Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                

Deva Pooja Paddati-English

Download as pdf or txt
Download as pdf or txt
You are on page 1of 46

d£vapÀj¡ paddhati

||hari sarvµttama || ||v¡yu j§vµttama ||

|| ¾r§ digvijaya r¡mµ vijayath£ ||

madhva vai½³ava tamtra s¡rµkta


d£vapÀj¡ paddhati
samgraha:
bi. en. satyan¡r¡ya³¡c¡r

English Transliteration:
M. Pramod

English Transliteration by M. Pramod Page 1


d£vapÀj¡ paddhati

|| ¾r§¦ || || ¾r§¦ ||

µ¯|| ¾r§ gurubhyµ nama¦ ||


µ¯|| ¾r§ parama gurubhyµ nama¦ ||
µ¯|| ¾r§mad¡na¯dat§rtha bhagavatp¡d¡c¡ry£bhyµ nama¦ ||
¾r§maddhanumadbh§ma madhv¡¯targata r¡mak»½³a v£davy¡s¡tmaka
¾r§lak½m§hayagr§v¡ya nama¦ ||
|| hari¦ µ¯ ||
µ¯ n¡r¡ya³¡ya paripÀr³a gu³¡r³av¡ya vi¾vµdayasthiti layµnniyati prad¡ya |
j²¡na prad¡ya vibhudh¡ sura saukhya du¦kha satk¡ra³¡ya vitat¡ya namµ namast£ ||
yµ viprala¯ba vipar§ta mati prabhÀta v¡d¡nnirasya k»tav¡n bhuvi tatvav¡dam |
sarv£¾varµ haririti pratip¡daya¯tam¡na¯da t§rtha munivaryamaha¯ nam¡mi ||
( dak½i³¡¯ghri purassaram d£vag»ham prav£¾ya )
|| atha dv¡rap¡la va¯dana¯ ||
pÀrvadv¡r£ dv¡ra¾riyai nama¦ || µ¯ jay¡ya nama¦ | µ¯ vijay¡ya nama¦ ||
dak½i³adv¡r£ dv¡ra¾riyai nama¦ || µ¯ bal¡ya nama¦ | µ¯ prabal¡ya nama¦||
pa¾cimadv¡r£ dv¡ra¾riyai nama¦ || µ¯ na¯d¡ya nama¦ | µ¯ suna¯d¡ya nama¦ ||
uttaradv¡r£ dv¡ra¾riyai nama¦ || µ¯ kumud¡ya nama¦ | µ¯ kumud¡k½¡yanama¦ ||
(iti caturdik½u dv¡rap¡l¡nnatv¡ - tadanuj²¡mav¡pya - v¡yu¯ sa¯pr¡rthya)
µ¯ v¡yav¡ ityasya madhuccha¯da vai¾v¡mitrµrv¡yurg¡yatr§ |
d£vag»hasya kav¡¿µdgh¡¿an£ viniyµga¦ | (1. 2. 1)

English Transliteration by M. Pramod Page 2


d£vapÀj¡ paddhati

µ¯ || v¡yaÆv¡ y¡Èhi dar¾at£Æ m£ sµm¡Æ araȯk»t¡¦ | t£È½¡¯ p¡hi ¾ruÆdh§havaÈm |


(iti v¡yu¯ sa¯pr¡rthya - kav¡¿a mudgh¡¿ya - t¡latraya¯ kury¡t)
µ¯ agnin¡gnirityasya m£dh¡tithik¡³vµragnirg¡yatr§ | d§pa prajv¡lan£ viniyµga¦ ||
(1.12. 6)
µ¯ || aÆgnin¡Ægni samiÇdhyat£ kaÆvir g»Æha paÇtiÆryuv¡È | haÆvyaÆv¡¢ juÆhv¡Èsya¦ ||
(iti d§pa¯ prajv¡lya)
|| tatv¡bhim¡ni d£vat¡ va¯danam ||
µ¯ || va¯d£ vi½³u¯ nam¡mi ¾riya matha ca bhuva¯ brahma v¡yÀ ca va¯d£ |
g¡yatr§¯ bh¡rat§¯ t¡¯ api garu¢amana¯ta¯ bhaj£ rudra d£va¯ ||
d£v§rva¯d£ supar³§m ahipati dayit¡¯ v¡ru³§mapyum¡¯ t¡¯ |
i¯dr¡d§n k¡ma mukhy¡n api sakala sur¡n stad gurÀn mad gurÀ¯¾ca ||
(iti sarva d£v¡n natv¡ - atha bhÀtµcc¡¿ana¯)
apasarpa¯tvityasya v¡mad£vµ bhÀt¡nyanup | bhÀtµcch¡¿an£ viniyµga¦ ||
µ¯ apasarpa¯tu y£ bhÀt¡ y£ bhÀt¡ bhuvisa¯sthit¡¦ | y£ bhÀt¡
vighnakart¡rast£na¾ya¯tu ¾iv¡j²ay¡ | apakr¡ma¯tu y£ bhÀt¡¦ krÀr¡¾aivatu
r¡k½as¡¦ | y£ c¡tra nivasa¯ty£vad£vat¡ bhuvi sa¯tata¯ | t£½¡mapya virµdh£na
brahma karma sam¡rabh£ |
(iti bhÀtµcch¡¿ana¯ k»tv¡ - chµ¿ik¡ mudray¡ samasta bhÀt¡nyucch¡¿ya -
astr¡yapa¿ - n¡r¡camudray¡ digba¯dhana¯ kury¡t)
µ¯ apaiv¡bh§ bhatsa¯ta manu ga¯dh¡tta £t£ dh¡my£ acitardhadata ||
(aitar£ya br¡hma³a)
µ¯ y£bhyµ m¡t£tyasya ma¯trasya gayavr¡ta¦ vi¾v£d£v¡ jagat§ cha¯da¦ |
manu½yaga¯dha nibarha³¡rth£ jap£ viniyµga¦ || (10.63.3)
µ¯|| y£bhyµÈ m¡Æt¡ madhuÇmaÆt pinvaÇt£Æ payaǦ p§ÆyÀƽa¯ dyauradiÇtiÆ radriÇ barh¡¦ |
uÆktha ¾uǽm¡n v»½abhaÆr¡n svapnaÇ saƯsth¡n ¡ÈdiÆty¡n anuÇmad¡ svaÆsthay£È ||
µ¯ y£v¡pitr£ ityasya g»tsamadµ b»haspatistri½¿up | a¯ta¦pa¿a nibarha³¡rth£ jap£
viniyµga¦ || (4. 50. 6)
µ¯|| y£Æv¡piÆtr£ viƾva d£Èv¡yaÆ v»½³£È yaj²aiÆrviÇdh£maÆ namaÇs¡ haÆvirbhiǦ |
b»haÇspat£ supraÆj¡ v§Æravaȯtµ vaÆya¯ sy¡ÈmaÆ pataÇyµ ray§Æ³¡¯ ||
m¡nu½µga¯dha ¡y¡ti d£vatat k½amyat¡¯ prabhµ |
(iti sa¯pr¡rthya- ¾r§ brahmap¡ra stµtra¯ pa¿h£t)
|| ¾r§ brahmap¡ra stµtra¯ ||

English Transliteration by M. Pramod Page 3


d£vapÀj¡ paddhati

¾r§ brahmap¡ra stµtra ma¯trasya | ka¯¢u »½i¦ | vi¾v£d£v¡ d£vat¡¦ | tri½¿up


cha¯da¦| pÀj¡dhik¡ra siddhyarth£ jap£ viniyµga¦ ||
µ¯ prac£tasa Àcu ¦ ||
brahma p¡ra¯ mun£ ¾rµtu micch¡ma¦ parama¯ stava¯ |
japat¡ ka¯¢un¡ d£vµ y£ n¡r¡dhyata k£¾ava¦ || 1 ||
sµma uv¡ca ||
p¡ra¯ para¯ vi½³urana¯ta p¡ra¦ para¦ par¡³¡mapi p¡ra p¡ra¦ |
sabrahmap¡ra¦ parap¡ra bhÀta¦ para¦ par£bhya¦ param¡rtha rÀp§ || 2 ||
sak¡ra³a¯ k¡ra³a tastatµ:'pi tasy¡pi h£tu¦ parah£tu h£tu¦ |
k¡ry£ caiva¯ sahakarma kart» rÀpaira¾£½ai ravat§ha sarva¯ || 3 ||
brahma prabhur brahma sa sarvabhÀtµ brahmapraj¡n¡¯ pati racyutµ:'sau |
brahm¡vyaya¯ nityamaja¯ sa vi½³u rapak½ay¡dyai rakhilairasa¯g§ || 4 ||
brahm¡k½aramaja¯ nitya¯ yath¡ :' sau puru½µttama¦ |
tath¡ r¡g¡dayµ dµ½¡¦ pray¡¯tu pra¾ama¯ mama || 5 ||
ya £tad brahma p¡r¡khya¯ sa¯stava¯ parama¯ japan |
¡v¡pa param¡¯ siddhi¯ sa sam¡r¡dhya k£¾avam || 6 ||
(iti ¾r§ brahmap¡ra stµtra¯)
|| gha¯¿¡v¡danam ||
µ¯ || ¡gam¡rtha¯tu d£v¡n¡¯ gaman¡rtha¯tu rak½as¡m |
kuru gha¯¿¡rava¯ tatra d£vat¡hv¡na l¡¯chanam ||
aj²¡n¡ j²¡natµv¡p§ k¡¯sya gha¯¿¡n ¡v¡day£t |
r¡k½as¡n¡¯ pi¾¡c¡n¡¯ tadd£¾£ vasatirbhav£t ||
tasm¡tsarva prayatn£na gha¯¿¡m¡v¡day£ttata¦ |
gha¯¿¡gr£ brahma daivatya¯ muku¿£ rudra daivata¯ ||
n¡d£ sarasvat§ caiva n¡l£ n¡g¡di daivatam ||
(iti ma¯tr£³a gha¯¿¡n¡da¯ k»tv¡)
|| atha nirm¡lya visarjanam ||
(sa¯pu¿µdgh¡¿ana¯ | tatµ javanik¡¯ tyaktv¡ | nirm¡lya¯ vis»j£ttata¦)
µ¯ saktumiv£ty£ti b»haspatirj²¡na¯ tri½¿up | mukhavastra visarjan£ viniyµga¦ ||
(10.71.2)
µ¯|| saktuÇmivaÆ titaÇ un¡ puÆna¯tµÆ yatraÆ dh§r¡Æ manaÇs¡Æ v¡caÆ makraÇta |
atr¡Æ sakh¡Èya¦ saÆkhy¡niÇ j¡na t£ bhaÆdhrai½¡È¯ laÆk½m§rnihiÆt¡dhiÇv¡Æci ||

English Transliteration by M. Pramod Page 4


d£vapÀj¡ paddhati

(iti d£vasya mukhavastra¯ vis»jya - ¾ay¡na¯ d£va¯ nir§k½ya)


k»t¡¯jali pu¿µ bhÀtv¡ vinay¡nata ka¯dhara¦ | m¡nas¡n v¡cik¡n p¡p¡n
k½amasva puru½µttama¦ |
vai½³ava dv£½a h£tÀnm£ bhasmas¡t kuru m¡dhava || (iti vij²¡pya)
k»t¡¯jali pu¿µ bhÀtv¡ vinay¡nata ka¯dara¦ | y¡c£tv¡¯ d£va pÀj¡rtha¯
utti½¿hatvam ram¡pat£ ||
µ¯ utti½¿ha brahma³aspat£ ityasya k¡³vµghaura¦ brahma³aspatirb»hat§ |
pr¡rthan£ viniyµga¦ || (1.40. 1)
µ¯ || uttiǽ¿ha brahma³a spat£ d£vaÆ ya¯taÇstv£mah£ |
upaÆ prayaȯtu maÆrutaǦ suÆdh¡naÇvaÆ i¯draÇ pr¡Æ¾ÀrbhaÇv¡Æ sac¡È ||
sv¡min k»pay¡ pÀj¡rthamutti½¿ha ||
¡yat¡bhy¡¯ vi¾¡l¡bhy¡¯ ¾§tal¡bhy¡¯ k»p¡nidh£ |
karu³¡m»ta pÀr³¡bhy¡¯ lµcan¡bhy¡¯ vilµkay¡ || (iti sa¯pr¡rthya)
µ¯ || namµ brahma³ya d£v¡ya gµ br¡hma³a hit¡yaca |
jagaddhit¡ya k»½³¡ya gµvi¯d¡ya namµ nama¦ || ( iti pra³amya )
µ¯||n¡Ær¡ÆyaƳ¡yaÇ viÆdmah£Ç v¡sud£Æv¡yaÇ dh§mahi | tannµÇ vi½³u¦ pracµÆday¡Èt||
(iti vi½³u g¡yatr§¯ pa¿hitv¡ - sa¯pu¿amudgh¡¿ya)
d£vasya v¡mabh¡g£ k»t¡¯jali pu¿¡ya sastr§k¡ya sallak½a³¡ya ¾a¯kar¡ya nama¦ |
tanmastak£ µ¯ bhÀ¯ bhuv£ nama¦ | (iti suvar³a p¡tra¯ vici¯tya - tatra visarjita
nirm¡lya¯ sa¯sth¡pay£t - d£vasya ¾r§ tulas§ nirm¡lya visarjana¯ kari½y£ –
nirm¡lya tulas§dal¡ni d£vasya v¡mabh¡g£ nidh¡ya -¾¡lagr¡m¡d§n sn¡na p¡tr£
sa¯sth¡pya - kala¾µdaka¯ mÀla ma¯tr£³¡bhima¯trya)
µ¯|| s¡ligr¡ma niv¡s¡ya k½§r¡bdhi ¾ayan¡ya ca | ¾r§¾ail¡dri niv¡s¡ya ¾il¡
v¡s¡yat£ nama¦ ||
|| »½abha sÀkta¯ ||
µ¯ »½abha¯ m¡ iti pa¯carcasya sÀktasya | »½abhµ vair¡jµ ¾¡kvarµ v¡ »½i¦
| sapatnaghnam d£vat¡ | anu½¿up cha¯da¦ pa¯cami mah¡pa¯kti¦ | kali visarjan£
viniyµga¦ || (10. 166. 1)
µ¯|| »Æ½aÆbha¯ m¡È sam¡Æn¡ n¡È¯ saÆpatn¡Èn¡¯ vi¯ Æsahim |
haƯt¡raƯ ¾atrÀȳ¡¯ k»dhi viÆr¡jaƯ gµpaÇtiƯ gav¡Èm || 1 ||
aÆhamaÇsmi sapatnaÆ h£¯draÇ iÆv¡riÇ Æak½aÇta¦ |
aÆdha¦ saÆpatn¡È m£ paÆdµ riÆm£ sarv£È aÆbhi½¿hiÇt¡ ¦ || 2 ||

English Transliteration by M. Pramod Page 5


d£vapÀj¡ paddhati

atraiÆva vµ :' piÇ nahy¡myuÆbh£ ¡rtn§ÈivaÆjyay¡È |


v¡caÇspat£Æ ni½£Èdh£Æm¡n, yath¡Æ madadhaÇraƯ vad¡Èn || 3 ||
aÆhamaÇsmi sapatnaÆ h£¯draÇ iÆv¡riÇ Æak½aÇta¦ |
aÆdha¦ saÆpatn¡È m£ paÆdµ riÆm£ sarv£È aÆbhi½¿hiÇt¡ ¦ || 2 ||
atraiÆva vµ :' piÇ nahy¡myuÆbh£ ¡rtn§ÈivaÆjyay¡È |
v¡caÇspat£Æ niÈdh£Æm¡n, yath¡Æ madadhaÇraƯ vad¡Èn || 3 ||
aÆbhiÆbhÀraÆha m¡gaÇma¯ viƾvakaÈrm£³aÆ dh¡mn¡È |
¡ vaǾciÆttam¡ vµÈ vraÆtam¡ vµÆ:'ha¯ samiÇti¯ dad£ || 4 ||
yµÆgaÆk½£Æma¯ vaÇ ¡Æd¡y¡Æha¯ bhÀÈy¡samuttaÆma ¡vµÈ mÀÆrdh¡naÇmakram§m |
aÆdhaÆspaÆd¡nmaÆ udvaÇdata maƯ¢Àk¡È ivµdaÆk¡n maƯ¢Àk¡È udaÆk¡diÇva || 5 ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
µ¯|| s¡ligr¡ma ¾il¡y¡¯tu nitya¯ sannihita¦ kali¦ | bh§mas£na mah¡b¡hµ gaday¡
pµthaya prabhµ ||

|| a¯bh»³§ sÀkt£na abhi½£ka¯ kury¡t||


|| atha a¯bh»³i sÀkta¯ ||
µ¯ aha¯ rudr£bhiriti a½¿arcasya sÀktisya | av b»m ³asya param¡tm¡ dvit§y¡
jagat§ ¾i½¿¡¦ sapta tri½¿ubha¦ | nirm¡lya visarjan£ viniyµga¦ || ( 10. 125. 1 )
aÆha¯ ruÆdr£bhiÆr vasuÇbhi¾car¡m myaÆham¡È diÆtyairuta viƾvad£Èvai¦ |
aÆha¯ miÆtr¡ varudzµÆbh¡ bibharmyaÆhamiȯdr¡Ægn§ ahamaƾvinµÆbh¡ || 1 ||
aÆha¯ sµmaÇ m¡haÆnasaȯ bibharmyaÆha¯ tva½¿¡ÈramuÆta pÀƽa³aƯ bhagamÈ |
aÆha¯ daÇdh¡miÆ dravidza¯ haÆvi½maÇt£ supr¡Ævy£Æ3ÇyajaÇm¡n¡ya sunvaÆt£ || 2 ||
aÆha¯ r¡½¿r§È saƯgamaÇn§Æ vasÀÈn¡¯ cikiÆtu½§È prathaÆm¡ yaj²iy¡Èn¡m |
t¡¯ m¡È d£Æv¡ vyaÇdadhu¦ puruÆtr¡ bhÀriÇsth¡tr¡Æ¯ bhÀry¡È v£Æ¾ayaȯt§m || 3 ||
may¡Æ sµ annaÇmattiÆ yµ viÆpa¾yaÇtiÆ ya¦ pr¡³iÇtiÆ ya §È¯ ¾»Æ³µtyuÆktam |
aÆmaƯtavµÆ m¡¯ ta upaÇ k½iya¯ti ¾ruÆdhi ¾ruÇta ¾raddhiÆva¯ t£È vad¡mi || 4 ||
aÆham£Æva svaÆyamiÆda¯ vaÇd¡miÆ ju½¿aȯ d£Æv£bhiÇruÆta m¡nuǽ£bhi¦ |
ya¯ k¡Æmay£Æ ta¯taÇmuÆgra¯ k»Ç³µmiÆ ta¯ braÆhm¡³aƯ tam»½iƯ ta¯ suÇm£Ædh¡m || 5 ||
aha¯ ruÆdr¡yaÆ dhanuÆr¡ taÇnµmi brahmaÆdvi½£Æ ¾araÇv£Æ ha¯taÆv¡ uÇ |
aÆha¯ jan¡Èya saÆmadaȯ k»³µmyaÆha¯ dy¡v¡Èp»thiÆv§ ¡viÇv£¾a || 6 ||
aÆha¯ suÇv£ piÆtaraÇmasya mÀÆrdhanmamaÆ yµniÇraÆpsva 1Ç nta¦ saÇmuÆdr£ |
tatµÆ vitiǽ¿h£ bhuvaÆn¡nuÆ vi¾vµÆ t¡ mÀ¯ dy¡¯ vaÆr½ma³µpaÇ sp»¾¡mi || 7 ||

