Shri Shakti Mahimna
Shri Shakti Mahimna
Shri Shakti Mahimna
कः
शब्दब्रह्मनिवासभूतवदनो नेन्द्रादिभिः स्पर्ध्
अते ॥ 6॥
मात्रा याऽत्र विराजतेऽतिविशदा तामष्टधा मातृका
M
शक्तिं कुन्डलिनीं चतुर्विधतनुं यस्तत्त्वविन्मन्य
ते ।
सोऽविद्याखिलजन्म-कर्म-दुरितारण्यं प्रबोधाग्निन्
A
भस्मीकृत्य विकल्पजाल-रहितो मातः पदं तीद्व्रजेत् ॥
7||
तत्ते मध्यम-बीजमम्ब कलयाम्यदित्यवर्णं क्रिया
ज्ञानेच्छादिमनन्तशक्ति-विभव-व्यक्तिं व्यनक्ति s
फुटम् ।
उत्पति-स्थिति-कल्प-कल्पित-तनु स्वात्मप्रभावेन यत्
काम्यं ब्रह्महरीश्वरादि-विबुधैः कामं क्रियायोजि
तैः ॥ 8॥
कामान् कारणतां गतान् अगणितान् कार्यै-रनन्तै-र्मही
मुख्यैः सर्वमनोगतै-रधिगतान् मानैरनेकैः स्प्
हुट्म् ।
कामक्रोध-सलोभमोह-मदमातसर्यारि-षट्कं c
ह यत्
बीजं भ्राजयति प्रणौमि तदहं ते साधु कामेश्वरि
|| 9||
यद्भक्ताखिल-काम-पूरणचण-स्वात्मप्रभावं
महाजाड्यध्वान्त-विदारणैक-तरणिज्योतिः प्रबोधप्रदम्
|
यद्वेदेषु च गीयते श्रुतिमुखं मात्रात्रयेणोमिति
श्रीविद्ये तव सर्वराज-वशकृत् तत्कामराजं भजे ॥
10||
यत्ते देवि तृतीयबीज-मनलज्वालावली-सन्निभं
सर्वाधार-तुरीयबीज-मपरब्रह्माभिधा-शब्दितम् ।
मूर्धन्यान्त-विसर्ग-भूषितमहौकारात्मकं तत्प्
अरं
सर्विद्रूपमनन्य-तुल्य महिम स्वान्ते मम द्योतता
m || 11||
सर्व सर्वत एव सर्गसमये कार्येन्द्रियाण्यन्तरा
तत्तद्दिव्य-हृषीक-कर्मभिरियं संव्यश्रुवाना p
अरा ।
वागर्थ-व्यवहार-कारणतनुः शक्ति-र्जगद्रूपिणी
यद्बीजात्मकतां गता तव शिवे तन्नौमि बीजं परम् ॥
12||
अग्नीन्दु-द्युमणि-प्रभञ्जन-धरा-नीरान्तर-स्थायिन्
I
शक्तिर्ब्रह्महरीश-वासव-मुखामर्त्यासुरात्म-स्थित्
A|
सृष्टस्थावरजङ्गम-स्थित-महा-चैतन्यरूपा c
ह या
यद्बीजस्मरणेन सैव भवती प्रादुर्भवत्यम्बिके ॥
13||
स्वात्म श्रीविजिताजविष्णु मघव श्रीपूरणैकव्रतं
सद्विद्या-कविता-विलासलहरी-कल्लोलिनी-दीपकम् ।
बीजं यत् त्रिगुणप्रवृति-जनकं ब्रह्मेति यद्योगिनः
शान्ताः सत्यमुपासते तदिह ते चित्ते दधे श्रीपरे ॥
14||
एकैकं तव मातृके परतरं संयोगि वाऽयोगि वा
विद्यादिप्रकट-प्रभव-जनकं जाड्यान्ध्कारापहाम् ।
यन्निष्ठाश्च महोत्पलासन-महाविष्णु-प्रहन्न्
आर्दयो
देवाः स्वेषु विधिष्वनन्त-महिम-स्फूर्तिं दधत्य्
एव तत् ॥ 15॥
इत्थं त्रीण्यपि मूल-वाग्भव-महा-श्रीकामराज स्फुर्
a-
आद्यैरग्नि रवीन्दु बिम्ब निलये रम्ब त्रिलिङ्गात्मभिःमिश्रा रक्त सित प्रभैरनुपमैर्युष्मत्पदै stai str
इभिः ।
स्वात्मोत्पादित काल लोक निगमावस्थामरादि त्रयैः
उद्भूतं त्रिपुरेति नाम कलयेद्यस्ते स धन्यो बुध
