Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                

Invocation Prayers

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 21

INVOCATION PRAYERS

Ganga pranam- sprinkle water over your head

Om sadya pataka samhantri sodyo duhkha binashini; Suhkada mokshoda Ganga Gangaiba
parama gati.

Obeisance to Lord Vishnu

Water on right palm shaped like a boat

Om Vishnu! Om Vishnu! Om Vishnu!

Wipe lips right to left. Wash fingers. Join four fingers on right hand excluding thumb,
touch right nostril, left, right eye , left, right ear, left, naval. Wash again. Touch heart,
right shoulder and left.

Om Tad-Vishnoh paramam padam


Sada pasyanti surayah diviiva chakshuratatam
Om Vishnu - Om Vishnu - Om Vishnu

Fold hands

Om apabitrah pabitro va sarvavabastham gatohpiba | jahsmaret Pundarikaksham sa bahya


avantarah shuchi | Namaha sarva mangala mangalyam | varaenyam baradam shubham
Narayanam namaskritya sorvakarmani karayet ||

Offerings

Flower dipped in Chandan

Om Vishnabey namah ||

Bong! Etasmai gandhadibhyo namah |


Etey gandhapushpey etadhipataye Sri Vishnabey namah |
Etat sampradanaya pujaniya devataganebhyo namah ||

Offer water

Om bhur-bhuba-swah tat sabitur varenyam bhargo devashya dhimahi


Dhiyo yo nah prachodayat Om ||

PRAYER TO SUN GOD

Offer rice from kushi

Om ehi surya sahasrangsho tejorashey jagatpatey. Anukampaya mam bhaktam grihanargham


divakaram.
Obeisance to Surya (sun)

Sip water from right palm

Suryascha meti mantrasya Brahma Rishi prakritischhanda apo devata achmaney biniyogah |
Om Suryascha ma manyuscha manyopatayascha | Manyukritebhya papebhyo rakshantam ||
Jadatriya papamakarisham manasa bacha hastabhyam padmam-mudarena shishna ||
Ratristadbalaspatu, jat kincha duritam mayi |
Edmaham mamamritashonow surey jyotshi juhomi swaha ||

Recalling the Creation

Take little water on right pal, chant and imagine you are blowing off your sin through
your breath

Ritamityasya riktraysya aghamarshana rishir Anupstupachando

Bhavabritto devata ashwamedha babhritey biniyogah ||


Om rritancha satyancha abhidhatapa sohadhyajayata |
Tato ratra jayata tatah samudro arnabah ||
Om samudrad-arnabadadhi sambatsaro ajayata |
Ahoratrani bidadat Viswasya mishato vashi ||
Om Surya Chandra masau dhata yatha purbam kalpayat |
Deebancha prithibincha antariksha matho swah ||

Om bhur-bhuba-swah tat sabitur varenyam bhargo devasya dhimahi Dhiyo yo nah


prachodayat Om ||

Prayer to Rudra, Shiva

Fold hands

Ritamityasya Kalagnirudra rishi Anupstupa chhando Rudro devata rudrapasthaney viniyogah.

Om rrhitam satyam param Brahmah purusham krishnapingalam Urdharretam virupaksham,


visvarupam namoh namah ||

Offer water

Om Brahmaney namah, Om Vishnabey namah, Om Rudraya namah, Om Varunaya namah.

Offerings to sun god

Water in kushi, red sandalowwod paste, red flower, rice

Om namah bibaswatey Brahman bhaswatey |


Vishnu tejashey jagata sabitrey suchayey sabitrey karmadainey |
Idam argham bhagabatey Shri Surjaya namah ||
Ehi Surjyo sahasrangsho tejorashey jagatpatey |
Anukampaya mam bhaktam grihanargham divakaram |
Esho-h-argham bhagabatey Shri Surjaya namah ||

Prostration

Om javakusuma samkasham kashyapeyam mahadyutim. Dhwantarim sarvapapaghnam


pranatoshmi divakaram.

Offer water from your boat shaped palm

Jadaksharam paribhrashtam matraheenancha jadvabet,


Purnam bhavatu tat sarbam tatprasadat sureshwari.

WORSHIP OF SHALIGRAM

Meditation of Vishnu

White flower and establish image of Narayan

Om dheyah sada Savitri mandala madhyabarti Narayana sarasijasana sannibishtha |


Keyurabana kanakakundalaban kiriti hari hiranmaya bapur dhrita shankha chakrah ||

Offering to associates of Vishnu

Etey gandhapushpey Om vignabinashaya namah;


Etey gandhapushpey Om Shivadipanchadevatavyo namah; Etey gandhapushpey Om
Adityadinavagrahevyo namah;
Etey gandhapushpey Om Indradidashadikapaleyvyo namah; Etey gandhapushpey
Matsyadidashavatarevyo namah;
Etey gandhapushpushpey Om namah Narayanaya namah.

FIVE OFFERINGS

Padyam, dhupam, deepam, naivedyam, achamanium

PROSTRATION

Om namo Brahmanya devaya go brahmanaya hitaya cha.