English Transliteration by M. Pramod Page 6


d£vapÀj¡ paddhati

aÆham£Æva v¡taÇ ivaÆ prav¡Èmy¡Æ rabhaÇm¡³¡Æ bhuvaÇn¡niÆ vi¾v¡È |


paÆrµ diÆv¡ paÆra £Æn¡ p»ÇthiÆvyait¡vaÇt§ mahiÆn¡ sa¯baÇbhÀva || 8 ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
|| ¾r§¦ || atha ¾r§sÀktam || ¾r§¦ ||
|| atha dhy¡na¯ ||
µ¯ || aru³a kamalasa¯sth¡ tadraja¦ pu¯javar³¡ karakamala dh»t£
bh§tiyugm¡¯buj¡t¡| ma³imuku¿a vicitr¡la¯k»ti¦ padmam¡l¡ bhavatubhuvanam¡t¡
sa¯tata¯ ¾r§¦ ¾riyai na¦ ||
µ¯ hira³yavar³¡miti pa¯cada¾arcasya sÀktasya | ¡na¯da kardama
cikl§t£¯dir¡»½aya¦ |
¾r§ragnird£vat¡ | ¡dy¡strisrµ:'nu½¿ubha¦ | caturth§ b»hat§ | pa¯cam§ ½a½¿hyau
tri½¿ubhau | tatµ:'½¿¡vanu½¿ubha¦ | a¯ty¡ prast¡ra pa¯kti¦ | ¾a¯kh¡bhi½£k£
viniyµga¦ ||
(2- 35- 10 ) ( pa¯cama ma¯¢al¡¯t£ khila¦ )
µ¯ || hiraȳyarÀpaƦ sa hiraȳya sa¯d»gaÆp¡¯ na p¡Æts£duÆ hiraȳyavar³a¦ |
hiÆraƳyay¡ÆtpariÆ yµn£Èr niƽady¡È hira³yaÆ d¡ daÇdaÆtyannaÇ masmai ||
µ¯ || hiradzyavar³¡¯Æ haridz§¯ suÆvar³aÇrajaÆtasraÇj¡m |
caƯdr¡¯ hiÆra³maÇy§¯ laÆk½m§¯Æ j¡taÇv£dµ maÆ ¡vaÇha || 1 ||
t¡¯ maÆ ¡vaÇhaÆ j¡taÇv£dµ laÆk½m§manaÇpa g¡Æmin§Èm |
yasy¡¯Æ hiradzya¯ viƯd£ya¯Æ g¡ma¾va¯Æ puruǽ¡naÆham || 2 ||
aƾvaÆpÀÆrv¡¯ raÇthamaÆdhy¡¯ haÆstin¡Èda praÆbµdhiÇn§m |
¾riyaǯ d£Æv§mupaÇhvay£Æ ¾r§rm¡È d£Æv§rjuǽat¡m || 3 ||
k¡¯Æ sµsmiÆt¡¯ hiradzyapr¡Æk¡r¡Çm¡Ærdr¡¯ jvalaǯt§¯ t»Æpt¡¯ taÆrpayaǯt§m |
paÆdm£Æ sthiÆt¡¯ paÆdmavaÇr³¡¯Æ t¡miÆhµpaÇhvay£Æ ¾riyam || 4 ||
caƯdr¡¯ praÇbh¡Æs¡¯ yaƾas¡Æ jvalaǯt§¯Æ ¾riyaǯ lµÆk£ d£Ævajuǽ¿¡ mud¡Ær¡m |
t¡¯ paÆdmin§Çm§¯Æ ¾aradzamaÆha¯ prapaÇdy£ alaÆk½m§rm£Ç na¾yat¡¯Æ tv¡¯ v»Ç³£ || 5 ||
¡ÆdiÆtyavaÇr³£ tapaÆsµ:'dhiÇj¡Ætµ vanaÆspatiÆstavaÇ v»Æk½µ:'tha biÆlva¦ |
tasyaÆ phal¡ÇniÆ tapaÆs¡ nuÇda¯tu m¡Æy¡¯taÇr¡Æy¡¾caÇ b¡Æhy¡ aÇlaÆk½m§¦ || 6 ||
upaiÇtuÆ m¡¯ Æd£ÇvasaÆkha¦ k§Ærti¾caÆ ma³iÇn¡ saÆha |
pr¡ÆduÆrbhÀÆtµ:'smiÇ r¡½¿r£Æ:'smin k§Ærtim»Çddhi¯ daÆd¡tuÇ m£ || 7 ||
k½utpiÇp¡Æs¡maÇl¡¯ jy£Æ½¿h¡maÇlaÆk½§¯ n¡Ç¾ay¡Æmyaham |
abhÀÇtiÆmasaÇm»ddhi¯Æ ca sarv¡¯Æ nir³uÇda m£Æ g»h¡t || 8 ||

English Transliteration by M. Pramod Page 7


d£vapÀj¡ paddhati

gaƯdhaÆdv¡Ær¡¯ duÇr¡dhaÆr½¡¯Æ niÆtyapuǽ¿¡¯ kar§Æ½i³§Èm |


§Æ¾var§È¯ sarvaÇbhÀt¡Æn¡¯Æ t¡miÆhµpaÇhvay£Æ ¾riyam || 9 ||
manaÇsa¦Æ k¡maÆm¡kÀÈti¯ v¡Æca¦ saÆtyamaǾ§mahi |
paƾÀÆn¡¯ rÀÆpamanyaÇsya mayiÆ ¾r§¦ ¾raÇyat¡¯Æ ya¾a¦Ç || 10 ||
kaÆrdam£Çna praÇj¡bhÀÆt¡Æ maÆyiÆ sa¯bhaÇva kaÆrdama |
¾riyaǯ v¡ÆsayaÇ m£ kuÆl£ m¡Ætaraǯ padmaÆ m¡liÇn§m || 11 ||
¡pa¦Ç s»Æja¯tuÇ sniÆgd¡ÆniÆ ciÆkl§Æta vaÇsa m£Æ g»h£ |
ni caÇ d£Æv§¯ m¡Ætara¯Æ ¾riya¯ v¡ÆsayaÇ m£ kuÆl£ || 12 ||
¡Ærdr¡¯ puƽkaridz§¯ puƽ¿i¯Æ ÆpiƯgaÆl¡È¯ paÇdmam¡Ælin§m |
caƯdr¡¯ hiÆra³maÇy§¯ laÆk½m§¯ j¡taÇv£dµ maÆ ¡vaÇha || 13 ||
¡Ærdr¡¯ ya¦Æ karidz§¯ yaƽ¿i¯ suvaÆr³¡È¯ h£Çmam¡Ælin§¯ |
sÀÆry¡¯ hiÆra³maÇy§¯ laÆk½m§¯Æ j¡taÇv£dµ maÆ ¡vaÇha || 14 ||
t¡¯ maÆ ¡vaÇhaÆ j¡taÇv£dµ laÆk½§manaÇpag¡Æmin§Èm |
yasy¡¯Æ hiradzya¯Æ prabhÀÇta¯Æ g¡vµÈ d¡Æsyµ:'¾v¡Èn viƯd£ya¯Æ puruǽ¡naÆham || 15 ||
ya¦ ¾uci¦ prayaÇtµ bhÀÆtv¡Æ juÆhuy¡Èd¡jyaÆ manvaÇham |
¾riyaǦ paƯcadaǾarcaƯ caÆ ¾r§Æk¡maǦ sataÆta¯ jaÇp£t || 16 ||
phala¾ruti¦
===========
padm¡ÇnaÆn£ paÇdma ÀÆrÀÆ paÆdm¡Æk½§ paÆdmasaƯbhav£ |
tva¯ m¡È¯ bhaÆjasvaÇ paÆdm¡Æk½miÆ y£Æna saukhyaǯ labh¡Æmyaham || 1 ||
a¾vaÇd¡Æy§ gµÇd¡Æy§Æ dhaÆnad¡Çy§ maÆh¡dhaÇn£ |
dhanaǯ m£Æ ju½aÇt¡¯ d£ÆviÆ saÆrvaÆk¡m¡È¯¾ca d£Æhi m£ || 2 ||
puÆtraÆpauÆtradhaÇna¯ dh¡ÆnyaƯ haÆstya¾v¡ÈdigaÆv£ raÇtham |
praÆj¡n¡Æ¯ bhavaÇsi m¡Æt¡Æ ¡Æyu½ma¯taǯ karµÆtu m¡m || 3 ||
ca¯dr¡bh¡¯ lak½m§Çm§¾¡Æn¡Æ¯ sÀÆry¡Æbh¡¯ ¾riÇyam§Æ¾var§m |
ca¯draÇsÀÆry¡gniÇ var³¡bh¡Æ¯ maÆh¡laÇk½m§muÆp¡smaÇh£ || 4 ||
dhanaÇmaÆgnirdhaÇna¯ v¡ÆyuÆrdhaÆnaƯ sÀryµÇ dhanaƯ vasuǦ |
dhanaÆmi¯drµÆ b»haÆspatiÆrvarudzaƯ dhaÆnamaǾnut£ || 5 ||
vainat£yaÆ sµmaȯ pibaÆsµmaȯ pibatu v»traÆh¡ |
sµmaƯ dhanaÇsya sµÆminµÆ mahyaƯ dad¡Çtu sµÆminaǦ || 6 ||
na krµdhµ na caÇ m¡tsaÆrya¯ naÆ lµÆbhµ n¡Ç¾ubh¡Æ matiǦ |
bhavaǯtiÆ k»taÇpu³y¡Æn¡Æ¯ bhaÆkt¡Æn¡¯ ¾r§sÀÈkta¯ jaÆp£tsaÇd¡ || 7 ||

English Transliteration by M. Pramod Page 8


d£vapÀj¡ paddhati

var½aȯtuÆ t£ viÇbh¡vaÆri diÆvµ aÆbhrasyaÇ viÆdyutaǦ |


rµhaǯtuÆ sarvaÇb§j¡ÆnyavaÇ brahmaÆdvi½µÇ jahi || 8 ||
padmaÇpriÆy£ padmini paÇdmahaÆst£ padm¡Çlay£Æ padmadal¡Èyat¡Æk½i |
vi¾vaÇpriÆy£ vi½³u manµÇ:'nukÀÆl£ tatp¡ÇdapaÆdma¯ mayiÆ sanniÇdhatsva || 9 ||
y¡ s¡ padm¡ÇsanaÆsth¡ vipulaka¿ita¿§ padmaÆpatr¡Çyat¡Æk½§ |
ga¯bh§r¡ vaÇrtan¡Æbhi¦ stanabharanamit¡ ¾ubhravastrµÇttar§Æy¡ ||
lak½m§rdiÆvyairgaj£¯drairmaƳiga³akhacitai¦ sn¡pit¡ h£ÇmakuƯbhaiƦ |
niÆtya¯ s¡ paÇdmahaÆst¡ mama vasaÇtu g»Æh£ sarvaÆm¡¯gaÇlyayukt¡ || 10 ||
lak½m§¯ k½§rasamudra r¡jataÆnay¡¯ ¾r§Æra¯gaÆdh¡m£Ç¾var§¯ |
d¡Æs§bhÀtasamasta d£va vaÆnit¡¯ lµÆkaikaÆd§p¡Ç¯kur¡¯ ||
¾r§manma¯da ka¿¡k½a labdhavibhava braÆhm£¯draÆ ga¯g¡Çdhar¡¯ |
tv¡¯ trailµkyaÆku¿uǯbin§¯ saÆrasij¡¯ va¯d£Æ mukuǯdapriy¡Æ¯ || 11 ||
siÆddhaÆlaÆk½m§r mµÇk½alaÆk½m§Ær jaÆyalaÇk½m§¦ saÆrasvaÇti |
¾r§r lak½m§r vaÇralaÆk½m§Æ¾caÆ praÆsann¡ bhaÇva saÆrvad¡ || 12 ||
var¡¯ku¾au p¡¾amabh§ÇtimuÆdr¡Æ¯ kaÆrair vaha¯t§¯ kaÇmal¡Æsanasth¡¯ |
b¡l¡rkakµ¿i pratiÇbh¡¯ triƳ£Ætr¡Æ¯ bhaÆj£:'ham¡dy¡¯ jaÆgad§Æ¾var§¯ t¡¯ || 13 ||
saÆrvaÆmaƯgaÆlaÆ m¡Æ¯galy£Ç ¾iÆv£ saÆrv¡Çrtha s¡dhak£ |
¾ara³y£Ç trya¯baÇk£ d£ÆviÆ n¡Ær¡yadzi naÆmµ:'stuÇ t£ || 14 ||
sarasija nilay£ sarµÇjahaÆst£ dhavalatar¡¯¾uka ga¯dham¡Èlya ¾µÆbh£ |
bhagavati harivallabh£Ç manµÆj²£ tribhuvanabhÀti kari pras§Çda maÆhyam ||
vi½³uÇpaÆtn§¯ k½aÇm¡¯ d£Æv§Æ¯ m¡ÆdhaÆv§¯ m¡ÇdhavaÆ priy¡m |
vi½³µÇ¦ priÆyasaÇkh§¯ d£Æv§Æ¯ naÆm¡ÆmyacyuÇtavaÆllabh¡¯ || 15 ||
µ¯ || maÆh¡ÆlaÆk½m§ caÇ viÆdmah£Ç vi½³upaÆtnyai caÇ dh§mah§ |
tannµÇ lak½m§¦ pracµÆday¡Èt || 16 ||
¾r§rvarcaÇsvaÆ m¡yuǽyaÆ m¡rµÈgyaÆm¡v§Çdh¡Æt pavaÇm¡na¯ mah§Æyat£È |
dhaÆna¯ dh¡Ænya¯ paƾu¯ baÆhupuÇtral¡Æbha¯ ¾aÆtasaǯvatsaÆra¯ d§Ærgham¡yu¦Ç || 17 ||
»³a rµg¡ri d¡ridrya p¡pak½uÇdapaÆm»tyaÇva¦ |
bhaya ¾µka maÇnast¡Æp¡Æ naƾya¯tu maÇma saÆrvad¡ || 18 ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||

|| ¾r§ mukhya pr¡³¡dyabhi½£ka¦ ||

English Transliteration by M. Pramod Page 9


d£vapÀj¡ paddhati

|| µ¯ ¾r§ hanumat£nama¦ ||
µ¯ || namast£ pr¡³£¾a pra³ata vibhav¡ y¡va nimag¡¦ nama¦ sv¡min
r¡ma priyatama hanÀman guru gu³a | namastubhya¯ bh§ma prabalatama
k»½³£½¿a bhagavan nama¦ ¾r§manmadhva pradi¾a sud»¾a¯ nµ jaya jaya ||
¾r§ vi½³u pr£ra³ay¡ ¾r§vi½³u pr§tyartha¯ asmad¡di gurubhÀta ¾r§mukhya pr¡³asya
ba©itth¡sÀkt£na, manyusÀkt£na, v¡yustuty¡ ca abhi½£ka¯ kari½y£ || µ¯ ¾r§ mukhya
pr¡³¡ya nama¦ ||
|| atha ba©itth¡sÀkta¯ ||
µ¯ ba©itth£ti pa¯carcasya sÀktasya d§rghatam¡ v¡yurjagat§ | mukhya pr¡³¡bhi½£k£
viniyµga¦ || (1-141=1)
ba©iÆtth¡ tad vapuǽ£ dh¡yi dar¾aÆta¯ d£ÆvasyaÆ bhargaƦ sahaÇsµÆ yatµÆ janiÇ |
yad§ÆmupaÆ hvaraÇt£Æ s¡dhaÇt£ maÆtir »ÆtasyaÆ dh£n¡È anaya¯ta saÆsrutaǦ || 1 ||
p»Æk½µ vapuǦ pituÆm¡n nityaÆ ¡ ¾aÇy£ dviÆt§yaÆm¡ saÆpta¾iÇv¡su m¡Æt»½uÇ |
t»Æt§yaÇmasya v»½aÆbhasyaÇ dµÆhas£Æ da¾aÇpramati¯ janaya¯taÆ yµ½adza¦ || 2 ||
niryad§È¯ buÆdhn¡nmaÇhiƽasyaÆ varpaÇsa §¾¡Æn¡saƦ ¾avaÇs¡Æ kra¯taÇ sÀÆrayaǦ |
yad§ÆmanuÇ praÆdivµÆ madhvaÇ ¡dhaÆv£ guh¡Æ sa¯taȯ m¡taÆri¾v¡È math¡ÆyatiÇ || 3 ||
prayat piÆtu¦ paÇraÆm¡nn§Æyat£Æ pary¡ p»Æk½udhµÈ v§ÆrudhµÆ da¯suÇ rµhati |
ubh¡ yadaÇsya jaÆnu½aƯ yadinvaÇtaÆ ¡didÅyaviǽ¿hµ abhavad gh»Æ³¡ ¾uciǦ || 4 ||
¡dinm¡Æt¼ r¡viǾad y¡sv¡ ¾uciÆra hiȯsyam¡na urviÆy¡ vi v¡Èv»dh£ |
anuÆ yat pÀrv¡Æ aruÇ hatÅsan¡Æ juvµÆ ni navyaÇs§Æ½vavaÇr¡su dh¡vat£ || 5 ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
garu¢a ¾£½¡d§n abhi½icya - garu¢a ¾£½a rudr£bhyµ nama¦ ||
|| garu¢a g¡yatr§ ma¯tra ||
µ¯|| tatpuruǽ¡ya viÆdmah£Ç suvar³a paÆk½¡yaÇ dh§mahi |
tannµÇ garu¢a¦ pracµÆday¡Èt ||
|| ¾£½a g¡yatr§ ma¯tra ||
µ¯|| saÆhaÆsraÆpha³¡yaÇ viÆdmah£Ç suvar³a puƯj¡yaÇ dh§mahi |
tannµÇ ¾£½a¦ pracµÆday¡Èt ||
|| rudra g¡yatr§ ma¯tra ||
µ¯|| tatpuruǽ¡ya viÆdmah£Ç mah¡d£Æv¡yaÇ dh§mahi |
tannµÇ rudra¦ pracµÆday¡Èt||
|| ga³apati g¡yatr§ ma¯tra ||

English Transliteration by M. Pramod Page 10


d£vapÀj¡ paddhati

µ¯|| £kadaƯt¡yaÇ viÆdmah£Ç vakratuƯ¢¡ya dh§mahi |


tannµÇ da¯t§ pracµÆday¡Èt ||
|| subrahma³ya g¡yatr§ ma¯tra ||
µ¯|| tatpuruǽ¡ya viÆdmah£Ç mah¡s£Æn¡yaÇ dh§mahi |
tannaǦ ½a³mukha¦ pracµÆday¡Èt ||
|| ¾r§ ¿§k¡k»tp¡daru ||
mithy¡ siddh¡¯ta durdhv¡¯ta vidhva¯sana vicak½a³a¦ |
jayat§rth¡khya tara³ir bh¡sat¡¯ nµ h»da¯bar£ ||
|| ¾r§ brahma³ya t§rtharu ||
ka¯sadhva¯si pad¡¯bhµja sa¯saktµ ha¯sapu¯gava¦ |
brahma³ya gurur¡j¡khyµ vartat¡¯ mama m¡nas£ ||
|| ¾r§ ¾r§p¡dar¡jaru ||
ta¯ va¯d£ n»si¯ha t§rtha nilaya¯ ¾r§vy¡sar¡¿ pÀjita¯ |
dhy¡ya¯ta¯ manas¡ n»si¯ha cara³a¯ ¾r§p¡dar¡ja¯ guru¯ ||
|| ¾r§ vy¡sar¡jaru ||
arthikalpita kalpµya¯ pratyarthi gajak£sar§ |
vy¡sat§rtha gurur bhÀy¡dasmadi½¿¡rtha siddhay£ ||
|| ¾r§ raghÀttama t§rtharu ||
raghÀttama guru¯va¯d£ raghÀttama pad¡rcaka¯ |
g¡¯bh§ry£³¡rtha b¡hulya ¿§k¡t¡tparya bµdhaka¯ ||
|| ¾r§ v¡dir¡jaru ||
tapµvidy¡ virakty¡di sadgu³au gh¡kar¡naham |
v¡dir¡ja gurÀn va¯d£ hayagr§va day¡¾ray¡n ||
|| ¾r§ vijay§¯dra t§rtharu||
bhakt¡n¡¯ m¡nas¡¯ bhµja bh¡nav£ k¡madh£nav£ |
namat¡¯ kalpataruv£ jay§¯dra gurav£ nama¦ ||
¾r§ ma¯tr¡laya r¡yaru ||
pÀjy¡ya r¡ghav£¯dr¡ya satya dharma rat¡yaca | bhajat¡¯ kalpav»k½¡ya namat¡¯
k¡madh£nav£ || (µ¯ || ¾r§pÀr³a bµdha gurut§rtha payµbdhi p¡r¡ . . . ity¡di)
nirm¡lya t§rtha dh¡ra³ama¯tra ||
µ¯ sn¡tv¡ p¡dµdaka¯ vi½³µ¦ piban ¾irasidh¡rayan |
sarvap¡pa vinirmuktµ vai½³av§¯ siddhim¡pnuy¡t|

English Transliteration by M. Pramod Page 11


d£vapÀj¡ paddhati

|| atha ma¯¿apa dhy¡na¯ ||


µ¯ || uttaptµjvala k¡¯can£na racita¯ tu¯g¡¯ga ra¯gastha©a¯ |
¾uddha sph¡¿ika bhittik¡ vilasitai stha¯bhai¾ca haimai¦ ¾ubhai¦ ||
dv¡rai¾c¡mara ratnar¡ja khacitai¦ ¾µbh¡vahai¦ ma¯¢itai¦ |
statr¡nyairapi ¾a¯kha padma dhavalai¦ prabhr¡jita¯ svastikai¦ ||
mukt¡j¡la vila¯bhi ma¯¿apa yutai¦ vajrai¾ca sµp¡nakai¦ |
n¡na ratna vinirmitai¾ca kala¾ai ratya¯ta ¾µbh¡vaham ||
m¡³ikyµjvala d§pa d§pti vilasal lak½m§vil¡s¡spada¯ |
dhy¡y£n ma¯¿apa marcan£½u sakalai r£va¯vidhai¦ s¡dhakai¦ ||
sa¯m¡rjanai ra¯gavall§ dhvaja k£taka tµra³ai¦ |
vit¡ nairik½u kadal§ pÀr³a ku¯bh¡¯kur¡dibhi¦ ||
g§ta v¡ditra n»tyai¾ca pur¡³a pa¿hanai¦ ¾ubhai¦ |
¾µbham¡na¯ mah¡pu³ya¯ vardham¡na¯ manµhara¯ ||
(iti ma¯¿apa dhy¡na¯)(p¡papuru½a visarjana pÀrvaka guruma¯tra-mÀlama¯tra-
tatva
sa m¡t»k¡ny¡s¡diga©annu m¡¢i -na¯tara)
|| atha pr¡rthan¡ ||

µ¯ ni½us§da ityasya nabha¦prabh£danµ vairÀpa i¯drastri½¿up pr¡rthan£ viniyµga¦ ||