H || 21||
आद्यो जाप्यतमर्थ वाचकतया रूढः स्वरः पञ्च्
अमः
सर्वोत्कृष्टतमार्थ वाचकतया वर्णः पवर्गान्त
कः ।
वक्तृत्वेन महाविभूतिसरणिस्त्वाधारगो हृद्गतो
भ्रूमध्ये स्थित इत्यतः प्रणवता ते गीयतेऽम्बागम्
ऐः ॥ 22॥
गायत्री सशिरास्तुरीय सहिता सन्ध्यामयीत्यागमैः
आख्याता त्रिपुरे त्वमेव महतां शर्मप्रदा कर्मण्
आम् ।
तत्तद्दर्शन मुख्यशक्तिरपि च त्वं ब्रह्मकर्मे
श्वरी
कर्ताऽर्हन् पुरुषो हरिश्च सविता बुद्धः शिवस्त्व
M गुरु ॥ 23॥
अन्न-प्राण-मन-प्रबोध-परमानन्दैः शिरः-पक्
षयुक्
पुच्छात्म-प्रकटै-र्महोपनिषदां वाग्मिः प्रसिद्
धिकृतै ।
कोशैः पञ्चभिरेभि-रम्ब भवतीमेतत् प्रलीनामित्
i
ज्योतिः प्रज्वल-दुज्ज्वलात्मचपलां यो वेद स ब्रह्मव्
इत् ॥ 24॥
सच्चित्तत्वमसीति वाक्यविदितै-रध्यात्मविद्या-शिवब्रह्माख्यै-रतुल-प्रभाव-महितै-स्तत्त्वैस्त्रिभिः स
द्गुरोः ।
पञ्चाशन्निजदेहजाक्षरमयैर्नानाविधैर्धातुभि
H
बह्वर्थैः पदवाक्य-मान-जनकै-रर्थाविनाभावितै
H|
साभिप्रायवदर्थ-कर्म-फलदैः ख्यातेरनन्तैरिद
M
विश्वं व्याप्य चिदात्मनाऽहमहमित्युज्जृम्भसे m
आतृके ॥ 30॥
श्रीचक्रं श्रुतिमूलकोश इति ते संसारचक्रात्मक
M
विख्यातं तदधिष्ठिताक्षर-शिवज्योतिर्मयं सर्वत्
अः ।
एतन्मन्त्रमयात्मिकभिररुणं श्रीसुन्दरीभिर्वृत
M
मध्ये बैन्दवसिंहपीठललिते त्वं ब्रह्मविद्या शिव्
e || 31||
बिन्दु-प्राण-विसर्ग-जीवसहितं बिन्दु-त्रिबिजात्मकं
षट्कूटानि विपर्ययेण निगदेत् तारत्रिबालाक्षरैः ।
एभिः सम्पुटितं प्रजप्य विहरेत्प्रासाद-मन्त्रं पर्
अं
गुह्यद्गुह्यतमं सयोगजनितं सद्भोगमोक्षप्र
दम् ॥ 32॥
आताम्रार्क सहस्रदीप्ति परमा सौन्दर्यसारै-रलं
लोकातीत महोदयै रुपयुता सर्वोपमाऽगोचरैः ।
नानानर्घ्य-विभूषणैरगणितै-र्जाज्वल्यमानाऽभित्
अः
त्वं मातास्त्रिपुरारिसुन्दरि कुरु स्वान्ते निवासं मम ॥
33||
शिञ्जन्नूपुर-पादकण्कण-महामुद्रासुलाक्षारसा
लङ्कारन्कित-पादपङ्कज-युगं श्रीपादुकालङ्कृ
तम् ।
उद्भास्वन्नखचन्द्रखण्डरुचिरं राजज्जपासन्निब्
हं
ब्रह्मादि त्रिदशासुरार्चितमहं मूर्ध्नि स्मराम्यम्
बिके ॥ 34॥
आरक्तच्छविनाऽतिमार्दवयुजा निश्वासहार्येण यत्
कौशेयेन विचित्ररत्नधतितैर्मुक्ताफलैरुज्ज्वलैः ।
कूजत्काञ्चन-किङ्किणीभिरभित सन्नद्धकाञ्चीगु
णैः
आदीप्तं सुनितम्बबिम्बमरुणं ते पूजयाम्यम्बिके ॥
35||
कस्तूरी-घनसार-कुङ्कुमरजो-गन्धोत्कटै-श्चन्द्
अनैः
आलिप्तं मणिमालयाऽतिरुचिरं ग्रैवेय-हारादिभिः ।
दीप्तं दिव्य-विभूषणइ-र्जननि ते ज्योति-र्विभास्वत्कुच्
a
व्याज-स्वर्णधटद्वयं हरिहर-ब्रह्मादि-पीतं भज्
