Panchasimhasana Mantra Pañcasiṃhāsana vidyāḥ पंच सिसंहासन सिवद्या
Panchasimhasana Mantra Pañcasiṃhāsana vidyāḥ पंच सिसंहासन सिवद्या
Panchasimhasana Mantra Pañcasiṃhāsana vidyāḥ पंच सिसंहासन सिवद्या
ह्स्रैँ ह्सकलरीँ ह्स्स्रौँ
Sampadapradā hsraim̐ hsakalarīm̐ hssraum̐
Bhairavī/Sampatpradā sampatpradāya bhairavī सम्पत्प्रदाय भैरवी दे वतायै
Bhairavī devatāyai namaḥ
नमः
वद वद वाग्वादिनि ह्सैँ
vada vada vāgvādini hsaim̐
klinne klodinī mahākṣobhaṃ क्लिन्ने क्लोदिनी महाक्षोभं
Mṛtyuñjaya parā kuru kuru hsrīm̐ om̐ mokṣaṃ कुरु कुरु ह्स्रीँ ॐ मोक्षं कुरु
kuru kuru hsauḥ śrī mṛtyuñjaya
कुरु ह्सौः श्री मत्ृ युञ्जय परा
parā devatāyai namaḥ
दे वतायै नमः
Uttara Siṃhāsana
hsraim̐ hasakalahrīm̐ hsraum̐ śrī ह्स्रैँ हसकलह्रीँ ह्स्रौँ श्री
Bhuvaneśvarī Bhairavī
bhuvaneśvarī devatāyai namaḥ भव ु नेश्वरी दे वतायै नमः
sahahasalakṣa hsaim̐
hasahasalakṣa hsīm̐ सहहसलक्ष ह्सैँ हसहसलक्ष
Pañcama Sundarī hasalakṣasahasa hsauḥ śrī ह्सीँ हसलक्षसहस ह्सौः श्री
pañcama sundarī devatāyai
पञ्चम सन्
ु दरी दे वतायै नमः
namaḥ