(10. 112. 8)
µ¯ || ni½us§Èda ga³apat£ gaƳ£½uÆtv¡ m¡ÈhuÆrvi praÇtama¯ kav§Æn¡m |
na»Æt£ tvat kriÇyat£Æ ki¯caÆn¡r£ maÆh¡maÆrka¯ maÇghavan ciÆtramaÇrca ||
¡r¡dhyas£ pr¡³abh»t¡¯ pra³£tr¡ pr¡³¡dhi n¡th£na sam§ra³£na |
n¡r¡ya³a j²¡na sukaikapÀr³a sv¡min mama ¾r§rama³a pras§da ||
bi¯bµsi pratibi¯bµ:'smi tava yadyapic¡¯taram |
sv¡min nirdµ½a maddhµ½a¯ vir£caya namµstut£ ||
bhagavan yanmay¡ karma ¾ubha¯ k¡rayas£ prabhµ |
tatsarva¯ vi½³u pÀj¡stu tava d£va pras¡data¦ ||
jay¡cyuta jay¡na¯ta jayak»½³a har£ prabhµ |
jayak£¾ava lak½m§¾£t yuktv¡ k»¯ prapÀjay£t ||
(iti pr¡rthan§ mudray¡ sa¯pr¡rthya)
|| d£va pÀj¡rtha sa¯kalpa¦ ||

English Transliteration by M. Pramod Page 12


d£vapÀj¡ paddhati

(¡camya - pr¡³¡n¡yamya - d£¾ak¡l¡d§n ucc¡rya)


¾ubhatithau ¾r§ bh¡rat§rama³a mukhyapr¡³¡¯targata ¾r§lak½m§n¡r¡ya³a pr£ra³ay¡,
¾r§lak½m§n¡r¡ya³a pr§tyartha¯, bhagavatµ bal£na, bhagavatµ v§ry£³a,
bhagavatast£jas¡, bhagavata¦ karma³¡, bhagavat¡ sa¯j§vita sv¡¯ta
vapu¾cidi¯driyµ:'ha¯
ana¯t¡vat¡ra rÀpa gu³a kriy¡tmaka bhagava¯ta¯, ¾r§v¡sud£vasya v£da ¾r§mat
ta¯tra s¡rµkta vidh¡n£na, yath¡¾akti, yath¡mati, yath¡militµpac¡rai¦,
yath¡milita vyavadh¡nai¦, dhy¡n¡v¡han¡di ½µ¢a¾µpac¡ra pÀj¡¯ kari ||
(iti sa¯kalpya)
|| atha kala¾a pÀj¡ ||
bhagavatpÀj¡¯gatv£na kala¾a pÀj¡¯ kari || µ¯ namµn¡r¡ya³¡ya || (kala¾advaya¯
nidh¡ya- vastra ¾µdhitamudaka¯ sa¯pÀrya- caturdik½u a¯dh¡k½at¡dibhirala¯k»tya,
tulas§dal¡ni nik½ipya, kala¾a¯ sp»½¿v¡ ma¯tra¯ jap£t)
µ¯|| kala¾asya mukh£ vi½³u¦ ka¯¿h£ rudrassam¡¾rita¦ |
mÀl£ tatra sthitµ brahm¡ madhy£ m¡t»ga³¡¦ sm»t¡¦ || 1 ||
kuk½autu s¡gar¡¦ sarv£ saptadv§p¡ vasu¯dar¡ |
»gv£dµ:'tha yajurv£da¦ s¡mav£dµhyatharva³a¦ || 2 ||
a¯gai¾ca sahit¡¦ sarv£ kala¾a¯tu sam¡¾rit¡¦ |
atra g¡yatr§ s¡vitr§ ¾¡¯ti¦ pu½¿ikar§ tath¡ || 3 ||
¡y¡¯tu d£va pÀj¡rtha¯ abhi½£k¡rtha m¡dar¡t |
sarv£ samudr¡¦ saritast§rth¡ni jalad¡ nad¡¦ |
¡y¡¯tu d£va pÀj¡rtha¯ duritak½aya k¡rak¡¦ || 4 ||
ga¯g£ ca yamun£caiva gµd¡var§ sarasvat§ |
narmad£ si¯dhu k¡v£ri jal£smin sannidhi¯ kuru ||5||
µ¯ ima¯ m£ ga¯g£ iti si¯dhuk½ita priyam£dha¦ nadyµ jagat§ | nady¡v¡han£
viniyµga¦ || (10.75.5)
µ¯|| iÆma¯ m£È ga¯g£ yamun£ sarasvatiÆ ¾utuÇdriÆ stµmaȯ sacat¡Æ paruÆ |
asiÆkny¡ maÇrudh v»dh£ viÆtastaÆy¡r j§Èk§y£ ¾»³uÆhy¡ suÆmaÇy¡ || 6 ||
sn¡n§ya kala¾£ pÀr³a kala¾£ ca bh¡g§rathy¡di t§rth¡ny¡v¡hay¡mi |

English Transliteration by M. Pramod Page 13


d£vapÀj¡ paddhati

µ¯ sahasr¡ra hu¯ pha¿ | (iti sudar¾ana ma¯tr£³a rak½¡¯ k»tv¡)


nirvi½§kara³¡rtha¯ t¡rk½ya mudr¡¯ pradar¾ay¡mi|
am»t§kara³¡rtha¯ dh£nu mudr¡¯ pradar¾ay¡mi |
pavitr§kara³¡rtha¯ ¾a¯kha mudr¡¯ pradar¾ay¡mi |
sa¯rak½a³¡rtha¯ cakra mudr¡¯ pradar¾ay¡mi |
digba¯dhan¡rtha¯ gad¡ mudr¡¯ pradar¾ay¡mi |
jala¾µdhan¡rtha¯ padma mudr¡¯ pradar¾ay¡mi |
(" µ¯ namµ n¡r¡ya³¡ya " iti a½¿av¡ra¯ japtv¡)
£kapa¯c¡¾ad var³¡n¡¯ caturvi¯¾ati mÀrtaya¦ |
¡tm¡dy¡ v¡sud£v¡dya vi¾v¡dy¡ matsya kaccapau ||
kµlµ n»si¯hassava¿ur j¡madagnya raghÀdvahau |
v¡si½¿a y¡davau k»½³¡v¡tr£yau buddha kalki nau ||
¾i¯¾um¡ra¾c£ti ¾ata¯ kal¡¦ kala¾a d£vat¡¦ |
sn¡n§ya kala¾£ aj¡di ¾ata mÀrt§¦ ¡v¡hay¡mi ||
aj¡di ¾i¯¾um¡r¡¯ta mÀrtibhyµ nama¦ || µ¯ namµ n¡r¡ya³¡ya ||
bhagavann¡gacch¡ :' gaccha | sa¾r§ka¯ sapariv¡ra¯ aj¡di ¾atakal¡ sahita¯ ¾r§
lak½m§n¡r¡ya³a¯ kala¾amadhy£ ¡v¡hay¡mi ||
(anyag»h£ sÀryama¯¢al¡d¡v¡hay¡mi)
vyutkrum£ ¾i¯¾um¡ra¾ca kalki buddha stata¦ param |
¡tr£ya vy¡sak»½³¡¾ca r¡ghavµ bh¡rgava¦ stata¦ ||
v¡manµ n¡rasi¯ha¾ca var¡ha¦ kÀrma £vaca |
matsyas tury¡daya¦ pa¾c¡d aniruddh¡dayastata¦ ||

English Transliteration by M. Pramod Page 14


d£vapÀj¡ paddhati

j²¡n¡tm¡dy¡¦ k»½³a pÀrv¡ d£vat¡¦ k£¾av¡¯tim¡¦ |


n»si¯h¡ aj¡¯ta¾ca ¾ata¯ kala¾a d£vat¡¦ ||
£t¡bhi¦ sahit¡¯ mÀlamÀrti¯ ku¯bhµdak£ ¡v¡hay¡mi | kala¾advay£ tatvany¡sa
- m¡t»k¡ny¡sa d£vat¡bhyµnama¦ || ¾i¯¾um¡r¡dibhyµ nama¦ | µ¯
namµn¡r¡ya³¡ya || bhagavann¡gacch¡:'gaccha ¾i¯¾um¡r¡di ¾atakal¡ sahita¯
sa¾r§ka¯ sapariv¡ra¯ ¾r§lak½m§n¡r¡ya³a¯ ku¯bhamadhy£ ¡v¡hay¡mi || (anya g»h£
- sÀrya ma¯¢al¡d¡v¡hay¡mi)
µ¯ namµ n¡r¡ya³¡ya arghya¯ samarpay¡mi | p¡dya¯ | ¡caman§ya¯ |
madhuparka¯ | punar¡camana¯ | sn¡na¯ | vastra¯ | upav§tam | vibhÀ½a³a¯ |
¡sana¯ | ga¯dha¯ | pu½pa¯ samarpay¡mi | dhÀpa¯ | d§pa¯ | naiv£dy¡rth£
am»tµpah¡ra mah¡naiv£dya¯ samarpay¡mi | punardhÀpa, d§pa, n§r¡jana¯
samarpay¡mi || sarvµpac¡ra pÀj¡n samarpay¡mi || pr¡rthan¡ ||
µ¯ || kala¾a¦ k§rti m¡yu¾ca praj²¡¯ m£dh¡¯ ¾riyam balam |
yµgyat¡¯ p¡pa h¡ni¯ ca pu³yav»ddhi¯ ca s¡dhay£t ||
sarvat§rtha mayµ yasm¡t sarvak½£tra mayµ yata¦ |
atµ hari priyµ:'sitva¯ pÀr³aku¯bha namµstut£ ||
(iti sa¯pr¡rthya)
yasya sm»ty¡ ca n¡mµkty¡ tapµyaj²a kriy¡di½u |
nyÀna¯ sa¯pÀr³at¡¯ y¡ti sadyµ va¯d£ tamacyuta¯ ||
ma¯tra h§na¯ kriy¡ h§na¯ bhaktih§na¯ ram¡pat£ |
yatk»ta¯tu may¡ d£va paripÀr³a¯ tadastum£ ||
an£na kala¾a d£vat¡ pÀjan£na budha varu³¡di d£vat¡¯targata ¾r§bh¡ratirama³a
mukhyapr¡³¡¯targata ¾r§lak½m§n¡r¡ya³a¦ pr§yat¡¯ | pr§tµbhavatu |
|| ¾r§k»½³¡rpa³amastu ||
|| atha ¾a¯kha pÀj¡ ||
¾r§vi½³u pÀj¡¯ga ¾a¯kha pÀj¡¯ kari½y£ || (kala¾µdak£na ¾a¯kham¡pÀrya |
tulas§¯ nidh¡ya)
nirvi½§kara³¡rtha¯ t¡rk½ya mudr¡¯ pradar¾ay¡mi |
am»t§kara³¡rtha¯ dh£nu mudr¡¯ pradar¾ay¡mi |
pavitr§kara³¡rtha¯ ¾a¯kha mudr¡¯ pradar¾ay¡mi |
sa¯rak½a³¡rtha¯ cakra mudr¡¯ pradar¾ay¡mi |
digba¯dhan¡rtha¯ gad¡ mudr¡¯ pradar¾ay¡mi |

English Transliteration by M. Pramod Page 15


d£vapÀj¡ paddhati

jala¾µdhan¡rtha¯ padma mudr¡¯ pradar¾ay¡mi |


(" µ¯ namµ n¡r¡ya³¡ya " iti a½¿av¡ra¯ japtv¡)
µ¯ sahasr¡ra hu¯ pha¿ | (iti ¾a¯kha¯ prak½¡©ya - ¾a¯kha¯ sp»½¿v¡)
µ¯ || p¡Æ¯caÆjaÆny¡yaÇ viÆdmah£Ç mah¡dhaÆr¡yaÇ dh§mahi | tannaǦ ¾a¯kha¦ pracµÆday¡Èt
||
(iti triv¡ra¯ japtv¡)
¾a¯kh£ µ¯ ca¯dr¡rk¡bhy¡¯ nama¦ | madhy£ µ¯ varu³¡ya nama¦ | p»½¿h£ µ¯
praj¡patay£ nama¦ | agr£ µ¯ ga¯g¡ sarasvat§bhy¡¯ nama¦ | trilµk§gata samasta
t§rtha d£vat¡bhyµ nama¦ | ¾a¯kha d£vat¡¯tary¡mi µ¯ ¾r§lak½m§n¡r¡ya³¡ya
nama¦ |
(ity¡v¡han¡di pu½p¡¯tµpac¡r¡n samarpya-kar£³a sp»½¿v¡ - pr¡rthay£t)
µ¯ || tva¯ pur¡ s¡garµtpannµ vin¡ vid»ta¦ kar£ |
namita¦ sarva d£vai¾ca p¡¯cajanya namµstut£ || 1 ||
garbh¡ d£v¡ri n¡r§³¡¯ vi¾§rya¯t£ sahasradh¡ |
tava n¡d£na p¡t¡©£ p¡¯cajanya namµstut£ || 2 ||
dar¾an£na hi ¾a¯khasya ki¯ puna¦ spar¾an£na ca |
vilaya¯ y¡¯ti p¡p¡ni himavad bh¡skarµday£ || 3 ||
natv¡ ¾a¯kha¯ kar£ dh»tv¡ ma¯tr£³¡n£ na vaiva¦ |
ya¦ sn¡payati gµvi¯da¯ tasya pu³ya¯ ana¯takam || 4 ||
¾a¯kha¯ ca¯dr¡rka daivatya¯ madhy£ varu³a daivata¯ |
p»½¿h£ praj¡patistatra agr£ ga¯g¡ sarasvat§ || 5 ||
trailµky£ y¡ni t§rth¡ni v¡sud£vasya c¡j²ay¡ |
¾a¯kh£ ti½¿ha¯ti vipr£¯dra tasm¡ccha¯kha¯ prapÀjay£t || 6 ||
(¾a¯khµdak£na pÀj¡ dravy¡³i prµk½ya, ¡tm¡na¯ ca prµk½ya, mÀlama¯tra¯ japitv¡
-¾£½a¯ uts»jya)
|| atha p§¿ha pÀj¡ ||
(sa¯k½ipta) µ¯ || vir¡sana bhÀt¡ya divya ratna may¡ya ca |
pradh¡na puru½£¾¡ya mah¡ p§¿h¡ya t£ nama¦ ||
(ity£kav¡ra¯ pu½pa¯ samarpay£t)
|| atha vist»ta p§¿ha pÀj¡ ||
cakr¡bja ma¯¢al£ p§¿ha pÀj¡¯ kartu¯ gurvanuj²¡ sv§k¡r¡rtha¯ guru pÀj¡¯
kari½y£ ||

English Transliteration by M. Pramod Page 16


d£vapÀj¡ paddhati

p§¿hamadhy£ parad£vat¡yai µ¯ ¾r§lak½m§n¡r¡ya³¡ya nama¦ | v¡m£ gurav£ µ¯


¾r§ v¡yav£ nama¦ | dak½i³£ sarva d£vat¡bhyµ µ¯ brahma rudr¡dibhyµ nama¦ |
punarv¡m£ sarva guru µ¯ sanaka sana¯dan¡dibhyµ nama¦ | £tairanuj²¡ta¦ p§¿ha
pÀj¡¯ kari½y£ ||
p§¿h¡dhµbh¡g£ : ¡gn£y£ µ¯ garu¢¡ya nama¦ |
nai»ty£ µ¯ v£davy¡s¡ya nama¦ |
v¡yavy£ µ¯ durg¡yai nama¦ |
ai¾¡ny£ µ¯ sarasvatyai nama¦ |
p§¿hap¡dµrdhvabh¡g£ : dharm¡dhipatay£ µ¯ yam¡ya nama¦ |
j²¡n¡dhipatay£ µ¯ v¡yav£ nama¦ |
vair¡gy¡dhipatay£ µ¯ ¾iv¡ya nama¦ |
ai¾vary¡dhipatay£ µ¯ i¯dr¡ya nama¦ |
p§¿haphalak£½u : pÀrv£ adharm¡dhipatay£ µ¯ ni»tay£ nama¦ |
dak½i³£ aj²¡n¡dhipatay£ µ¯ durg¡yai nama¦ |
pa¾cim£ vair¡gy¡dhipatay£ µ¯ k¡m¡ya nama¦ |
uttar£ anai¾vary¡dhipatay£ µ¯ rudr¡ya nama¦ |
p§¿h¡dhast¡t | µ¯ parama puruya nama¦ | ¡dh¡ra rÀpi³ai µ¯ ¾r§ ¾aktyai nama¦ | µ¯
vi½³ukÀrm¡ya nama¦ | tat pucch¡¾rit¡ya µ¯ v¡yu kÀrm¡ya nama¦ | tat ucch¡¾rit¡ya
ana¯t¡khya µ¯ ¾£½¡ya nama¦ | tat pha³¡¾rit¡yai p»thivyabhim¡ninyai µ¯ bhÀmyai
nama¦ | tadupari s¡gar¡bhim¡nin£ µ¯ varu³¡ya nama¦ | ram¡ rÀpa µ¯ ¾v£ta
dv§p¡ya nama¦ | ram¡ rÀpa µ¯ divya ratna ma¯¿ap¡ya nama¦ | ram¡ rÀpa
ka¯dan¡©a sahita µ¯ padm¡ya nama¦ | padma½a¿ kµ³£½u dak½i³a kµ³£ µ¯ sÀry¡ya
nama¦ | v¡ma kµ³£ µ¯ sµm¡ya nama¦ | sammukh£ µ¯ hut¡¾an¡ya nama¦ | d£va
v¡ma kµ³£ µ¯ satv¡bhim¡ninyai ¾riyai nama¦ | dak½i³a kµ³£ rajµbhim¡ninyai µ¯
bhÀmyai nama¦ | d£va p»½¿h£ upabarha³a rÀp¡yai tamµbhim¡ninyai µ¯ durg¡yai
nama¦ |
sµp¡n£:
pÀrv£ µ¯ ¡tman£ nama¦ | dak½i³£ µ¯ a¯tar¡tman£ nama¦ |
pa¾cim£ µ¯ param¡tman£ nama¦ | uttar£ µ¯ j²¡n¡tman£ nama¦ |
pÀrv¡di kamal¡½¿ha patr£½u:
chatra dh¡ri³yai µ¯ vimal¡yai nama¦ | c¡mara dh¡ri³yai µ¯ utkar½i³yai nama¦ |
vyajana dh¡ri³yai µ¯ j²¡n¡yai nama¦ | darpa³a dh¡ri³yai µ¯ kriy¡yai nama¦ | g¡na

English Transliteration by M. Pramod Page 17


d£vapÀj¡ paddhati

kartyai µ¯ yµg¡yai nama¦ | n»tyatyai µ¯ prahvyai nama¦ | v¡dyahast¡yai µ¯


saty¡yai nama¦ | stµtra kartyai µ¯ §¾¡n¡yai nama¦ | y£t¡bhi¦ k»ta s£v¡¯
samarpaya¯tyai madhy£ µ¯ anugrah¡yai nama¦ | anugrah¡ktya ¾aktau sahasra
pha³¡ ma¯¢ala ma¯¢it¡ya talp¡k¡r¡ya har£r yµg¡sana rÀp¡ya µ¯ ¾r§madana¯t¡ya
nama¦ |
tadupari µ¯ ram¡ rÀpa citr¡san¡ya nama¦ |
(iti £kaikav¡ra¯ pu½pa¯ samarpay£t)
µ¯ ¡tm¡d£v¡n¡manilµ v¡t¡yana¦ v¡yustri½¿up | ¡v¡han£ viniyµga¦ ||
(10.160.4)
µ¯|| ¡Ætm¡ d£Æv¡n¡Æ¯ bhuvaÇnasyaÆ garbhµÈ yath¡vaƾa¯ caÇrati d£Æva £Æ½a¦ |
ghµÆ½¡ idaÇsya ¾»³vir£Æna rÀÆpa¯ tasmaiÆ v¡t¡Èya haÆviȽ¡ vidh£ma ||
µ¯ namµ n¡r¡ya³¡ya | £hy£hi d£va h»t padmasthita ¾r§puru½µttama ¡v¡hay¡mi
p§¿h£tv¡¯ pratim¡y¡¯ ram¡pat£ | (dvirucch¡rya) µ¯ namµ n¡r¡ya³¡ya | £hy£hi
d£va h»t padmasthita ¾r§puru½µttama ¡v¡hay¡mi p§¿h£tv¡¯ pratim¡y¡¯ ram¡pat£ |
d£va¯ su½umn¡ m¡rg£³a brahma ra¯dhr£³¡n§ya dak½i³a n¡s¡ pu¿£na bahir nirgata
sv¡¯jalisthita tulas§ pu½p£½u sannihita¯ svasv¡ :' bh§½¿haprada ¾r§r¡mak»½³a vy¡sa
hayagr§v¡di tattan mÀrt§n dhy¡tv¡ ||
|| dhy¡nam ||
µ¯ || udyad bh¡svat sam¡ bh¡sa ¾cid¡na¯daika d£hav¡n |
caka ¾a¯kha gad¡ padma dharµ dhy£yµha m§¾vara¦ ||
lak½m§dhar¡bhy¡ m¡¾li½pa¦ svamÀrti ga³a madhyaga¦ |
brahma v¡yu ¾iv¡ h§¾a vipai¦ ¾akr¡di kairapi ||
s£vya m¡nµdhika¯ bhakty¡ nitya ni¾y£½a ¾aktim¡n |
mÀrtayµ:'vapi dhy£ya¯¾cakra ¾a¯kha var¡bhayai¦ ||
tatra tatra sthita¯ vi½³u¯ tattan mÀrti gat£ navai |
£k§ bhÀta¯ ci¯tayitv¡ tadrÀpa¯ vy¡pta rÀpata¦ ||
vy¡pta¯ tadbi¯ba rÀp£³a bi¯ba marc¡ gat£ navai |
£k§ bhÀta¯ ci¯tayitv¡ bhaktim¡n pÀjay¡myaha¯ ||
sv¡ta¯try¡d d£¾a k¡l¡di vyavadh¡nµjjhi tatvata¦ |
sthitvaiva tatta t sth¡n£½u svapÀjya pratim¡sthitam ||
bh¡vay£t saccid¡na¯da s¡¯dra su¯dara vigraha¯ |
nakh¡di k£¾a parya¯tam rÀp¡na¯ty£na sa¯yutam ||