e || 36||
मुक्तारत्नसुवर्णकान्तिकलितैस्ते बाहुवल्लीरहं
केयूरोत्तम बाहुदण्डवलयैर्हस्ताङ्गुलीभूषणै
H|
सम्पृक्त्ताः कलयामि हीरमणिमन्मुक्ताफलाकीलितग्रीवापट्टविभूषणेन सुभगे कण्ठं च कम्बु
श्रियम् ॥ 37॥
तप्तस्वर्ण-कृतोरुकुण्डलयुगं माणिक्य-मुक्तोल्लस
द्धिराबद्ध-मनन्य-तुल्य-मपरं हैमं च च
क्रद्वयम् ।
शुक्राकार-निकार-दक्ष-मपरं मुक्ताफलं sund
अरं
बिभ्रत्कणयुगं नमामि ललितं नासाग्रभागं शिवे
|| 38||
ओत्तंसितम् ।
मुक्तजाल-विलम्बितं-सकलशं नानाप्रसूनार्चितं
चन्द्रोङ्डामर-चामराणि दधते श्रीदेवि ते स्वः st
रियः ॥ 43॥
विद्या-मन्त्र-रहस्यविन्मुनिगणैः क्लृप्तोपचारार्च
नां
वेदादि-स्तुति-गीयमान-चरितां वेदान्त-तत्त्वात्मिकाम् ।
सर्वास्ताः खलु तुर्यता-मुपगता-स्त्वद्रश्मिदेव्यः p
अराः
त्वां नित्यं समुपासते स्वविभवैः श्रीचक्रनाथे s
hive || 44||
एवं य स्मरति प्रबुद्धसुमतिः श्रीमत्स्वरूपं प
रं
वृद्धोऽप्याशु युवा भवत्यनुपमः स्त्रीणामन~
ण्गायते ।
सोऽष्टैश्वर्य-तिरस्कृतखिला-सुरश्री-जृम्भणैक्
आलयः
पृथ्वीपालकिरीट-कोटिवलभि-पुष्पार्चिताङ्घ्रि-र्भव्
ett || 45||
अथ तव धनुः पुण्ड्रेक्षुत्वात् प्रसिदध्मतिद्युति
त्रिभुवनवधू मुद्यज्ज्योत्स्नाकलानिधि-मण्डलम् ।
सकल जननि स्मारं स्मारं गतः स्मरतां नरः
त्रिभुवनवधू-मोहाम्बोधेः प्रपूर्णविधु-र्भवे
t || 46||
ओतशक्तिः ।
प्राणायामादियत्नैः कलयसि सकलं मानसं ध्यान
योगं
येषां तेषां सपर्या भवति सुरकृता ब्रह्म ते जा
नते च ॥ 53॥
क्व मे बुधिर्वाचा परमविदुषो मन्दसरणिः
क्व ते मात-ब्रह्मप्रमुख-विदुषा-माप्तवचसाम् ।
आभून्मे विस्फूर्तिः परतर महिम्नस्तव नुतिः
प्रसिद्धं क्षन्तव्यं बहुलतर-चापल्यमिह मे ॥ 5
4||
प्रसीद परदेवते मम हृदि प्रभूतं भयं
विधारय दरिद्रतां दलय देहि सर्वज्ञताम् ।
निधेहि करुणानिधे चरणपद्मयुग्मं स्वकं
निवारय जरामृति त्रिपुरसुन्दरि श्रीशिवे ॥ 55॥
इति त्रिपुरसुन्दरी-स्तुतिमिमां पठेद्यः सुधीः
स सर्वदुरिताटवि-पटल-चण्ड-दावानलः ।
भवेन्मनसि वाञ्छित-प्रथित-सिद्धि-वृद्धिर्भवे
t
अनेक-विध-सम्पदां पद-मनन्तुल्यो भवेत् ॥ 56॥
पृथ्वीपाल प्रकटमुकुट स्रग्रजो राजिताङ्घ्रिः
विद्युत्पुञ्जानतिनुतिसमाराधितो बाधितारिः ।
विद्याः सर्वाः कलयति हृद व्याकरोति प्रवाचा
लोकाश्चार्यैर्नवनवपदैरिन्दु बिम्ब प्रकाशैः ॥ 57
||
सङ्गीतं गिरिजे कवित्वसरणिं-चाम्नाय-वाक्य-स्मृते
H
व्याख्यानं हृदि तावकीन-चरणद्वन्दं च सर्व
ज्ञताम् ।
श्रद्धां कर्मणि कालिकेऽतिविपुल-श्रीजृम्भणं m
andire
सौन्दर्यं वपुषि प्रकाशमतुलं प्राप्नोति विद्वान् k
avi || 58||