English Transliteration by M. Pramod Page 18


d£vapÀj¡ paddhati

mad gurÀkt¡nu s¡r£³a ci¯tay£ha¯ yath¡mati |


(iti dhy¡tva)
£hy£hi | mama h»tpadmasthita¯ ¾r§n»si¯ha pr¡j²a harin¡maka rÀpatray¡tmaka¯
bi¯barÀpi³a¯ ¾r§r¡mak»½³a v£davy¡s¡dyana¯t¡vat¡ra rÀp¡vayava gu³a
kriy¡tmakam bhagava¯ta¯ ¾r§lak½m§n¡r¡ya³a¯ p§¿hasthitai taddh¡tumaya
pratim¡¯ tat sthita t£jass¡ramaya pratim¡¯ tat sthita ¾r§ mukhyapr¡³a pratim¡
madhy£ ramay¡ saha k½§ra n§rava d¡s§na sva pratim¡y¡ m¡v¡hay¡mi |
(¡v¡hana mudr¡¯ pradar¾ya - p¡dayµ¦ pu½p¡¯jal§¯ samarpya)
pr¡rthan¡:
µ¯ || s¡nidhya¯ kuru d£v£¾a sarva sa¯patkarµ bhava |
vibhµ sakala lµk£¾a vi½³µji½³µ har£ prabhµ ||
tv¡¯ bhakty¡ pÀjay¡myadya bhµgai¦ arghy¡dhibhi¦ kram¡t |
y¡g¡vas¡na parya¯ta¯ atra sthitv¡ jan¡rdana ||
bhaktasya mama pÀj¡¯ca g»h§tv¡ p¡him¡¯ prabhµ |
bhµ sv¡min jagat¡¯ n¡tha y¡vat pÀj¡vas¡naka¯ ||
t¡vat sa¯pr§ti bh¡v£na bi¯b£smin sannidhµbhava | (pr¡rthan§ mudray¡
sa¯pr¡rthya)

µ¯ namµ n¡r¡ya³¡ya | ¡v¡hitµ bhava |


sa¯sth¡pitµ bhava | sannihitµ bhava |
sanniruddhµ bhava | sammukhµ bhava | avagu¯¿hitµ
bhava | (iti ½a³mudr¡¦ pradar¾ya - d£vap¡da h»daya mastak£½u a½¿¡k½ara,
vi½³u½a¢ak½ara, v¡sud£va dv¡da¾¡k½arairabhim»¾ya || vi½³u pratim¡y¡¯
gµlakadvitaya¯, vai½³ava pratim¡y¡¯ gµlaka tritaya¯ dhy¡y£t -
pratim¡y¡¯ sannidh¡n¡rtha¯ tatvany¡sa, m¡t»k¡ny¡sa, k»ddhµlk¡di ny¡s¡ d§n

English Transliteration by M. Pramod Page 19


d£vapÀj¡ paddhati

k»tva | mÀla ma¯tra¯ a½¿µttara ¾atav¡ra¯ (yath¡¾akti), tattan mÀrti ma¯tra¯ jap£t)

µ¯ s¡ligr¡ma ¾il¡y¡¯ vai svaya¯ vyakta stathaivaca |


bi¯ba mÀrty¡ sahaiky£na tada¯ta¾ ci¯tay£ddhari¯ ||
µ¯ utti½¿ha brahma³aspat£ ityasya k¡³vµghaura¦ brahma³aspatirb»hat§ | pr¡rthan£
viniyµga¦ ||(1.40.1)
µ¯|| uttiǽ¿ha brahma³aspat£ d£vaÆya¯taÇ stv£ mah£ |
upaÆprayaȯtu maÆrutaǦ suÆdh¡naÇvaÆ i¯draÇ pr¡Æ¾ÀrbhaÇv¡Æ sac¡È ||
£hi ¾r§ bhagavan vi½³µ sn¡n¡rtha¯ majjan¡laya¯ || (iti pr¡rthya)
ida¯ vi½³urm£dh¡tithivi½³urg¡yatr§ | p¡duk¡rpa³£ viniyµga¦ || (1. 22. 17)
µ¯|| iÆda¯ vi½³uÆrvicaÇkram£ tr£Ædh¡ nidaÇdh£ paÆdam | samÀÈ©hamasya p¡¯suÆr£ ||
µ¯ namµ n¡r¡ya³¡ya | (p¡duk£ samarpay¡mi)
µ¯ bhadra¯ kar³£bhiriti gµtamµ r¡hÀga³µ vi¾v£d£v¡stri½¿up | pr¡rthan£
viniyµga¦ || (1.89.8)
µ¯ bhaÆdra¯ kar³£Èbhi¦ ¾»³uy¡ma d£v¡ bhaÆdra¯ paǾy£m¡Æk½abhiÈryajatr¡¦ |
sthiÆraira¯gaiÈ stu½¿uÆv¡¯ saÇstaÆnÀbhiÆrvyaǾ£ma d£ÆvahiÇta¯Æ yad¡yuǦ ||
µ¯ namµÇn¡Ær¡ÆyaƳ¡yaÇ viÆdmah£Ç v¡sud£Æv¡yaÇ dh§mahi | tannµÇ vi½³u¦
pracµÆday¡Èt ||
µ¯ namµ n¡r¡ya³¡ya lak½m§ hast£na ¾a¯khµdak£na arghya¯ samarpay¡mi ||
µ¯ namµ n¡r¡ya³¡ya sarasvat§ hast£na p¡dya¯ samarpay¡mi ||
µ¯ namµ n¡r¡ya³¡ya rati hast£na ¡camana¯ samarpay¡mi ||
µ¯ namµ n¡r¡ya³¡ya pit¡maha hast£na madhuparka¯ samarpay¡mi ||
µ¯ namµ n¡r¡ya³¡ya ¾¡¯ti hast£na punar¡camana¯ samarpay¡mi ||
|| atha pa¯c¡m»t¡bhika¦ ||
µ¯ ¡py¡yasv£ti gautama ssµmµ g¡yatr§| k½§r¡bhi½£k£ vini ||(1-91-16 h¡gÀ
9-31-4)
µ¯|| ¡py¡ÈyasvaÆ sam£Ètut£ viƾvataǦ sµmaÆ v»È½³yam | bhav¡Æ v¡jaÇsya sa¯gaÆth£ ||
(µ¯ namµ n¡r¡ya³¡ya | k½§r£³a snapay¡mi)
µ¯ dadhikr¡v³µ v¡ma d£vµ dadhikr¡v³¡ ¡nu½¿up | dadhn¡bhik£ viniyµga¦ (4-
39-6)
µ¯|| daÆdhiÆkr¡v³µÈ ak¡ri½a¯ jiƽ³µ ra¾vaÇsya v¡Æji naǦ |suÆraÆbhinµÆ mukh¡È karaÆtpra³aÆ
¡yÀȯ½i t¡rit ||

English Transliteration by M. Pramod Page 20


d£vapÀj¡ paddhati

(µ¯ namµ n¡r¡ya³¡ya | dadhn¡snapay¡mi)BiShEkE


µ¯ gh»ta¯ mimik½£tyasya g»tsamada ¡pra¯ tri½¿up || gh»t¡bhi½£k£ viniyµga¦ || (2-
3-11)
µ¯|| gh»Æta¯ miÇmik½£ gh»ÆtamaÇsyaÆ yµniÇrgh»Æt£ ¾riÆtµ gh»tam vaÇsyaÆ dh¡maÇ |
aÆnuÆdhaÆm¡ vaÇha m¡ÆdayaÇsvaÆ sv¡h¡È k»ta¯ v»½abha vak½i haÆvyam ||
(µ¯ namµ n¡r¡ya³¡ya | gh»taparka sn¡na¯ samarpay¡mi )
µ¯ madhuv¡t¡ rahÀga³µ gautamµ vi¾v£d£v¡ g¡yatr§ | madhuparkasn¡n£
viniyµga¦ || (1-90-6)
µ¯|| madhuÆ v¡t¡È »t¡yaÆt£ madhuÇk½ara¯tiÆ si¯dhaÇva¦ |
m¡dhv§Èrna¦ saƯtvµÇ½adh§¦ ||1||
madhuÆ naktaÇ muÆtµ½asµÆ madhuÇmaÆtp¡rthiÇvaƯ rajaǦ | madhuÆdyauraÇstu na¦ piÆt¡ ||2||
madhuÇm¡nnµÆ vanaÆspatiÆrmadhuÇm¡n astuÆ sÀryaǦ | m¡dhv§Ærg¡vµÈ bhava¯tu na¦|| 3||
(µ¯ namµ n¡r¡ya³¡ya | madhuparka sn¡na¯ samarpay¡mi)
µ¯ sv¡du¦ pavasv£tyasya bh¡rgava ssµmµ jagati | ¾arkar¡bhi½£k£ viniyµga¦ || (9-
85-6)
µ¯|| sv¡Ædu¦ paÇvasva diÆvy¡yaÆ janmaÇn£ sv¡Æduri¯dr¡Èya suhav§Ètu n¡mn£ |
sv¡ÆdurmiÆtr¡yaÆ varudz¡ya v¡Æyav£Æ b»haÆspataÇy£Æ madhuÇm¡Æn ad¡Èbhya¦ ||
(µ¯ namµ n¡r¡ya³¡ya | ¾arkar¡snapay¡mi)
µ¯ y¡¦ phalin§rityasya atharva³µbhi½aghµ½adhayµ:'nu½¿up |
phal¡bhi½£k£ viniyµga¦ || (10-97-15)
µ¯|| y¡¦ phaÆlin§Æry¡ aÇphaÆl¡ aÇpuƽp¡ y¡¾caÇ puƽpi³§È¦ | b»haÆspatiÇ prasÀt¡Æst¡nµÈ
mu¯caƯtva¯ haÇsa¦ ||
(µ¯ namµ n¡r¡ya³¡ya | phalµdak£nasnapay¡mi)
µ¯ ¡pµhi½¿£ti ty»casya a¯bar§½µv¡ ¡pµ g¡yatr§ || m¡rjan£ viniyµga¦ ||
(10-9-1)
µ¯|| ¡pµÆhi½¿¡ maÇyµÆbhuvaÆ st¡naÇ ÀÆrj£ daÇdh¡tana | maÆh£ ra³¡ÈyaÆ cak½aÇs£ ||1||
yµvaǦ ¾iÆvataÇmµÆ rasaÆstasyaÇ bh¡jayat£ÆhanaǦ | uƾaÆt§riÇva m¡taraǦ ||2||
tasm¡Æ araȯga m¡ma vµÆ yasyaÆ k½ayaÈyaÆ jinvaÇtha | ¡pµÈ jaÆnayaÇth¡ ca naǦ ||3||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||

|| ¾r§ puru½asÀkt£na mah¡bhi½£ka¯ kury¡t ||

English Transliteration by M. Pramod Page 21


d£vapÀj¡ paddhati

µ¯ || sahasra¾§r½£ti ½µ©a½arcasya sÀktasya | n¡r¡ya³a »½i¦ | anu½¿up cha¯da¦ |


a¯ty¡ tri½¿up cha¯da¦ | paramapuru½µ d£vat¡ | puru½asÀkta ma¯tr¡bhi½£k£
viniyµga¦ || (10-90-1)
µ¯ saÆhasraǾ§r½¡Æ puruǽa¦ | saÆhaÆsr¡Æk½a¦ saÆhasraÇp¡t |
sa bhÀmi¯È viƾvaÇtµÈ v»Ætv¡ | atyaÇti½¿hadda¾¡¯guÆla¯ || 10.090.01 ||
puruǽa £Æv£da¯ sarva¯È | yadbhÀÆta¯ yaccaÆ bhavya¯È |
uÆt¡m»ÇtaÆtvasy£Ç¾¡Èna¦ | yadaÇnn£Èn¡tiÆrµhaÇti || 10.090.02 ||
£Æt¡v¡Ènasya mahiÆm¡:'tµÆ jy¡y¡È¾ca pÀruǽa¦ |
p¡dµÈ:'syaÆ vi¾v¡È bhÀÆt¡niÇ | triÆp¡daÇsy¡Æm»taȯ diÆvi || 10.090.03 ||
triÆp¡dÀÆrdhva udaiÆtpuruǽa¦ | p¡dµÈ:'sy£Æh¡ bhaÇv¡tpunaǦ |
tatµÆ vi¾vaƯ vyaÇkr¡mat | s¡Æ¾aÆn¡Æ naƾaÆn£ aÆbhi || 10.090.04 ||
tasm¡ÈdviÆr¡¢aÇj¡yata | viÆr¡jµÆ adhiÆ pÀruǽa¦ |
sa j¡Ætµ atyaÇricyata | paƾc¡dbhÀmiÆ mathµÈ pura¦ || 10.090.05 ||
yatpuruǽ£³a haÆvi½¡È | d£Æv¡ yaÆj²amataÈnvata |
vaÆsaƯtµ aÇsy¡s§Çd¡jya¯È | gr§Æ½ma iÆdhma¦ ¾¾aÆraddhaÆvi¦ || 10.090.06 ||
ta¯ yaÆj²a¯ baÆrÆÅhi½i prauk½anÇ | puruǽa¯ j¡ÆtamagraÆta¦ |
t£naÇ d£Æv¡ ayaÇja¯ta | s¡Ædhy¡ »½aÇya¾caÆ y£ || 10.090.07 ||
tasm¡Èt yaj²¡tsaÇrvaÆhutaǦ | sa¯bh»Çta¯ p»½ad¡Æjya¯ |
paƾÀgast¡ga¾caÇkr£ v¡yaÆvy¡nÇ | ¡ÆraƳy¡n gr¡Æmy¡¾caÆ y£ || 10.090.08 ||
tasm¡tÈ yaj²¡tsaÇrvaÆhutaǦ | »caƦ s¡m¡Çni jaj²ir£ |
cha¯d¡È¯si jaj²ir£Æ tasm¡Èt | yajuÆstasm¡Èdaj¡yata || 10.090.09 ||
tasm¡Æda¾v¡È aj¡ya¯ta | y£ k£ cµÈbhaÆy¡daÇta¦ |
g¡vµÈ ha jaj²ir£Æ tasm¡Èt | tasm¡Èjj¡t¡ aÇj¡vayaǦ || 10.090.10 ||
yatpuruǽa¯Æ vyaÇdadhu¦ | kaÆtiÆdh¡ vyaÇkalpayan |
mukhaƯ kimaÇsyaÆ kau b¡ÆhÀÈ | k¡vÀÆrÀ p¡d¡Èvucy£t£ || 10.090.11 ||
br¡ÆhmaƳµÈ:'syaÆ mukhaÇm¡s§t | b¡ÆhÀ r¡ÈjaÆnyaǦ k»Æta¦ |
ÀÆrÀ tadaÇsya yadvai¾yaǦ | paÆdbhy¡¯ ¾ÀÆdrµ aÇj¡yata || 10.090.12 ||
caƯdram¡Æ manaÇsµ j¡Æta¦ | cak½µÆ¦ sÀryµÈ aj¡yata |
mukh¡Ædi¯draǾc¡Ægni¾caÇ | pr¡Æ³¡dv¡ÆyuraÇj¡yata || 10.090.13 ||
n¡bhy¡È ¡s§daƯtariÇk½a¯ | ¾§Ær½³µ dyau¦ samaÇvartata |
paÆdbhy¡¯ bhÀmiÆrdi¾aƦ ¾rµt¡Èt | tath¡È lµÆk¡g¯ aÇkalpayan || 10.090.14 ||
saÆpt¡sy¡Èsan pariÆdhayaǦ | tri¦ saÆpta saÆmidhaǦ k»Æt¡¦ |

English Transliteration by M. Pramod Page 22


d£vapÀj¡ paddhati

d£Æv¡ yadyaÆj²a¯ taÈnv¡Æn¡ ¦ | abaÇdhnaÆn puruǽa¯ paƾu¯ || 10.090.05 ||


yaÆj²£naÇ yaÆj²amaÇyaja¯ta d£Æv¡¦ | t¡niÆ dharm¡È³i prathaÆm¡ny¡Èsan |
t£ haÆ n¡kaȯ mahiÆm¡naǦ saca¯t£ | yatraÆ pÀrv£È s¡Ædhy¡¦ sa¯tiÇ d£Æv¡¦ || 10.090.16 ||
µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
µ¯ atµd£va iti k¡³vµ m£dh¡tithi vi½³ur g¡yatr§ || (abhi½£k£ viniyµga¦) ||
µ¯|| atµÈ d£Æv¡ aÇva¯tu nµÆ yatµÆ viȽ³urvicakraÆm£ | p»ÆthiÆvy¡¦ saÆptadh¡maÇbhi¦ || 1 ||
iÆda¯ viƽ³urvicaÇkram£ tr£Ædh¡ nidaÇdh£ paÆdam | samÀÈ©hamasya p¡¯suÆr£ || 2 ||
tr§³iÇ paÆd¡ vi caÇkram£Æ viǽ³urgµÆp¡ ad¡Èbhya¦ | atµÆ dharm¡È³i dh¡ÆrayanÈ || 3 ||
viƽ³µ¦ karm¡È³i pa¾yataÆ yatµÈ vraÆt¡niÇ paspaƾ£ | i¯draÇsyaÆ yujyaƦ sakh¡È || 4 ||
tadviȽ³µ¦ paraÆma¯ paÆda¯ sad¡È pa¾ya¯ti sÀÆrayaǦ | diÆv§ÈvaÆ cak½uÆr¡taÇtam || 5 ||
tadvipr¡Èsµ vipaÆnyavµÈ j¡g»Æv¡¯saƦ samiȯdhat£ | viƽ³µryatpaÇraÆma¯ paÆdam || 6 ||
µ¯ vi¾vata¦ cak½uriti vi¾vakarm¡ bhauvana¦ | vi¾vakarm¡stri½¿up ||(10-81-03)
µ¯ || viƾvataǦ cak½uruÆta viƾvatµÈ mukhµ viƾvatµÈ b¡huruÆta viƾvataǦ sp¡t |
sa¯ b¡Æhubhy¡Æ¯ dhamaÇtiÆ sa¯ pataÇtraiÆr dy¡v¡Æ bhÀm§È jaÆnayaȯ d£Æva £kaǦ || 7 ||
µ¯|| sa¯s»Ç½¿a¯ dhanaÇmuÆbhayaȯ saÆm¡k»ÇtamaÆsmabhyaÈm datt¡Æ¯ varudza¾ca
maÆnyu¦ |
bhiyaƯ dadh¡Èn¡Æ h»daÇy£Æ¯¯ ¾atraÇvaƦ par¡Èjit¡ sµÆ apaÆ ni laÇya¯t¡m svasti || 8 ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
µ¯ namµ n¡r¡ya³¡ya | am»t¡bhi½£kµ astu ||
µ¯ yuva¯ vastr¡ ³iriti dh§rghatam¡ aucathya¦ mitr¡ varu³¡ stri½¿up | vastra
samarpa³£ viniyµga¦ ||(1-152-1)
µ¯|| yuÆva¯ vastr¡È³i p§vaÆs¡ vaÇs¡th£ yuÆvµracchiÇdr¡ ma¯taÇvµ haÆ sarg¡È¦ |
av¡ÈtirataÆ man»Çt¡niÆ vi¾vaÇ »Æt£naÇ mitr¡ varu³¡ sac£th£ ||
µ¯ namµ n¡r¡ya³¡ya | divya p§t¡¯bara vastra¯ samarpay¡mi ||
µ¯ hira³ya rÀp£tyasya g»tsamada¦ ap¡¯nap¡tri½¿up | ¡bhara³a samarpa³£
viniyµga¦ | (2-35-10)
µ¯|| hiraȳyarÀpaƦ sa hiraȳyasa¯d»gaÆp¡¯ nap¡Æts£duÆ hiraȳyavar³a¦ |
hiÆraƳyay¡Æt pariÆ yµn£Èr niÆdy¡È hira³yaÆd¡ daÇdaÆtyannaÇmasmai ||
µ¯ namµ n¡r¡ya³¡ya | kaustubh¡dy¡bhara³¡ni samarpay¡mi ||
µ¯ yaj²µpam§tamityasya parabrahma param¡tm¡ stri½¿up | yaj²µpav§ta samarpa³£
viniyµga¦ || (brahmµpani½at)
µ¯|| yaj²µÈpav§Ætam paÆramaȯ paviÆtra¯ praj¡Èpat£Æ ryatsaÆhajaȯ puÆrast¡Èt |

English Transliteration by M. Pramod Page 23


d£vapÀj¡ paddhati

¡yu½yamaÆgryam praÆti muȯca ¾uÆbhra¯ yaj²µÈpav§Ætam baÆlamaÇstuÆ t£jaǦ ||


µ¯ namµ n¡r¡ya³¡ya | yaj²µpav§ta¯ samarpay¡mi ||
µ¯ ga¯dhadv¡r¡miti ¡na¯da kardama¾cikl§t£¯dir¡ranu½¿up | ga¯dha samapa³£
viniyµga¦ || (pa¯cama ma¯¢al¡¯t£ -khila ma¯tra)
µ¯ || gaƯdhaÆdv¡Ær¡¯ duÇr¡dhaÆƽ¡¯ niÆtyapuǽ¿¡¯ kar§Æ½i³§Èm |
§Æ¾var§È¯ sarvaÇbhÀt¡Æn¡Æ¯ t¡miÆ hµpaÇhvay£Æ ¾riyam ||
µ¯ namµ n¡r¡ya³¡ya | ga¯dh¡n dh¡ray¡mi ||
µ¯ ¡yan£t£ ityasya sta¯bamitraragniranu½¿up | ak½ata samarpa³£ viniyµga¦ || (10-
142-8)
µ¯ || ¡yaÇn£t£ paÆr¡yadz£Æ dÀrv¡È rµha¯tu puƽpi³§¦È |
hrad¡¾caÇ puƯ¢ar§Èk¡³i samuÆdrasyaÇ g»Æh¡ iÆm£ ||
µ¯ namµ n¡r¡ya³¡ya | ala¯kara³¡rth£ ak½at¡¯ samarpay¡mi ||
m¡ly¡d§ni suga¯d§ni m¡lity¡di nivai prabhµ | may¡ h»t¡ni pu½p¡³i
pÀj¡rtha¯ pratig»hyat¡¯ ||
µ¯ namµ n¡r¡ya³¡ya | divya parima©a patra pu½p¡³i samarpay¡mi ||
µ¯ ¾r§ k£¾av¡ya nama¦ - - - - - µ¯ ¾r§ k»½³¡ya nama¦ ||
µ¯ matsy¡ya nama¦ || µ¯ kÀrm¡ya nama¦ || µ¯ var¡h¡ya nama¦ ||
µ¯ n¡rasi¯h¡ya nama¦ || µ¯ v¡man¡ya nama¦ || µ¯ bh¡rgavar¡m¡ya nama¦ ||
µ¯ ¾r§r¡m¡ya nama¦ || µ¯ ¾r§ k»½³¡ya nama¦ || µ¯ buddh¡ya nama¦ || µ¯
kalkin£ nama¦ || i½pa d£vat¡tmaka kulad£vat¡tmaka k¡mit¡rthaprada
¾r§ lak½m§v£¯ka¿£¾var¡ya nama¦ || (¾r§vi½³usahasran¡mam. ¾r§brahmasÀtra
bh¡½ya¯, ity¡di pa¿h£t)
|| atha ¡vara³a pÀj¡ ||
madhy£ µ¯ parama puru½¡ya nama¦ ||
v¡m£ µ¯ lak½myai nama¦ ||
dak½£ µ¯ dhar¡ya nama¦ ||
p§¿h¡dbhahi¦ - pÀrv£ µ¯ kruddhµlk¡ya nama¦ |
dak½i³£ µ¯ mahµlk¡ya nama¦ |
pa¾cim£ µ¯ v§rµlk¡ya nama¦ |
uttar£ µ¯ dyÀlk¡ya nama¦ |
µ¯ sahasrµlk¡ya nama¦ ||
(µ¯ namµ n¡r¡ya³¡ya iti pratham¡vara³a pÀj¡¯ samarpay¡mi)

English Transliteration by M. Pramod Page 24


d£vapÀj¡ paddhati

tadbhahi¦ pÀrv¡didik½u¦ - µ¯ v¡sud£v¡ya nama¦ |


dak½i³£ µ¯ sa¯kar½a³¡ya nama¦ |
pa¾cim£ µ¯ pradyumn¡ya nama¦ |
uttar£ µ¯ aniruddh¡ya nama¦ ||
¡gn£y¡di catu½kµ³£½u -µ¯ m¡y¡yai nama¦ |
nai»ty£ µ¯ jay¡yai nama¦ |
v¡yavy£ µ¯ k»tyai nama¦ |
ai¾¡ny£ µ¯ ¾¡¯tyai nama¦ ||
(µ¯ namµ n¡r¡ya³¡ya iti dvit§y¡vara³a pÀj¡¯ samarpay¡mi)
tadbahi¦ - pÀrv£ µ¯ k£¾av¡ya nama¦ | µ¯ n¡r¡ya³¡ya nama¦ |
¡gn£y£ µ¯ m¡dhav¡ya nama¦ |
dak½i³£ µ¯ gµvi¯d¡ya nama¦ | µ¯ vi½³av£ nama¦ |
nai»ty£ µ¯ madhusÀdan¡ya nama¦ |
pa¾cim£ µ¯ trivikram¡ya nama¦ | µ¯ v¡man¡ya nama¦|
v¡yavy£ µ¯ ¾r§dhar¡ya nama¦ |
uttar£ µ¯ h»½§k£¾¡ya nama¦ | µ¯ padman¡bh¡ya nama¦ |
ai¾¡ny£ µ¯ d¡mµdar¡ya nama¦ ||
(µ¯ namµ n¡r¡ya³¡ya iti t»t§y¡vara³a pÀj¡¯ samarpay¡mi)
tadbahi¦ - pÀrv£ µ¯ sa¯kar½a³¡ya nama¦ | µ¯ v¡sud£v¡ya nama¦ |
¡gnay£ µ¯ pradyumn¡ya nama¦ |
dak½i³£ µ¯ aniruddh¡ya nama¦ | µ¯ puru½µttam¡ya nama¦ |
nai»ty£ µ¯ adhµk½aj¡ya nama¦ |
pa¾cim£ µ¯ n¡rasi¯h¡ya nama¦ | µ¯ acyut¡ya nama¦ |
v¡yavy£ µ¯ jan¡rdan¡ya nama¦ |
uttar£ µ¯ up£¯dr¡ya nama¦ | µ¯ haray£ nama¦ |
ai¾¡ny£ µ¯ ¾r§k»ya nama¦ ||
(µ¯ namµ n¡r¡ya³¡ya iti caturth¡vara³a pÀj¡¯ samarpay¡mi)
tadbahi¦ - pÀrv£ µ¯ matsy¡ya nama¦ | µ¯ kÀrm¡ya nama¦ |
¡gn£y£ µ¯ var¡h¡ya nama¦ |
dak½i³£ µ¯ n¡rasi¯h¡ya nama¦ | µ¯ v¡man¡ya nama¦ |
nai»ty£ µ¯ para¾ur¡m¡ya nama¦ |
pa¾cim£ µ¯ r¡m¡ya nama¦ | µ¯ ¾r§ k»½³¡ya nama¦ |

English Transliteration by M. Pramod Page 25


d£vapÀj¡ paddhati

v¡yavy£ µ¯ buddh¡ya nama¦ |


uttar£ µ¯ kalkin£ nama¦ | µ¯ ana¯t¡ya nama¦ |
ai¾¡nye µ¯ vi¾varÀp¡ya nama¦ ||
(µ¯ namµ n¡r¡ya³¡ya iti pa¯cam¡vara³a pÀj¡¯ samarpay¡mi)
tadbahi¦ pÀrv¡dik½u - µ¯ ana¯t¡ya nama¦ |
dak½i³£ µ¯ brahma³£ nama¦ |
pa¾cim£ µ¯ v¡yav£ nama¦ |
uttar£ µ¯ §¾¡n¡ya nama¦ |
d£vasy¡gr£ µ¯ garu¢¡ya nama¦ ||
¡gnay¡dividik½u µ¯ v¡ru³yai nama¦ |
nai»ty£ µ¯ sarasvatyai nama¦ |
v¡yavy£ µ¯ bh¡ratyai nama¦ |
ai¾¡ny£ µ¯ girij¡yai nama¦ ||
garu¢asyav¡m£ µ¯ saupar³ai nama¦ ||
(µ¯ namµ n¡r¡ya³¡ya iti ½a½¿h¡vara³a pÀj¡¯ samarpay¡mi)
tadbahi pÀrv£-sur¡dhipatay£ µ¯ l¡¯ i¯dr¡ya p§tavar³¡ya vajrahast¡yu
air¡vata v¡han¡ya ¾ac§ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
¡gn£y£-t£jµdhipatay£ µ¯ r¡¯ agnay£ raktavar³¡ya ¾aktihast¡ya
m£½a v¡han¡ya sv¡h¡ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
dak½i³£- dharm¡dhipatay£ µ¯ y¡¯ yam¡ya k»½³avar³¡ya da¯¢a hast¡ya
mahi½a v¡han¡ya ¾y¡mal¡ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
nai»ty£-rak½µdhipatay£ µ¯ k½¡¯ nira»tay£ dhÀmravar³¡ya kha¢gahast¡ya
pr£ta v¡han¡ya d§rghagr§v¡ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
pa¾cim£-jal¡dhipatay£ µ¯ v¡¯ v¡ru³¡ya ¾ubhravar³¡ya p¡¾ahast¡ya
makara v¡han¡ya k¡©ik¡ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
v¡yavy£-j²¡n¡dhipatay£ µ¯ y¡¯ v¡yav£ dhÀmravar³¡ya a¯ku¾a hast¡ya
m»ga v¡han¡ya mµhin§ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
uttar£-dhan¡dhipatay£ µ¯ s¡¯ sµm¡ya ¾ukla var³¡ya kumudahast¡ya
turaga v¡han¡ya rµh§³§ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
ai¾¡ny£-bhÀt¡dhipatay£ µ¯ h¡¯ rudr¡ya svaccha var³¡ya ¾Àlahast¡ya
v»½abha v¡han¡ya um¡ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
ni»ti varu³ayµrmadhy£- n¡g¡dhipatay£ µ¯ ¡¯ ¾£½¡ya gauravar³¡ya

English Transliteration by M. Pramod Page 26


d£vapÀj¡ paddhati

cakrahast¡ya kÀrma v¡han¡ya v¡ru³§ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||


i¯dr£¾¡nayµrmadhy£- saty¡dhi sarva lµk¡dhipatay£ µ¯ hr§¯ brahma³£
padmahast¡ya ha¯sa v¡han¡ya sarasvat§ sahit¡ya ¾r§vi½³u p¡r½ad¡ya nama¦ ||
tanmadhy£ £k§bhÀtasv¡vat¡r¡ya sastr§k¡ya sapariv¡r¡ya ¾a¯kha cakra gad¡
padma vanam¡l¡ kaustubha bhÀ½ita divya p§t¡¯baradh¡r§ n§lam£gha¾y¡ma
bhagav¡n ¾r§lak½m§n¡r¡ya³¡ya nama¦ ||
(samasta ¡vara³a d£vat¡bhyµ nama¦)

|| dhÀpa d§pa samarpa³a¯ ||


dhÀpa¦ || µ¯ vanaspatyudbhavµ divyµ ga¯dh¡¢yµ ga¯dha uttama¦ |
¡ghr£ya¦ sarva d£v¡n¡¯ dhÀpµ:'ya¯ pratig»hyat¡¯ ||
µ¯ namµ n¡r¡ya³¡ya dhÀpa m¡ghr¡pay¡mi ||
d§pa¯ || µ¯ s¡jya¯ trivarti sa¯yukta¯ vahnin¡ yµjita¯ may¡ |
d§pa¯ g»h¡³a d£v£¾a trailµkya timir¡ pah¡ ||
bhaky¡d§pa¯ prayacch¡mi d£v¡ya param¡tman£ |
tr¡him¡¯ niray¡dghµra divya jyµtirnamµstut£ ||
µ¯ namµ n¡r¡ya³¡ya £k¡rtikya d§pa¯ dar¾ay¡mi ||
|| dv¡da¾astµtra¯ ||
µ¯|| va¯d£ va¯dya¯ sad¡na¯da¯ v¡sud£va¯ nira¯jana¯ |
i¯dir¡ patim¡dy¡di varad£¾a varapradam || 1 ||
nam¡mi nikhil¡dh§¾a kir§¿¡ gh»½¿ap§¿havat |
h»ttama¦ ¾aman£k¡rbha¯ ¾r§pat£¦ p¡da pa¯kajam || 2 ||
j¡¯bÀna d¡¯bar¡ dh¡ra¯ nita¯ba¯ ci¯tya m§¾itu¦ |
svar³a ma¯j§ra sa¯v§tam¡rÀ¢ha¯ jagada¯bay¡ ||3||
udara¯ ci¯tya m§¾asya tanutv£ :' pyakhila¯bhara¯ |
valitray¡¯kita¯ nityamupagÀ¢ha¯ ¾r§yaikay¡ || 4 ||
smara³§yamurµ vi½³µri¯r¡v¡sa muttamam |
ana¯tama¯tavadiva bhujayµra¯tara¯gatam || 5 ||
¾a¯kha cakra gad¡ padma dhar¡¾ci¯ty¡ har£rbhuj¡¦ |
p§nav»tt¡ jagadrak½y¡ k£valµdyµgi nµ:'ni¾am || 6 ||
sa¯tata¯ ci¯tay£t ka¯¿ha¯ bh¡svat kaustubha bh¡sakam |
vaiku¯¿hasy¡ :' khil¡ v£d¡ udg§rya¯t£:'ni¾a¯ yata¦ || 7 ||

English Transliteration by M. Pramod Page 27


d£vapÀj¡ paddhati

smar£ta y¡min§n¡tha sahasr¡ mitak¡¯timat |


bhavat¡ p¡panµd§¢ya¯ ¾r§pat£rmukha pa¯kaja¯ || 8 ||
pÀr³¡nanya sukhµdbh¡si ma¯dasmita madh§¾itu¦ |
gµvi¯dasya sad¡ ci¯tya¯ nity¡na¯da padapradam || 9 ||
smar¡mi bhavasa¯t¡pa h¡nid¡m»ta s¡garam |
pÀr³¡na¯dasya r¡masya s¡nu r¡g¡valµkana¯ || 10 ||
dhy¡y£dajasra m§¾asya padmaj¡di prat§k½itamam |
bhrÀbha¯ga¯ p¡ram£½¿hy¡di padad¡yi vimuktida¯ || 11 ||
sa¯tata¯ ci¯tay£:'na¯tama¯ta k¡l£ vi½£¾ata¦ |
naivµd¡ purg»³a¯tµ:'¯ta¯ yadgu³¡n¡maj¡daya¦ || 12 ||
(iti ¾r§mad¡na¯dat§rtha bhagavatp¡d¡c¡rya viracit£ dv¡da¾a stµtr£
prathamµdhy¡ya¦)
|| atha naiv£dya samarpa³a¯ ||
dak½i³abh¡g£ p¡n§yµdak¡d§ni nid¡ya | pra³av£n¡bhigh¡rya tu©as§da©a¯ nidh¡ya |
prµk½an§yµdaka¯ hast£ g»h§tv¡| (d£vareduru balabh¡gadalli caturasra ma¯¢ala
m¡¢I ra¯gavalliyi¯da a½¿ada©a padma baredu madhy£ µ¯ k¡ra baredu adara e¢a
bala p¡r¾vaga©alli ¾r§k¡ra baredu naiv£dyakke i¢ab£ku. "¾r§¯ µ¯ ¾r§¯" e¯du ¾r§
b§jama¯travannu baredu adara mele naiv£dyavanni¿¿u ¡gn£yadalli bhak½ya,
ai¾¡nyadalli param¡nna, v¡yuvyadalli ¾¡k¡di, nairutyadalli tovve, madhyadalli anna,
annap¡yasaga©a na¢uve gh»ta p¡trega©anni¿¿u, matto¯du ma¯¢aladalli lava³a
¾¡k¡diga©anni¿¿u, p¡n§yajala gh»ta t¡¯bul¡diga©anni¿¿u, naiv£dya vastuga©alli "µ¯"
e¯du gh»tadi¯da abhigh¡ra m¡¢i, tulas§ da©aga©annu h¡ki, naiv£dy¡rtha praty£ka
jalavannu o¯du b£re sa³³a p¡treyalli jalavannu tu¯bisi tu©as§da©avannu h¡ki, vi½³u
g¡yatr§ mattu g¡yatriyi¯da abhima¯trisi , t¡rk½y¡di mudrega©i¯da abhima¯trisi,
vipul§kara³artha dh£numudr¡¯, ¾§tal¡rth£ ca¯dra mudrega©annu tµrisi "µ¯ namµ
n¡r¡ya³¡ya" e¯du e¯¿u sala ma¯trisi " µ¯ n¡Ær¡ÆyaƳ¡yaÇ viÆdmah£Ç v¡sud£Æv¡yaÇ
dh§mahi |tannoÇ vi½³u¦ pracµÆday¡Èt || " e¯du naiv£dyakke prµk½isi)

English Transliteration by M. Pramod Page 28


d£vapÀj¡ paddhati

am»t§kara³¡tha¯ dh£numudr¡¯ pradar¾ay¡mi |


pavitr§kara³¡rtha¯ ¾a¯khamudr¡¯ pradar¾ay¡mi |
sa¯rak½a³¡rtha¯ µ¯ sudar¾an¡ya hu¯pha¿ sv¡h¡ cakramudr¡¯ pradar¾ay¡mi |
nirvi½§kara³¡rtha¯ t¡rk½ya mudr¡¯ pradar¾ay¡mi |
abhiv»ddhyartha¯ girimudr¡¯ pradar¾ay¡mi |
¾aital¡rtha¯ ¾a¾imudr¡¯ pradar¾ay¡mi |
µ¯ namµ n¡r¡ya³¡ya |
µ¯ bhÀrbhuvaÆsvaǦ | tatsaÇviÆturvar£È³ya¯ bhargµÇd£ÆvasyaÇ dh§mahi | dhiyµÆ yµnaǦ
pracµÆday¡Èt ||
satya¯tvart£na pari½i¯c¡mi | am»tamastu | k¡madh£nu¯ smar¡mi | sapariv¡ya
¾r§lak½m§n¡r¡ya³¡ya naiv£dya¯ samarpay¡mi | µ¯ aÆm»ÆtµÆpaÆstaradzamasiÆ sv¡h¡È |
µ¯ || mah¡lak½m§ sam£tasya vi½³µt£ dak½i³£kar£ |
¡pµ¾ana¯ d§yam¡na¯ pibad£va ram¡pat£ ||
sudh¡rasa¯ suvipula¯ ¡pµ¾ana mida¯tava |
g»h¡³atva¯ sura¾r£½¿ha yath£ mupa bhujyat¡m ||
(e¯du lak½m§hastadi¯da ¡pµ¾ana ko¿¿u ¡ jalavannu arghya p¡tradalli h¡ki)
µ¯ pr¡Æ³¡yaÆ sv¡h¡È | pr¡³¡tman£ ¾r§n¡r¡ya³¡ya idan namama |
µ¯ aÆp¡Æn¡yaÆ sv¡h¡È | ap¡n¡tman£ ¾r§v¡sud£v¡ya idan namama |
µ¯ vy¡Æn¡yaÆ sv¡h¡È | vy¡n¡tman£ ¾r§sa¯kar½a³¡ya idan namama |
µ¯ uÆd¡Æn¡yaÆ sv¡h¡È | ud¡n¡tman£ ¾r§pradyumn¡ya idan namama |
µ¯ saÆm¡Æn¡yaÆ sv¡h¡È | sam¡n¡tman£ ¾r§aniruddh¡ya idan namama |
tat ¾a¯khµdaka¯ am»tadh¡ray¡ p¡tr¡¯tar£ nik½ipya |

English Transliteration by M. Pramod Page 29


d£vapÀj¡ paddhati

(arghyµdakavannu samarpisi tu©as§da©avannu kaiyalli hi¢idu a¯jal§ mudreyi¯da)


sauvar³£ sth¡livary£ ma³iga³akhacitai¦ gµgh»t¡kt¡n supakv¡n |
bhak½y¡n bhµjy¡¯¾ca l£hy¡naparamapi mahaccµ½ya manna¯ nidh¡ya ||
n¡n¡ ¾¡kairup£ta¯ dadhimadhu sugh»ta¯ k½§rap¡n§ya yukta¯ |
t¡¯bÀla¯c¡pi vi½³µ¦ pratidivasamaha¯ m¡nas£ ci¯tay¡mi ||
adyati½¿hati yatki¯cit kalpita¯ c¡para¯ g»h£ |
pakva manna¯ sap¡n§ya¯ sarvµpaskara sa¯yuta¯ ||
yath¡k¡la¯ manu½y¡dai rbhµk½yam¡³a¯ surairapi |
tatsarva¯ vi½³upÀj¡stu pr§yat¡¯ m£ jan¡rdana¦ ||
ann¡ni p¡yasa mukh¡ni vi¾uddhima¯ti snigdh¡ni sat kadali mµdaka sa¯bh»t¡ni |
sarpir gu¢air madhubhir¡r dratam¡ni bhÀya¦ sv¡min samarpitamida¯ hi namµ
namast£ || naiv£dya¯ p¡yasa¯ bhak½ya¯ n¡n¡¾¡kai¦ samanvita¯ |
havi½ya¯ gh»tapakva¯ ca phal¡ni vividh¡ni ca ||
¾r§niv¡sa namastubhya¯ mah¡ naiv£dya muttama¯ |
nitya t»pta g»h¡³£da k»pay¡ bhakta vatsala ||
bhagavan ¾r§pat£nyastam naiv£dya¯ tat purµmay¡ |
kapil¡tmaka divy£na cak½u½¡tva¯ vilµkay¡ ||
k»tv¡ pavitra¯ pÀr³a ca s¡dhu sv¡du rasairyutam |
n»si¯h¡tmaka rÀp£³a divya ghr¡³£¯driy£³atu ||
tadvastu ni½¿ha ga¯dha¯ ca divyam¡jighra cinmaya |
bh»gur¡ma svarÀp£³a divya v¡gi¯driy£³atu||
kÀrma rÀp£³a divya jihv£¯driy£³atu |
¡sv¡daya sv¡du rasa¯ bhu¯k½yad£va ram¡pat£ ||
aga³ayy¡ par¡dh¡nm£ pras¡da¯ kuruk£¾ava ||
µ¯ || raÇsµ vaiÆ sa¦ | rasa¯ hy£v¡ya¯ labdhv¡naǯd§ bhaÆvati |
µ¯ || pÀr³aÆmadaƦ pÀr³aÆmidaƯ pÀr³¡Æt pÀr³aÆ mudacyat£ |
pÀr³aÆsya pÀr³aÆm¡d¡Æya pÀr³aÆ m£v¡va¾iƽyat£ ||
µ¯ ram¡ brahm¡dibhir d£vai niyam£na samarpita¯ |
bhaky¡nugraha k¡m£na sv§kartavya¯ tvay¡ har£ ||
µ¯ namµ n¡r¡ya³¡ya sarvµpaskara sa¯yuta¯ mah¡naiv£dya¯ samarpay¡mi |
madhye madhy£ p¡n§ya¯ samarpay¡mi |
µ¯ || mah¡lak½my¡d§yam¡na¯ kar£t£ dak½i³£:'nagha |

English Transliteration by M. Pramod Page 30


d£vapÀj¡ paddhati

uttar¡pµ¾ana¯ divya¯ pibad£va ram¡pat£ ||


µ¯ namµ n¡r¡ya³¡ya | µ¯ aÆm»Æt¡ÆpiÆdh¡ÆnamaÇsiÆ sv¡h¡È |
sa¾r§k¡ya sapariv¡r¡ya sv¡h¡ |
µ¯ namµ n¡r¡ya³¡ya | hasta prak½¡©ana¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | p¡daprak½¡©ana¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | karµdvartana¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | da¯ta¾µdhana¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | ga¯¢À½¡n samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | mukha vastra¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | ¡camana¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | punar¡camana¯ samarpay¡mi |
pÀg§phala sam¡yukta¯ n¡gavall§ dalairyuta¯ |
karpÀracÀr³a sa¯yukta¯ t¡¯bÀla¯ pratig»hyat¡¯ ||
µ¯ namµ n¡r¡ya³¡ya | kramuka t¡¯bÀla¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | suvar³a pu½pa dak½i³¡¯ samarpay¡mi |
µ¯ namµ n¡r¡ya³¡ya | punardhÀpa¯ samarpay¡mi |
|| £k¡da¾y¡¯ naiv£dya samarpa³aprak¡ra¦ ||
n¡gara¯ ¾arkar¡yukta¯ £l¡gh»ta vimi¾rita¯ | n¡rik£©a phala¯caiva phala¯ sv¡du
ras¡tmaka¯ || dr¡k½¡ja¯bh§ra cÀt¡ni kapitth¡malak£ kath¡ | d¡¢ima¯ panasa¯
pakvamurv¡ruka ras¡yana¯ || badar§ ja¯bu ni¯b¡ni mudg¡ni ca³ak¡ni ca | tila
ta¯¢ula pi½¿a¯ca £l¡gh»ta vimi¾rita¯ ||
pa¯cakh¡dya¯ dadhik½§ra¯ navan§ta¯ ¾ubh¡vaha¯ | ga¯gµdaka¯ ca p¡n§yam
¾ubha v¡sanay¡ yuta¯ || nityat»pt£¯dir¡r¡dya g»h¡³a kamal¡pat£ | iti pras¡dya
d£v£¾a¯ £k¡da¾y¡¯ samarpay£t ||
|| atha mah¡n§r¡jana¯ ||
µ¯ arcata pr¡rcat£tyasya priyam£dhari¯drµ:'nu½¿up | n§r¡jan£ viniyµga¦ ||(8-
69-9)
µ¯ || arcaÇtaÆ pr¡rcaÇtaÆ priyaÇ m£dh¡sµÆ arcaÇta |
arcaȯtu putraÆk¡ uÆta puraƯ na d»Æ½³vaÇrcata || µ¯||
jayati hariraci¯tya¦ sarvad£vaika va¯dya¦ parama gururabh§½¿¡ v¡ptida¦
sajjan¡n¡¯ | nikhilagu³aga³¡r³µ nitya nirmukta dµ½a¦ sarasijanayanµ:'sau
¾r§patirÅm¡nadµna¦ || 1 ||

English Transliteration by M. Pramod Page 31


d£vapÀj¡ paddhati

µ¯ jayatya jµ:'kha¯¢a gu³µru ma¯¢ala¦ sadµditµ j²¡na mar§cim¡li |


svabhakta h¡rdocca tamµniha¯t¡ vy¡s¡vat¡rµ harir¡tma bh¡skara¦ || 2 ||
jayatya jµ :' k½§³a sukh¡tmabi¯ba¦ svai¾varyak¡¯ti pratata¦ sadµdita¦ |
svabhakta sa¯t¡pa duriha¯t¡ r¡m¡vat¡rµ harir§¾a ca¯dram¡¦ || 3 ||
jayatya sa¯khyµru bal¡¯bu pÀrµ gu³µcca ratn¡kara ¡tma vaibhava¦ |
sad¡ sad¡:'tmaj²a nad§bhir¡pya¦ k»½³¡vat¡rµ harir£ka s¡gara¦ || 4 ||
¾riy£ j¡t£tyasya k¡³vµ sµmastri½¿up | n§r¡jan£ viniyµga¦ | ( 9-94-4 )
µ¯ || ¾riÆy£ j¡Æta¦ ¾riÆya ¡ niriÇy¡yaÆ ¾riyaƯ vayµÈ jariÆt»bhyµÈ dadh¡ti |
¾riyaƯ vas¡Èn¡ am»taÆtva m¡ÈyaÆn bhavaȯti saÆtya saÇmiÆth¡ miÆta drauÈ ||
¾riÆyaÆ £ÆvaiÆnaƯ tacchriÆya m¡È dadh¡Æti | saƯtaÆtaƯ m»Æc¡ vaǽa¿k»Ætya¯ saƯtatyaiÈ
sa¯dh§Æyat£ | prajaÇy¡ paƾubhiǦ | ya £Çva¯ v£Æda ||
µ¯ namµ n¡r¡ya³¡ya | uttarama¯gala n§r¡jana¯ dar¾ay¡mi |
|| ma¯tra pu½pa¯ ||
µ¯|| r¡Æj¡ÆdhiÆr¡Æj¡yaÇ prasahya s¡Æhin£È | namµÇ Ævaya¯ vaiȾravaƳ¡yaÇ kurmah£ |
sam£Æ k¡m¡Æn k¡maÆ k¡m¡ÇyaÆ mahyaȯ | k¡Æm£Æ¾vaÆrµ vaiÈ ¾ravaƳµ daÇd¡tu |
kuÆb£Ær¡yaÇ vai¾ravaƳ¡yaÇ | maÆh¡Ær¡Æj¡yaÆ namaǦ | yµ vai t¡È¯ brahmadzµ v£Æda |
aÆm»t£Çn¡ v»Æt¡¯ puÇr§m | tasmaiÈ brahma caÇ brahm¡Æ ca | ¡Æyu¦ k§rtiǯ praÆj¡¯Çdadu¦ |
t¡s¡ m¡vira bhÀccauri¦ smayam¡na mukh¡¯ bhuja¦ |
p§t¡¯bara dhara¦ sragv§ s¡k½¡n manmatha manmatha¦ ||
µ¯ yµna¦ pit£tyasya vi¾vakarm¡ bhauvana¦ vi¾vakarm¡ stri½¿up || n§r¡jan£
viniyµga¦ || (10-82-3)
µ¯|| yµ naǦ piÆt¡ jaÇniÆt¡ yµ viÇdh¡Æt¡ dh¡m¡ÈniÆ v£daÆ bhuvaÇn¡niÆ vi¾v¡È |
yµ d£Æv¡n¡È¯ n¡maÆdh¡ £kaÇ £Æva ta¯ saȯpraƾna¯ bhuvaÇn¡ ya¯tyaÆny¡ || svaÆsti ||
µ¯ namµ n¡r¡ya³¡ya | v£dµkta ma¯tra pu½p¡¯jali¯ samarpay¡mi |
chatra¯ samarpay¡mi, c¡mara¯ samarpay¡mi, vyajana¯ samarpay¡mi, darpa³a¯
samarpay¡mi, n»tya¯ samarpay¡mi, g§ta¯ samarpay¡mi , v¡dya¯ samarpay¡mi,
stµtra¯ samarpay¡mi, pur¡³a ¾rava³a¯ samarpay¡mi, pa¯c¡¯ga ¾rava³a¯
samarpay¡mi, ¡¯dµ©ik¡rµha³a¯ samarpay¡mi, a¾v¡rµha³a¯ samarpay¡mi,
gaj¡rµha³a¯ samarpay¡mi, samasta r¡jµpac¡r¡n samarpay¡mi || (iti
tulas§da©a¯ samarpya)
|| ¾a¯khabhrama³am ||

English Transliteration by M. Pramod Page 32


d£vapÀj¡ paddhati

pi¾¡ca yak½a r¡k½asa durdar¾ana niv»ttyartha¯, bi¯bacch¡y¡ dµ½a parih¡r¡rtha¯


¾a¯kha bhrama³a¯ kari ( ti sa¯kalpya - ¾uddhµdak£na ¾a¯kham¡pÀrya -
tulas§dala¯ nik½ipya - ¾a¯khamudr¡¯, dh£numudr¡¯ pradar¾ya - mÀl£n¡:'½¿av¡ra¯
abhima¯trya )
µ¯ im¡ ¡pa¦ iti aitar£ya ¡pµ:'nu½¿up | ¾a¯kha bhrama³£ viniyµga¦ ||
µ¯|| iÆm¡ ¡paǦ ¾iÆvataÇm¡ im¡¦ sarvasyaÇ bh£½aj§¦ |
iÆm¡ r¡Æ½¿rasya vardhaÇn§riÆm¡ r¡Æ½¿ra bh»ÇtµÆ:'m»t¡È¦ ||
(iti p¡d¡di muku¿a parya¯ta¯, n¡bhy¡di muku¿a parya¯ta¯, h»day¡di muku¿a
parya¯ta¯, pr¡dak½i³y£na trir¡v»ty¡ bhr¡may£t, tadudaka¯ p¡tr£ nidh¡ya
¾a¯kha¯ sa¯sth¡pya)
|| ram¡di pÀj¡ ||
(naiv£dya ¾£½a¯ p¡tr¡¯tar£ ki¯cit nidh¡ya satya¯tvart£na pari¾i¯c¡mi . . )
µ¯ || ram¡yai nama¦ | ram¡¯targata ¾r§n¡r¡ya³a pr§yat¡¯ | pr§tµbhavatu |
¾r§k»½³¡rpa³amastu |
µ¯ || ¾r§ram¡yai nama¦ mah¡naiv£dya¯ samarpay¡mi |
µ¯ || ram¡ brahm¡dayµ d£v¡¦ sanak¡dy¡¦ ¾uk¡daya¦ |
¾r§n»si¯ha pras¡dµya¯ sarv£ g»h³a¯tu vaiv¡¦ ||
|| ¾r§ mukhya pr¡³a pÀj¡ ||
(ba©itth¡ sÀktasy¡na¯tara¯)
µ¯ namµ bh¡rat§rama³a mukhya pr¡³¡ya nama¦| µ¯ brahma³£ nama¦ |
µ¯ tatvaj²¡n¡ya nama¦ | µ¯ vai½³av¡c¡ry¡ya nama¦ | µ¯ vy¡sa¾i½y¡ya nama¦ |
µ¯ yat§¾var¡ya nama¦ | µ¯ pÀr³apraj²¡ya nama¦ | µ¯ j²¡nad¡tr£ nama¦ |
µ¯ madhv¡ya nama¦ | µ¯ dhvasta dur¡gam¡ya nama¦ | µ¯ san¡mn£ nama¦ | µ¯
jitav¡din£ nama¦ | µ¯ jit£¯driy¡ya nama¦ | µ¯ ¾r§ mad¡na¯dat§rtha =
bhagavatp¡d¡c¡ry£bhyµ nama¦ ||
nisv¡n¡¯ kati paya bhukti yukta bhakta¯ |
bhakt¡n¡¯ vyadhita caturgu³a¯ day¡lu¦ |
bhu¯kt£ sma trida¾a narµ pa bhµjya manna¯ |
sa¯pr§tyai sa dhana vat¡¯ b»hat prabµdha¦ ||
(¾a¯khµdaka, t§rth¡, ga¯dh¡k½at¡, tulas§pu½p¡³i samarpay£t)
µ¯ bhÀrbhuva¦ sva¦ | tatsaÇviÆturvar£È³yaƯ bhargµÇ d£ÆvasyaÇ dh§mahi | dhiyµÆ yµna¦

English Transliteration by M. Pramod Page 33


d£vapÀj¡ paddhati

pracµÆday¡Èt || satya¯tvart£na pari½i¯c¡mi | ¾r§ bh¡rat§rama³a


mukhyapr¡³¡¯targata ¾r§ lak½m§ve¯ka¿£¾a¦ pr§yat¡¯ |
µ¯ || sarvµttamµ vi½³urathµ ram¡ ca brahm¡ ca v¡yu¾ca tad§ya patnyau |
any£ca d£v¡¦ satata¯ prasann¡ harau subhakti¯ mayi sa¯di ¾a¯tu ||
|| atha sam¡pana¯ ||
µ¯ ¡tm¡d£v¡n¡manilµ v¡t¡yana¦ v¡yustri½¿up | pr¡v¡han£ viniyµga¦ ||
(10. 160. 4)
µ¯|| ¡Ætm¡ d£Æv¡n¡Æ¯ bhuvaÇnasyaÆ garbhµÈ yath¡vaƾa¯ caÇrati d£Æva £Æ½a¦ |
ghµÆ½¡ idaÇsya ¾»³vir£Æna rÀÆpa¯ tasmaiÆ v¡t¡Èya haÆviȽ¡ vidh£ma |
µ¯ namµ n¡r¡ya³¡ya | £hy£hi d£va pratim¡sthita ¾r§puru½µttama pras§da
bhagavann¡gaccha bhagava¯ta¯ sa¾r§ka¯ sapariv¡ra¯ ¾r§lak½m§n¡r¡ya³a¯ mama
h»t kamal£
(anya g»h£ - sÀryama¯¢al£) pr¡v¡hay¡mi ||
y¡c£:'ha¯ tv¡¯ h»½§k£¾a nam¡mi puru½µttama |
h»day£ kuru sa¯v¡sa¯ ¾riy¡ saha jagatpat£ ||
ca¯drastha v¡manahar£ sarva lµka sukha prada |
mukul§ kuru h»tka¯ja¯ pÀrvavat sth¡payasva tat ||
¡san¡dyanu y¡g¡¯ta¯ sarvaman yanmay¡ k»ta¯ |
ma¯tra h§na¯ kriy¡h§na¯ bhµgah§namabhaktika¯ ||
tatsarva¯ k½yamyat¡¯ d£va d§na¯ m¡m¡tma s¡tkuru | (iti pr¡rthya)
y¡¯tu d£vaga³¡¦ sarv£ pÀj¡ m¡d¡ya m¡mak§¯ |
i½¿a k¡my¡rtha siddhyartha¯ punar¡gaman¡yaca || (iti gha¯¿¡n¡da¯ kury¡t)
¡v¡hita d£vat¡bhyµ nama¦ | yath¡ sth¡na mudv¡say¡mi |
|| sam¡pana¯ ||
µ¯ || yasya sm»ty¡ ca n¡mµkty¡ tapa¦ pÀj¡ kriy¡di½u |
nyÀna¯ sa¯pÀr³a t¡¯ y¡ti sadyµ va¯d£ tamacyuta¯ ||
ma¯tra h§na¯ kriy¡h§na¯ bhakti h§na¯ jan¡rdana |
yatk»ta¯tu may¡d£va paripÀr³a¯ tadastum£ ||
an£na pr¡ta¦ k¡l£ may¡k»t£na ¾r§lak½m§n¡r¡ya³a pÀj¡ karma³¡ bh¡rat§rama³a
mukhyapr¡³¡¯targata ¾r§lak½min¡r¡ya³a pr§yat¡¯| m¡saniy¡maka m¡dhava
pr§yat¡¯ | pr§tµ bhavatu | k¡y£na v¡c¡ manas£¯driyairv¡ buddhy¡tma n¡v¡:'nus»ta
svabh¡va¯ | karµmi yadyat sakala¯ parasmai n¡r¡ya³¡y£ti samarpay¡mi ||

English Transliteration by M. Pramod Page 34


d£vapÀj¡ paddhati

¾r§k»½³¡rpa³amastu ||
|| atha manyusÀkta¯ ||
µ¯ yast£manyµ iti caturda¾a »casya sÀktasya |t¡pasµ manyu¦ bh§mas£nµ v¡
»½i¦ | ¡dy¡y¡¦ jagat§ cha¯da¦ | tatµ nav¡n¡¯ tri½¿up cha¯da¦ | tata¾catur³¡¯
jagat§ cha¯da¦ | manyun¡maka ¾r§lak½m§n»si¯hµ d£vat¡ | manyusÀkta ma¯tra. .
viniyµga¦ || (10-83-1 & 10-84-1)

µ¯ || yast£È maÆnyµ:'viÇdhadvajra s¡yakaÆ sahaÆ µjaǦ pu½yatiÆ vi¾vaÇm¡nuƽak |


s¡Æhy¡maÆ d¡saÆm¡rya¯Æ tvay¡È yuÆj¡ sahaÇsk»t£naÆ sahaÇs¡Æ sahaÇsvat¡ || 1 ||
maÆnyuri¯drµÈ maÆnyur£Æv¡saÇ d£Ævµ maÆnyurhµt¡Æ varudzµ j¡Ætav£Èd¡¦ |
maÆnyu¯ vi¾aÇ §©at£Æ m¡nuǽ§Æry¡¦ p¡Æhi nµÈ manyµÆ tapaÇs¡ saÆjµ½¡È¦ || 2 ||
aÆbh§Èhi manyµ taÆvasaÆstav§Èy¡Æ¯tapaÇs¡ yuÆj¡ vi jaÇhiÆ ¾atrÀÈn |
aÆmiÆtraÆh¡ v»ÇtraÆh¡ daÇsyuÆh¡ caÆ vi¾v¡ÆvasÀÆny¡ bhaÇr¡Ætva¯ naǦ || 3 ||
tva¯ hi maÈnyµ aÆbhibhÀÈtyµj¡¦ svayaƯ bhÀrbh¡mµÈ abhim¡ti½¡Æha¦ |
viƾvacaÇr½a³iƦ sa huÇriƦ sah¡È v¡naÆsm¡svµjaƦ p»taÇn¡su dh£hi || 4 ||
aÆbh¡Æga¦ sannapaÆ par£Ètµ asmiÆ tavaÆ kratv¡È taviƽasyaÇ prac£ta¦ |
ta¯tv¡È manyµ akraÆturjiÇh§©¡Æha¯ sv¡taÆnÀrbaÇlaÆd£y¡ÈyaÆ m£hiÇ || 5 ||
aÆya¯ t£È aÆsmyupaÆm£hyaÆrv¡¯ praÇt§c§Æna¦ saÇhur£ vi¾vadh¡ya¦ |
manyµÈ vajrinnaÆbhi m¡m¡ vaÇv»tsvaÆ han¡ÈvaÆ dasyÀȯruÆta bµÈdhy¡Æp£¦ || 6 ||
aÆbhi pr£hiÇ dak½i³aÆtµ bhaÇv¡Æ m£:'dh¡È v»Ætr¡³iÇ ja¯ ghan¡vaÆ bhÀriÇ |
juÆhµmiÇ t£ dhaÆru³a¯Æ madhvµÆ agraÇmuÆbh¡ uÇp¡¯Æ¾u praÇthaÆm¡ piÇb¡va || 7 ||
tvay¡È manyµ saÆrathaÇm¡ruÆja¯tµÆ har½aÇm¡³¡sµ dh»½iÆt¡ maÇrutva¦ |
tiÆgm£½aÇvaÆ ¡yuÇdh¡ sa¯Æ¾i¾¡Èn¡ aÆbhi prayaȯtuÆ narµÈ aÆgnirÀÈp¡¦ || 8 ||
aÆgniriÇva manyµ tvi½iÆta¦ saÇhasva s£n¡Æn§rnaÇ sahur£ hÀÆta £Èdhi |
haÆtv¡yaÆ ¾atrÀÆnvibhaÇjasvaÆ v£daÆ µjµÆ mim¡ÈnµÆ vi m»dhµÈ nudasva || 9 ||
sahaÇsva manyµ aÆbhim¡ÈtimaÆsm£ ruÆjan m»Æ³an praÇm»Æ³an pr£hiÆ ¾atrÀÈn |
uÆgra¯ t£Æ p¡jµÈ naÆnv¡ ruÇrudhr£ vaƾ§ va¾a¯È nayasa £kajaÆ tvam || 10 ||
£kµÈ bahÀÆn¡maÇsi manyav§©iÆtµ vi¾a¯Èvi¾a¯ yuÆdhay£Æ sa¯ ¾iǾ¡dhi |
ak»ÇttaruÆktvay¡È yuÆj¡ vaÆya¯ dyuÆma¯ta¯Æ ghµ½a¯È vijaÆy¡yaÇ k»³mah£ || 11 ||
viÆj£Æ½aÆk»di¯draÇ iv¡navabraÆvµÆ 3Ç :'Æ sm¡ka¯È manyµ adhiÆp¡ bhaÇv£Æha |
priÆya¯ t£Æ n¡maÇ sahur£ g»³§masi viÆdm¡ tamutsa¯Æ yataÇ ¡ baÆbhÀthaÇ || 12 ||
¡bhÀÈty¡ sahaÆj¡ vaÇjra s¡yakaÆ sahµÈ bibhar½yabhibhÀtaÆ uttaÇram |

English Transliteration by M. Pramod Page 35


d£vapÀj¡ paddhati

kratv¡È nµ manyµ saÆha m£Ædy£Èdhi mah¡dhaÆnasyaÇ puruhÀta sa¯Æs»jiÇ || 13 ||


sa¯s»Ç½¿a¯Æ dhanaÇmuÆbhaya¯È saÆm¡k»ÇtamaÆsmabhya¯È datt¡¯Æ varudza¾ca maÆnyu¦ |
bhiya¯Æ dadh¡Èn¡Æ h»daÇy£½uÆ ¾atraÇvaÆ par¡Èjit¡sµÆ apaÆ ni laÇya¯t¡m svasti || 14 ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
¾¡ligr¡ma ¾il¡spar¾a¯ y£kurva¯ti din£ din£ |
v¡¯cha¯ti karaspar¾a¯ vi¯¯¯ d£v¡¦ sv¡sav¡¦ ||
pÀj¡k¡l£ ma¯tra ta¯tra kriy¡ bhakti lµpa dµ½a pr¡ya¾citt¡rtha¯
n¡matraya mah¡ ma¯tra japa¯ kari½y£ |
µ¯ ¾r§ acyut¡ya nama¦ | µ¯ ¾r§ ana¯t¡ya nama¦ | µ¯ ¾r§ gµvi¯d¡ya nama¦ ||
µ¯ ¾r§ acyut¡ :' na¯ta gµvi¯d£bhyµ nama¦ | ¾r§ madhv£¾¡rpa³amastu ||
|| japapÀj¡ stha©a prµk½a³a¯ ||
ady¡nµ ityasya ¾y¡v¡¾v¡tr£ya¦ savit¡ g¡yatr§ || japapÀj¡ stha©a prµk½a³£ viniyµga¦
|| (5-82-4)
µ¯|| aÆdy¡nµÈ d£va savita¦ praÆj¡ vaÇts¡v§Æ¦ saubhaÇgam | par¡È duƦ ½vapnyaȯ suva ||
vi¾v¡Èni d£va savitar duriÆt¡niÆ par¡È suva | yadbhaÆdra¯ tannaÆ ¡ suva ||
|| k½am¡pan¡ ||
µ¯ || jita¯t£ pu¯¢ar§k¡k½a pÀr³a ½¡¢gu³ya vigraha |
par¡na¯da parabrahma namast£ catur¡tman£ || 1 ||
namast£ p§tavasana nama¦ ka¿aka h¡ri³£ |
namµ n§l¡lak¡ baddha v£³§ su¯dara pu¯gava || 2 ||
y¡c£:'ha¯ karu³¡si¯dhµ y¡vajj§va mida¯tava |
adainya¯ d£ha d¡r¢ya¯ m£ tvat p¡d¡¯buja sadratim || 3 ||
na j¡n£ karma yat ki¯cin n¡pi laukika vaidik£ |
na ni½£dha vidh§ vi½³µ tava d¡sµ:'smi k£vala¯ || 4 ||
apar¡dha sahasr¡³i kriya¯t£:'harni¾a¯ may¡ |
t¡ni sarv¡³i m£ d£va k½amasva puru½µttama || 5 ||
¡p¡da mauli parya¯ta¯ pa¾yata¦ puru½µttama¯ |
p¡tak¡ni vina¾yati ki¯ puna¾cµpa p¡takai¦ || 6 ||
sa¯pÀjita¯ hari¯ d»½¿v¡ punarjanma na vidyat£ |
n¡ha¯ kart¡ hari¦kart¡ tatpÀj¡ karmac¡khila¯ || 7 ||
tath¡:'pi matk»t¡ pÀj¡ tatpras¡d£na n¡nyath¡ |
karmany¡sµ har£r£va¯ vibhµst»pti kara¦ sad¡ || 8 ||

English Transliteration by M. Pramod Page 36


d£vapÀj¡ paddhati

sva va¯dana¯ yath¡ pitr¡ k¡rita¯ ¾i¾u kart»kam |


£va¯ pÀj¡ vi½³vadh§n¡ bhav£jj§va k»t£tyapi || 9 ||
na j¡n£ karma yatki¯cin n¡pi laukika vaidik£ |
na ni½£dha vidh§ vi½³µ tava d¡sµ:'smi k£valam || 10 ||
karma³¡ manas¡ v¡c¡ y¡c£:'ha¯ tv¡¯ mati¯ prabhµ |
k£¾av¡r¡dhan£ y¡sy¡jjanma janm¡¯tar£½vapi || 11 ||
m¡d»¾µna para¦ p¡p§ tv¡d»¾µ na day¡ para¦ |
d¡sµ:'yamiti m¡¯ matv¡ k½amasva puru½µttama || 12 ||
p¡pµ:'ha¯ p¡pa karm¡ha¯ p¡p¡tm¡ p¡pa sa¯bhava¦ |
tr¡him¡¯ pu¯¢ar§k¡k½a ¾ara³¡gata vatsala || 13 ||
anyath¡ ¾ara³a¯ n¡sti tvam£va ¾ara³a¯ mama |
tasm¡t k¡ru³ya bh¡v£na rak½a rak½a jan¡rdana || 14 ||
ya¦ sarva gu³a sa¯pÀr³a¦ sarva dµ½a vivarjita¦ |
pr§yat¡¯ pr§ta £v¡la¯ vi½³urm£ parama¦ suh»t || 15 ||
(iti pr¡rthay£t - jita¯t£ stµtra, ¾at¡par¡dha stµtr¡³i pa¿h£t)
|| pradak½i³a namask¡ra ||
µ¯ || y¡nik¡ni ca p¡p¡ni janm¡¯tara k»t¡ni ca |
t¡ni t¡ni vina¾ya¯ti pradak½i³a pad£ pad£ || 1 ||
t§rthakµ¿i sahasr¡³i vratakµ¿i ¾at¡nica |
n¡r¡ya³a pra³¡masya kal¡¯ n¡rha¯ti ½µ¢a¾§m || 2 ||
uras¡ ¾iras¡ d»½¿y¡ manas¡ vacas¡ tath¡ |
padbhy¡¯ kar¡bhy¡¯ j¡nubhy¡¯ pra³¡mµ:'½¿¡¯ga §rita¦ || 3 ||
namµ:'stvana¯t¡ya sahasra mÀrtay£ sahasrap¡d¡k½i ¾irµru b¡hav£ |
sahasra n¡mn£ puru½¡ya ¾¡¾vat£ sahasra kµ¿i yugadh¡ri³£ nama¦ || 4 ||
namµ brahma³ya d£v¡ya gµ br¡hma³a hit¡yaca |
jagaddhit¡ya k»½³¡ya gµvi¯d¡ya namµ nama¦ || 5 ||
kaly¡³¡dbhuta g¡tr¡ya k¡mit¡rtha prad¡yin£ |
¾r§madv£¯ka¿a n¡th¡ya ¾r§niv¡s¡ya t£ nama¦ || 6 ||
namµ namµ:'¾£½a dµ½a dÀra pÀr³a gu³¡tman£ |
viri¯ca ¾arva pÀrv£¢ya va¯dy¡ya ¾r§var¡yat£ || 7 ||
namµ namµ namµ namµ natµ:'smit£ sad¡ padam |
samasta sadgu³µcchrita¯ nam¡mi t£ pada¯ puna¦ || 8 ||

English Transliteration by M. Pramod Page 37


d£vapÀj¡ paddhati

svata¯tr¡y¡:'khil£¾¡ya nirdµ½a gu³arÀpi³£ |


pr£yas£m£ supÀr³¡ya namµ n¡r¡ya³¡ya t£ || 9 ||
param¡tman£ satatam£ka rÀpi³£ da¾a rÀpi³£ ¾atasahasra rÀpi³£ |
avik¡ri³£ sphu¿amana¯ta rÀpi³£ sukhacit samasta tanav£ namµ nama¦ || 10 ||
namµ namast£:'khila k¡ra³¡ya n¡r¡ya³¡y¡rti vin¡¾an¡ya |
sarv¡gam¡mn¡ya mah¡r³av¡ya namµ:'pavarg¡ya par¡ya³¡ya || 11 ||
m¡tarnam¡mi kamal£ kamal¡san¡dyair d£vai¦ pad¡¯buja yuga¯ tavas£¯dra
rudrai¦ | ¡r¡dhita¯ vividhabhÀruha divya pu½pair m¡¯ rak½a rak½a vitarasva
mam£psit¡rth¡n || 12 ||
itid£v§¯ tatµnatv¡ ana¯ta garu¢¡dik¡n |
any¡¯¾ca vai½³av¡n natv¡ k»t¡rthµ:'sm§ti ci¯tay£t || 13 ||
m¡tarm£ m¡tari¾van pitara tula gurµ bhr¡tari½¿¡pta ba¯dhµ |
sv¡min sarv¡¯tar¡tmannajara jarayitar janma m»ty¡ may¡n¡m || 14 ||
gµvi¯d£ d£hi bhakti¯ bhavati ca bhagavannÀrjit¡¯ nirnimitt¡¯ |
nirvy¡j¡¯ ni¾cal¡¯ sadgu³a ga³a b»hat§¯ ¾¡¾vat§¯ m¡¾u d£va || 15 ||
an£na pradak½i³a namask¡ra kara³£na bhagav¡n ¾r§bh¡rat§rama³a
mukhyapr¡³¡¯targata ¾r§lak½m§n¡r¡ya³a pr§yat¡¯ | ¾r§ madhv£¾¡rpa³amastu | ¾r§
m¡saniy¡maka ¾r§m¡dhav¡ya nama¦ | ¾r§k»½³¡rpa³amastu | ¾r§haray£ nama¦ || ¾r§
hari¦ µ¯ ||
|| µ¯ ¾¡¯tiƦ ¾¡¯tiƦ ¾¡¯tiǦ ||
|| ¾r§¦ ||
|| vai¾vad£va¦ ||
µ¯|| ¾r§ gurubhyµ nama¦ || µ¯ ¾r§ parama gurubhyµ nama¦ || µ¯
¾r§mad¡na¯dat§rtha bhagavatp¡d¡ c¡ry£bhyµ nama¦ || ¾r§maddhanumadbh§ma
madhv¡¯targata r¡mak»½³a v£davy¡s¡tmaka ¾r§lak½m§ hayagr§v¡ya nama¦ || hari¦
µ¯ ||

¡camya . . . pr¡³¡n¡yamya . . . sa¯kalpya ... ¾ubhatithau | yaj²a puru½¡¯tary¡mi ¾r§


bh¡rat§rama³a mukhyapr¡³¡¯targata ¾r§ hari³§pati ¾r§para¾ur¡ma pr£ra³ay¡,
hari³§pati ¾r§para¾ur¡ma pr§tyartha¯ kha¯¢ana, p£½a³a, cull§, bharjana, udaku¯bh£,
ity¡di pa¯casÀn¡ dµ½¡ pr¡ya¾citt¡rtha¯ ¡tm¡nna sa¯sk¡r¡rtha¯, adya pr¡ta¦
s¡ya¯ vai¾vad£va hµm¡khya¯ karma kari½y£ |

English Transliteration by M. Pramod Page 38


d£vapÀj¡ paddhati

µ¯ || sv¡h¡yai nama¦ || µ¯ sv¡h¡¯ ¡v¡hay¡mi || tasy¡¯ || µ¯ bh¡ratyai nama¦ ||


bh¡rat§¯ anusa¯dh¡ya || tasy¡¯ || µ¯ ¾r§¯ µ¯ »tusn¡t¡¯ hari³§rÀpi³§¯ lak½m§¯
anusa¯dh¡ya || sv¡h¡d£vi dhy¡na¯ || µ¯|| svabhart»¦ sa¯sthit¡ma¯k£ d£v¡n¡¯
havyav¡h§n§¯ | raktavar³¡¯ raktavastr¡¯ sv¡h¡¯ agnipriy¡¯ bhaj£ || iti sv¡h¡¯
dhy¡tv¡ ||
tada¯tasth¡¯ bh¡rat§¯ dhy¡tv¡ ||
bh¡rati dhy¡na¯ :-
µ¯ || udyaddiv¡kara samÀha nibh¡¯ svabhart» ra¯kasthit¡mabhaya sadvara b¡hu
yugm¡¯ |
mudr¡¯ca tatva d»¾ay£ vara pustaka¯ ca dµryugmak£na dadat§¯ smarat¡tma
vidy¡¯ ||
tasy¡¯ »tusn¡t¡¯ hari³§ rÀpi³§¯ lak½m§¯ dhy¡y£t ||
mah¡lak½m§ dhy¡na¯ ||
µ¯ || kau¾£ya p§ta vasan¡maravi¯da n£tr¡¯ padmadvay¡ $ bhaya varµdyata
padma hast¡¯ |
udyacchat¡rka sad»¾§¯ param¡¯ka sa¯sth¡¯ dhy¡y£dvidhi §¾a nuta p¡da yug¡¯
janitr§¯ ||
|| agny¡v¡hana¯ ||
µ¯ ju damÀn¡ ¡tr£yµ vasu¾rutµ:'gnistri½¿up | £hyagn£ r¡hÀga³µ
gautamµ:'gnistri½¿up | agny¡v¡han£ viniyµga¦ || (1-76-2)
µ¯ || ju½¿µÆ damÀÈn¡Æ atiÇthirdurµÆ³a iÆma¯ nµÈ yaÆj²amupaÇy¡hi viÆdv¡n |
vi¾v¡È agn£ abhiÆyujµÈ viÆhaty¡È ¾atrÀyaÆt¡m¡bhaÇr¡Æ bhµjaÇn¡ni || 1 ||
£hyaÇgna iÆva hµt¡Æ ni½§Æd¡daÇbdhaÆ supuÇra £Æt¡ bhaÇv¡na¦ |
avaÇt¡¯ tv¡Æ rµdaÇs§ vi¾vamiÆnv£ yaj¡ÈmaÆh£ sauÈmanaÆs¡yaÇd£Æv¡n || 2 ||
µ¯ yaj²apuru½¡ya nama¦ | mamah»tkamal¡t agnau para¾ur¡ma¯ ¡v¡hay¡mi |iti
ak½atair¡v¡hya | µ¯ agnay£ nama¦ | µ¯ agnay£ nama¦ | µ¯ agnay£ nama¦ | µ¯
agnay£ nama¦ |(iti catv¡ramuktv¡)
|| agni prati½¿h¡pana¯ ||
samasta vy¡h»t§n¡¯ param£½¿§ praj¡pati¦ praj¡patirb»hat§ | agni prati½¿h¡pan£
viniyµga¦ ||
µ¯ || bhÀrbhuva¦ svarµm ||

English Transliteration by M. Pramod Page 39


d£vapÀj¡ paddhati

iti ¡tm¡bhimukha¯ p¡³ibhy¡¯ | ¾r§ vi½³uv§ry¡tmaka¯ rukmaka n¡m¡namagni¯


prati½¿h¡pay¡mi | ityagni¯ prati½¿h¡pya | prµk½ita i¯dhan¡ni tulas§ k¡½¿h¡¯ nik½ipya |
v£³udhamany¡ prabodhya |
dhy¡y£t ||
|| atha agni mÀrti dhy¡na¯ ||
µ¯ agni¯ prajvalita¯ va¯d£ j¡tav£da¯ hut¡¾ana¯ | suvar³a var³a manala¯
samiddha¯ vi¾vatµ mukha¯ || ku¯¢a madhy£ sthit¡¯ lak½m§¯ sarv¡bhara³a
bhÀ½it¡¯ | sarv¡vayava sa¯pÀr³¡¯
»tusn¡t¡¯ vici¯tay£t d£va¯ n¡r¡ya³a¯ dhy¡tv¡ sarva lak½a³a lak½ita¯ |
caturb¡hu¯ vi¾¡l¡k½a¯ kµmala¯ p§tav¡sasa¯ ||
catv¡ri ¾»¯g¡ gautamµ v¡mad£vµgnistri½¿up | agnimÀrti dhy¡n£ viniyµga¦ ||
µ¯ || caÆtv¡riÆ ¾»¯g¡Æ trayµÈ asyaÆ p¡d¡Æ dv£¾§Ær½£ saÆpta hast¡Èsµ asya |
tridh¡ÈbaÆddhµ v»Ç½abhµÆ rµÈrav§ti maÆhµ d£Ævµ marty¡Æ¯ ¡viÇv£¾a ||
saptahasta¾catu¦ ¾»¯ga¦ sapta jihvµ dvi¾§r½aka¦ | trip¡t prasanna vadana¦
sukh¡s§na¦ ¾ucismita¦ || sv¡h¡¯tu dak½i³£ p¡r¾v£ d£v§¯ v¡m£ svadh¡¯ tath¡ |
bibhraddak½i³a hastaistu ¾aktimanna¯ sruca¯ sruva¯ || tµmara¯vyajana¯ v¡mai¦
gh»tap¡tra¯ ca dh¡rayan | m£½¡rÀ¢µ ja¿¡baddhµ gauravar³µ mahaujasa¦ || dhÀmra
dhvajµ lµhit¡k½a¦ sapt¡rci sarvak¡mada¦ |
¡tm¡bhi¦ mukham¡s§na £va¯ rÀpµ hut¡¾ana¦ ||
tada¯tastha¯ mukhyapr¡³a¯ dhy¡y£t ||
µ¯ || udyadravi prakhara sannibhamacyut¡¯k£ sv¡s§namasya nuti nitya vaca¦
prav»tti¯ |
dhy¡y£dgad¡ bhaya kara¯ suk»t¡¯jali¯ta¯ pr¡³a¯ yath£½¿a tanu munnata karma
¾akti¯ ||
tasminn£va ¾r§hari³§pati ¾r§para¾ur¡ma¯ dhy¡y£t ||
¾r§ para¾ur¡ma dhy¡na¯ ||
µ¯ ||a¯g¡ravar³a mabhitµ¯¢a bahi¦ praj¡bhi¦ vy¡pta¯ para¾vada dhanurdhara
m£kav§ra¯ |
dhy¡y£ daj£¾a puruhÀta mukhai¦ stuvadbhi¦ ¡v§tam¡tma padav§¯ pratip¡daya¯ta¯
||
£va¯ sa¯ci¯tyamanas¡ vahnimadhy£ sam¡hvay£t || agni sammukh§ kara³a¯ ||
£½ahid£vµ hira³yagarbhµagnistri½¿up | agni sammukh§kara³£ viniyµga¦ ||

English Transliteration by M. Pramod Page 40


d£vapÀj¡ paddhati

µ¯ || £½a hi d£va¦ pradi¾µÈnu sarv¡Æ¦ pÀrvµÈhij¡ta¦ sa u garbh£È a¯ta¦ |


saviÆj¡yaÇm¡na¦ sa janiƯcim¡³a¦ pratyaƱmukh¡Èsi½¿hati vi¾vatµÈ mukha¦ ||
h£ agn£-¾¡¯¢ilya gµtra-vai¾v¡nag -m£½¡rÀ¢ha-varaprada-pr¡±mukhµd£v¡¦-
agnya¯targata ¾r§ bh¡rat§rama³a mukhyapr¡³¡¯targata hari³§pati ¾r§ para¾ur¡ma
mama abhisammukhµ bhava || suprati½¿hitµ bhava | suprasannµ bhava | varadµ
bhava | (pÀrvakke hÀvu ma¯tr¡k½ate h¡ki)
pari½£ka¦ : (paryuk½a³a¯, pari½£cana¯, parisamÀhana¯, parist§rya )
vi¾v¡ninµtyanayµ ¡tr£yµ vasu¾rutµ:'gnistri½¿up | dv¡bhy¡¯ ma¯tr¡bhy¡¯
agnyarcan£ viniyµga¦ ||(5-4-9)
µ¯ || vi¾v¡Èninµ duÆrgah¡È j¡tav£daƦ si¯dhuƯ nan¡Æv¡ duÇriÆt¡tiÇpar½i |
agn£ÈatriÆvannamaÇs¡ g»³¡ÆnµÆ (µÆ) 3Ç Æsm¡kaȯ bµdhyaviÆt¡ taÆnÀn¡È¯ ||
yastv¡Èh»Æd¡k§Æri³¡Æ manyaÇm¡nµ:'maÇrtyaƯ martyµÆ jµhaÇv§mi |
j¡taÇv£dµÆ ya¾µÈ aÆsm¡suÇ d£hi praÆj¡bhiÇragn£ am»taÆtvamaǾy¡¯ ||
yasmaitva¯ ¡tr£yµ vasu¾ratµ:'gni pri½¿up| agni pr¡rthan£ viniyµga¦ ||
µ¯ || yasmaiÆtva¯ suÆk»t£È j¡tav£da ulµÆkamaÇgn£ k»Æ³avaǦ syµÆna¯ |
aƾvinaƯ sa puÆtri³aȯ v§ÆravaȯtaƯ gµmaȯta¯ raÆyi¯ naǾat£ svaÆsti ||
µ¯ agnay£ nama¦ | µ¯ hutavah¡ya nama¦ | µ¯ k»½³avartman£ nama¦ | µ¯
d£vamukh¡ya nama¦ | µ¯ saptajihv¡ya nama¦ | µ¯ vai¾v¡nar¡ya nama¦ | µ¯
j¡tav£das£ nama¦ | µ¯
yaj²apuru½¡ya nama¦ || (e¯¿u dikkigÀ hÀvu ma¯tr¡k½at£ h¡ki)

¾r§ rukmaka n¡m¡namagn£ ½µ¢a¾a sa¯sk¡r¡rtha¯, vai½³avatva siddhyartha¯,


vai¾vad£va ½¡¢gu³y¡rtha¯ vy¡h»ti hµma¯ hµ½y£ | (savya p¡³i¯ h»day£ nidh¡ya)
¾r§ rukmaka n¡m¡namagn£ (garbh¡d¡na, pu¯savana, s§ma¯ta, vai½³ava bali,
j¡takarma,
n¡makara³a, ni½krama³a, anna pr¡¾ana, caula, upanayana, mah¡n¡mn§ vrata,
mah¡vrata,
upani½at vrata, gµd¡na vrata, sam¡vartana, viv¡ha ) karma sa¯sk¡ra¯
sa¯p¡day¡mi |
µ¯ || bhÀƦ sv¡h¡È || agnay£ ¾r§ aniruddh¡y£da¯ na ma ma |
µ¯ || bhuvaƦ sv¡h¡È || v¡yav£ ¾r§ pradyumn¡y£da¯ na ma ma |
µ¯ || svaƦ sv¡h¡È || sÀry¡ya ¾r§ sa¯kar½a³¡y£da¯ na ma ma |

English Transliteration by M. Pramod Page 41


d£vapÀj¡ paddhati

µ¯ || bhÀrbhuva¦ svaƦ sv¡h¡È || praj¡pat£ ¾r§v¡sud£v¡y£da¯ na ma ma |


(agni¯ pari½i¯c¡mi) ¾r§ rukmaka n¡m¡namagn£¦ (vai½³avatva siddhyartha¯)
¾r§n¡r¡ya³a a½¿¡k½ara ma¯tr£³a hµma¯ hµ½y£)
µ¯|| µ¯ namµ n¡r¡ya³¡yaÆ sv¡h¡È || µ¯ namµ n¡r¡ya³¡y£da¯ namama |
¾r§ rukmaka n¡m¡namagn£¦ vai½³avatva siddhyartha¯
¾r§v¡sud£va dv¡da¾¡k½ara ma¯tr£³a hµma¯ hµ½y£ |
µ¯ || µ¯ namµ bhagavat£ v¡sud£v¡yaÆ sv¡h¡È || µ¯ namµ bhagavat£
v¡sud£v¡y£da¯ namama | ¾r§ rukmaka n¡m¡namagn£¦ vai½³avav§ryatva
siddhyartha¯ puru½a sÀkt£na hµma¯ hµ½y£ | (µ¯ paramapuru½¡y£da¯ na ma ma)
µ¯ || sahasra¾§ti ½µ©a½arcasya sÀktasya | n¡r¡ya³a »½i¦ | anu½¿up cha¯da¦ | a¯ty¡
tri½¿up cha¯da¦ | paramapuru½µ d£vat¡ | puru½asÀkta ¡jyahµm£ viniyµga¦ || (10-
90-1)

µ¯ saÆhasraǾ§r½¡Æ puruǽa¦ | saÆhaÆsr¡Æk½a¦ saÆhasraÇp¡t |


sa bhÀmi¯È viƾvaÇtµÈ v»Ætv¡ | atyaÇti½¿hadda¾¡¯guÆla¯ || 1 ||
puruǽa £Æv£da¯ sarva¯È | yadbhÀÆta¯ yaccaÆ bhavya¯È |
uÆt¡m»ÇtaÆtvasy£Ç¾¡Èna¦ | yadaÇnn£Èn¡tiÆrµhaÇti || 2 ||
£Æt¡v¡Ènasya mahiÆm¡:'tµÆ jy¡y¡È¾ca pÀruǽa¦ |
p¡dµÈ:'syaÆ vi¾v¡È bhÀÆt¡niÇ | triÆp¡daÇsy¡Æm»taȯ diÆvi || 3 ||
triÆp¡dÀÆrdhva udaiÆtpuruǽa¦ | p¡dµÈ:'sy£Æh¡ bhaÇv¡tpunaǦ |
tatµÆ vi¾vaƯ vyaÇkr¡mat | s¡Æ¾aÆn¡ÆnaƾaÆn£ aÆbhi || 4 ||
tasm¡ÈdviÆr¡¢aÇj¡yata | viÆr¡jµÆ adhiÆ pÀruǽa¦ |
sa j¡Ætµ atyaÇricyata | paƾc¡dbhÀmiÆmathµÈ pura¦ || 5 ||
yatpuruǽ£³a haÆvi½¡È | d£Æv¡ yaÆj²amataÈnvata |
vaÆsaƯtµ aÇsy¡s§Çd¡jya¯È | gr§Æ½ma iÆdhma¾¾aÆraddhaÆvi¦ || 6 ||
ta¯ yaÆj²a¯ baÆrÆÅhi½i prauk½anÇ | puruǽa¯ j¡ÆtamagraÆta¦ |
t£naÇ d£Æv¡ ayaÇja¯ta¦ | s¡Ædhy¡ »½aÇya¾caÆ y£ || 7 ||
tasm¡Èt yaj²¡tsaÇrvaÆhutaǦ | sa¯bh»Çta¯ p»½ad¡Æjya¯ |
paƾÀgast¡ga¾caÇkr£ v¡yaÆvy¡nÇ | ¡ÆraƳy¡n gr¡Æmy¡¾caÆ y£ || 8 ||
tasm¡tÈ yaj²¡tsaÇrvaÆhutaǦ | »caƦ s¡m¡Çni jaj²ir£ |
cha¯d¡È¯si jaj²ir£Æ tasm¡Èt | yajuÆstasm¡Èdaj¡yata || 9 ||
tasm¡Æda¾v¡È aj¡ya¯ta | y£ k£ cµÈbhaÆy¡daÇta¦ |

English Transliteration by M. Pramod Page 42


d£vapÀj¡ paddhati

g¡vµÈ ha jaj²ir£Æ tasm¡Èt | tasm¡Èjj¡t¡ aÇj¡vayaǦ || 10 ||


yatpuruǽa¯Æ vyaÇdadhu¦ | kaÆtiÆdh¡ vyaÇkalpayan |
mukhaƯ kimaÇsyaÆ kau b¡ÆhÀÈ | k¡vÀÆrÀ p¡d¡Èvucy£t£ || 11 ||
br¡ÆhmaƳµÈ:'syaÆ mukhaÇm¡s§t | b¡ÆhÀ r¡ÈjaÆnyaǦ k»Æta¦ |
ÀÆrÀ tadaÇsya yadvai¾yaǦ | paÆdbhy¡¯ ¾ÀÆdrµ aÇj¡yata || 12 ||
caƯdram¡Æ manaÇsµ j¡Æta¦ | cak½µÆ¦ sÀryµÈ aj¡yata |
mukh¡Ædi¯draǾc¡Ægni¾caÇ | pr¡Æ³¡dv¡ÆyuraÇj¡yata || 13 ||
n¡bhy¡È ¡s§daƯtariÇk½a¯ | ¾§Ær½³µ dyau¦ samaÇvartata |
paÆdbhy¡¯ bhÀmiÆrdi¾aƦ ¾rµt¡Èt | tath¡È lµÆk¡g¯ aÇkalpayan || 14 ||
saÆpt¡sy¡Èsan pariÆdhayaǦ | tri¦ saÆpta saÆmidhaǦ k»Æt¡¦ |
d£Æv¡ yadyaÆj²a¯ taÈnv¡Æn¡ ¦ | abaÇdhnaÆn puruǽa¯ paƾu¯ || 15 ||
yaÆj²£naÇ yaÆj²amaÇyaja¯ta d£Æv¡¦ | t¡niÆ dharm¡È³i prathaÆm¡ny¡Èsan |
t£ haÆ n¡kaȯ mahiÆm¡naǦ saca¯t£ | yatraÆ pÀrv£È s¡Ædhy¡¦ sa¯tiÇ d£Æv¡¦ || 16 ||
¾r§ rukmaka n¡m¡namagn£¦ vai½³avav§ryatva siddhyartha¯ ¾r§ vi½³u ½a¢ak½ara
ma¯tr£³a hµma¯ hµ½y£ |
µ¯ || vi½³av£Æ sv¡h¡È || µ¯ vi½³ava ida¯ na ma ma ||
µ¯ || µ¯ namµ n¡r¡ya³¡yaÆ sv¡h¡È || µ¯ namµ n¡r¡ya³¡y£da¯ na ma ma |
(iti n¡r¡ya³¡:'½¿h¡k½ara ma¯tr£³a 8 ¡hutaya¦) (agni¯ pari½i¯c¡mi)
µ¯ || kl§¯ k»½³¡ya sv¡h¡È || µ¯ kl§¯ k»½³¡y£da¯ namama (iti k»½³a ½a¢ak½ara
ma¯tr£³a 8 ¡hutaya¦)
µ¯ || puru½¡ya sv¡h¡È || µ¯ puru½¡y£da¯ namama || (agni¯ pari½i¯c¡mi)
|| pr¡tar¡huti¦ ||
µ¯ || sÀry¡ya sv¡h¡È || µ¯ sÀry¡y£da¯ namama ||
µ¯ || praj¡patay£ sv¡h¡È || µ¯ praj¡patay£da¯ namama || (agni¯ pari½i¯c¡mi)
|| s¡ya¯ ¡huti¦ ||
µ¯ || agnay£ sv¡h¡È || µ¯ agnay£da¯ namama || µ¯ || praj¡patay£ sv¡h¡È || µ¯
praj¡patay£da¯ namama || (agni¯ pari½i¯c¡mi)
µ¯ || sµm¡ya vanaspatay£ sv¡h¡È || µ¯ sµm¡ya vanaspatay£da¯ namama ||
µ¯ || agni ½µm¡bhy¡¯ sv¡h¡È || µ¯ agni½µm¡bhy¡¯ ida¯ namama ||
µ¯ || i¯dr¡gnibhy¡¯ sv¡h¡È || µ¯ i¯dr¡gnibhy¡¯ ida¯ namama ||
µ¯ || dy¡v¡ p»thiv§bhy¡¯ sv¡h¡È || µ¯ dy¡v¡ p»thiv§bhy¡¯ ida¯ namama ||
µ¯ || dha¯ dhanva¯taray£ sv¡h¡È || µ¯ dhanva¯taray£da¯ namama ||

English Transliteration by M. Pramod Page 43


d£vapÀj¡ paddhati

µ¯ || i¯dr¡ya sv¡h¡È || µ¯ i¯dr¡y£da¯ namama ||


µ¯ || vi¾v£bhyµ d£v£bhyµ sv¡h¡È || µ¯ vi¾v£bhyµ d£v£bhyµ ida¯ namama ||
µ¯ || brahma³£ sv¡h¡È || µ¯ brahma³a ida¯ namama || hasta¯ prak½¡©ya
(agni¯ pari½i¯c¡mi)
¡huti sa¯sarga dµ½a pr¡ya¾citt¡rtha¯ vai¾vad£va ½¡¢gu³y¡rtha¯ vy¡h»ti hµma¯
hµ½y£ ||
µ¯ || bhÀƦ sv¡h¡È || agnay£ ¾r§ aniruddh¡y£da¯ na ma ma |
µ¯ || bhuvaƦ sv¡h¡È || v¡yav£ ¾r§ pradyumn¡y£da¯ na ma ma |
µ¯ || svaƦ sv¡h¡È || sÀry¡ya ¾r§ sa¯kar½a³¡y£da¯ na ma ma |
µ¯ || bhÀrbhuva¦ svaƦ sv¡h¡È || praj¡pat£ ¾r§v¡sud£v¡y£da¯ na mama |
µ¯ cama ityasya s¡rasvatµ:'gnistri½¿up | agnipr¡rthan£ viniyµga¦ ||
µ¯ || µ¯ caÇ m£Æ svaÆra¾caÇ m£ yaÆj²µpaÇcat£Æ nama¾caÇ | yatt£Ç nyÀnaƯ tasmaiÈ taÆ
upaÇyaÆtt£:'tiÇriktaƯ tasmaiÈ t£Æ namaǦ || µ¯ agnay£ nama¦ || svasti || ¾raÆddh¡¯
m£Ædh¡¯ ya¾aǦ praÆj²¡¯ vidy¡Æ¯ buddhiȯ ¾riyaƯ bala¯ | ¡yuǽyaƯ t£jaȯ ¡rµÆgya¯
d£Æhi m£ haÇvyav¡Æhana | ¾riyaȯ d£hi m£ havya v¡hana |µ¯ naÇma iÆti | catu¦ s¡gara
parya¯tam gµ br¡hma³£bhya¦ ¾ubha¯ bhavatu | (pravara gµtr¡bhiv¡dana
n¡mamucc¡rya) . . . abhiv¡day¡mi ||
hµm¡¯t£ yaj²an¡maka hari³§pati ¾r§para¾ur¡m¡ya samasta r¡jµpac¡ra pÀj¡¯
samarpay¡mi (pa¯cµpac¡rai¦ sa¯pÀjya ga¯dh¡k½at¡n, tulas§pu½p¡³i, naiv£dya¯,
¡jyµpah¡ra naiv£dya¯, pÀg§phala t¡¯bÀla¯ ity¡di )
µ¯ agn£nay£tya½¿harcasya sÀktasya agastyµ:'gnistri½¿up | agni pradak½i³a
namask¡r£ viniyµga¦ || (1-189-1)
µ¯ || agn£Æ nayaÇ suÆpath¡È r¡Æy£ aÆsm¡n, vi¾v¡Èni d£va vaÆyun¡Èni viÆdv¡n |
yuÆyµÆdhyaÇ(aÆ)1ÆsmajjuÇhur¡Æ³a m£nµÆ bhÀyiǽ¿h¡¯ t£Æ namaÇukti¯ vidh£ma || 1 ||
agn£Æ tva¯ p¡Èray¡Æ navyµÈ aÆsm¡nt svaÆstibhiÆratiÇ duÆrg¡³iÆ vi¾v¡È |
pÀ¾caÇ p»Æthv§ baÇhuÆl¡ naÇ uÆrv§ bhav¡È tµÆk¡yaÆ tanaÇy¡yaÆ ¾a¯ yµ¦ || 2 ||
agn£Æ tvamaÆsmadyuÇyµÆ dhyam§Èv¡Æ anaÇgnitr¡ aÆbhyamaȯta k»Æ½¿§¦ |
punaÇraÆsmabhyaȯ suviÆt¡yaÇ d£vaÆ k½¡¯ vi¾v£Èbhi raÆm»t£Èbhiryajatra || 3 ||
p¡Æhi nµÈ agn£ p¡ÆyubhiÆrajaÇsrairuÆta priÆy£ sadaÇnaÆ ¡ ¾uǾuÆkv¡n |
m¡ t£È bhaÆya¯ jaÇriÆt¡raȯ yavi½¿ha¯ nÀÆna¯ viÇdaÆnm¡paÆra¯ saÆhasva¦ || 4 ||
m¡ nµÈ aÆgn£vaÇ s»jµ aÆgh¡y¡ÈviÆv£È riÆpav£È duÆcchun¡Èyai |
m¡ daÆdvat£Æ da¾aÇt£Æ m¡dat£È nµÆ m¡ r§Çt£ sahas¡vaÆnpar¡È d¡¦ || 5 ||

English Transliteration by M. Pramod Page 44


d£vapÀj¡ paddhati

vi ghaÆ tv¡v¡È± »taj¡ta ya¯ sadg»³¡Ænµ agn£ taÆnv£Æ (£Æ) 3Æ varÀÈtham |


vi¾v¡Èdri riÆk½µruÆta v¡È niniÆtsµraÇbhiÆhrut¡ÆmasiÆ hi d£Èva viƽpa¿ || 6 ||
tva¯ t¡± aÇgna uÆbhay¡ÆnÆ, vi viÆdv¡n, v£½iÇ prapiÆtv£ manuǽµ yajatra |
aÆbhiÆpiÆtv£ manaÇv£Æ ¾¡syµÈ bhÀrmarm»Æj£nyaÇ uƾigbhiÆr n¡kra¦ || 7 ||
avµÈc¡ma niÆvacaÇn¡smiÆnm¡naÇsya sÀÆnu¦ saÇhas¡Æn£ aÆgnau |
vaÆya¯ saÆhasraÆm»½iÇbhi¦ san£ma viÆdy¡m£Æ½a¯ v»Æjanaȯ j§Ærad¡Ènum || 8 ||
µ¯ agnistuvi ityasya ¡tr£yµ:'gniranu½¿up | pr¡rthan£ viniyµga¦ || (5- 25- 5)
µ¯ || aÆgnistuÆvi¾raÇvastama¯ tuÆvi braÈhm¡³amuttaÆma¯ |
aÆtÀrtaȯ ¾r¡vaÆyatpaÇti¯ putra¯ daÇd¡ti d¡Æ¾uȽ£ ||
yaj²£¾¡cyuta gµvi¯da m¡dhav¡na¯ta k£¾ava |
k»½³a vi½³u h»½§k£¾a v¡sud£va namµstut£ || 1 ||
k»½³¡ya gµpin¡th¡ya cakri³£ mura vairi³£ |
am»t£¾¡ya gµp¡ya gµvi¯d¡ya namµ nama¦ || 2 ||
pram¡d¡t kurvat¡¯ karma pracyav£t¡ dhvar£½ayat|
smara³¡ d£va tadvi½³µ¦ sa¯pÀr³asy¡diti ¾»ti¦ || 3 ||
pr¡ya¾citt¡nya ¾£½¡³i tapa¦ karm¡tmak¡nivai¦ |
y¡nit£½¡ ma¾£½¡³¡¯ ¾r§ k»½³¡nusmara³a¯ para¯ || 4 ||
svar£³a var³£na ca yadvih§na¯ tathaiva h§na¯ kriyay¡pi yacca |
yacc¡tirikta¯ mama tat k½amasva tadastu c¡gn£ paripÀr³am£tat || 5 ||
agni ma¯¢ala madhyastha¯ caturb¡hu¯ kir§¿ina¯ |
bhakt¡bh§½¿a prad¡t¡ra¯ dhy¡y£dyaj²a bhuja¯ hari¯ || 6 ||
|| sam¡pana¯ ||
yasyasm»ty¡ca n¡mµkty¡ tapµyaj²a kriy¡di½u |
nyÀna¯ sa¯pÀr³a t¡¯ y¡ti sadyµva¯d£ tamacyutam ||
ma¯ta h§na¯ kriy¡ h§na¯ bhakti h§na¯ ram¡pat£ |
yat k»ta¯tu may¡ d£v¡ paripÀr³a¯ tadastu m£ ||
an£na adya pr¡tass¡ya¯ vai¾vad£va hµm£na agnya¯targata bhagav¡n
bh¡rat§rama³a mukhyapr¡³¡¯targata yaj²a n¡m¡tmaka hari³§pati
¾r§para¾ur¡ma¦ pr§yat¡¯ | pr§tµ bhavatu | madhy£ ma¯tra ta¯tra
svara var³a nyÀn¡:'tirikta lµpa dµ½a pr¡ya¾citt¡rtha¯ n¡matraya mah¡ma¯tra
japa¯ kari½y£ || µ¯ acyut¡ya nama¦ | µ¯ ana¯t¡ya nama¦ | µ¯ gµvi¯d¡ya
nama¦ | µ¯ acyut¡na¯ta gµvi¯d£bhyµ nama¦ ||

English Transliteration by M. Pramod Page 45


d£vapÀj¡ paddhati

k¡y£na v¡c¡ manas£¯driyairv¡ buddhy¡tman¡v¡ prak»ti svabh¡va¯ |


karµmi yadyat sakala¯ parasmai ¾r§mann¡r¡ya³¡y£ti samarpay¡mi ||
|| ¾r§k»½³¡rpa³amastu ||
µ¯ || gaccha gaccha sura¾r£½¿ha d£v¡sura supÀjita¦ |
yatra brahm¡dayµ d£v¡statra gaccha hut¡¾ana¦ ||
µ¯ agnay£ nama¦ | yath¡sth¡na¯ prati½¿h¡pay¡mi || ¾µbhan¡rth£
punar¡gaman¡yaca ||
|| µ¯ ¾¡¯tiÆ ¾¡¯tiÆ ¾¡¯tiÇ || || ¾r§k»½³¡rpa³amastu || haray£ nama¦ || µ¯ ¾r§ hari¦ µ¯ ||

English Transliteration by M. Pramod Page 46

You might also like