Jagaddhitaya Shri Krishnaya Govindaya namo namah

Om trailokya-pujitah Sriman sadaa Vijaya-vardhana,


Shaanti kuru gadapaney, Narayana namahastu tey.
PRINCIPLE PUJA

PLACEMENT OF GHOT

Hold the neck of the pitcher

Hiranyagarbhah samabartatagrey bhutasya jatah patireka aseeta |


Sadachar prithibim dhyamuteymam kashmai devaya habisha vidhema ||

Prathana

Kalashashya mukhey Vishnu kanthey Rudra samasrita |


Muley tatra sthito Brahma madhey matriganah smrita ||
Kukshaitu sagarah sarbey Saptadeepa basundhara |
Rigvedo atha Jajurvedah Samavedo api Atharba |
Ayantu deva pujarthan durita kshayakaraka ||
Gangeycha Yamuney chaiba Godavari Saraswati |
Narmadey Sindhu Kaberi jaley asmin sannidhim kuru ||

Establishment

Hold with both hands

Om twabatah purubaso bayamindra pranetah | Smasi smtarata-r-Harinam |


Om stham sthim sthiro bhava | Yavat puja karomyaham ||

Pray

Om sarbatirtha udbhavam bari sarbadeva-samanwetam |


Imam ghatam samarujhya tishta deva ganaih saha ||

CORDONING THE PITCHER

Touch tirkathi

Om! Kandat kandat prarohanti parusha parushaspari


evano durvey pratanu sahasrena shatena cha ||

Circle thread

Om sutramanam prithivim dyamanihasam susharmanam-aditim supraneetim, Dwaivim


navam svaritra-sanagam-sravantee-maruhema svantaye ||
Removal of hurdles

Throw a flower with the sound of “OING”

Circle right hand around left palm three times and strike left palm with two fingers
(middle and pointing)

Say “ASTRYA PHAT”

OFFERING TO INVISIBLE SPIRITS

Show five mudras

Om Bhutadaya iha gachchhata, iha gachchhata,


Iha tishthata, Iha tishthata, Iha sanniruddha, iha sannirudhyadhvam, Atradhisthanam kuru,
mama pujam grihnita ||

Take red flower and place in mashabhaktabali

Bam etashmai mashabhaktabalaye namah! Etey gandhapushpey!


Om mashabhaktabalayey namah!
Etey gandhapushpe etadhipatayeh Om Vishnabey namah!
Esha mashabhakta balih Khetrapaladibhutaganebhyo namah ||

Look up with folded hands and end of the prayer, touch the container and push
forward

Om bhutapreta pishachascha danava rakshasacha jey | Shantim kurbantu tey sarbey imam
grihatu madbalim ||

REMOVAL OF EVIL SPIRITS

Take some white mustard seeds and sprinkle around while saying

Om betalscha pishascha rakshasashcha sarisupah|


Om apasarpantu tey bhuta je bhuta bhubi sansthitah |
Jey bhuta vignakartarastey nashyantu Shivagnaya ||
Om betalascha pishachascha rakshashascha sarisripah |
Apasarpantu tey sarbey chandika strena taritah ||

WORSHIP OF DWARDEVATA

Take two sandalwood dip flowers and leave at entrance

Etey gandhapushpey om Dwaradevatabhyo namah |


Mudras

Om! Dwaradevata ihagachhata ihagachchachhata |


ihatisthata, iha tisthata, ihasannidhatta, ihasanniruddhadhwam | Atradhisthanam kuruta,
mama pujan grinhita ||
Etey gandhapushpey Om gam Ganeshaya namah,
Om Mahalakshmai namah, Om Saraswatai namah,
Om Vighnaya nama, Om Kshetrapalaya namah,
Om Gangawai namah, Om Jam Yamunawai namah ||

WORSHIP OF HOUSE GOD

Offer flower

Etey gandhapushpey Om Brahmaney namah,


Etey gandhapushpey Om Vastupurushaya namah.

SANCTIFICATION OF FLOOR

Throw water on floor

Om raksha raksha hum phat swaha |

Touch the floor

Om pabitra bajrabhumey hum hum phat swaha ||

SANCTIFICATION OF PLATFORM (flower)

Om vedya vedih samapyatey varhisa varhiindriyam Jupen jupa apyatam pranitogniargnina

SANCTIFICATION OF CANOPY

Look at the ceiling and offer flower

Om urdhey ushuna utaye, tishtha debo na Sabita |


Urdho bajasya sanita jatanja-bhirbagha-udirhabayamahey

SANCTIFICATION OF HANDS

Crush a flower between palms and throw on left. Circle right palm over left and make
PHAT sound

Consecration of Flowers

Touch – OWING PHAT

Om pushpaketu rajahartey shataya samyak sambandhaya hram |


Sprinkle water

Om pushpey pushpey mahapushpey supushpey pushpasambhabey | Pushpachayavakirney cha


hum phat swaha ||

LAYING THE DIVINE BOUNDARY

Offer flower on pitcher

Etey gandhapushpey Om gam Ganeshaya namah, Om Mahalakshmai namah, Om Saraswatai


namah, Om Vighnaya nama, Om Kshetrapalaya namah,
Om Gangawai namah, Om Jam Yamunawai namah ||

Chant with folded hands

(On the left) Om guruvyo namah | Om parama guruvyo namah |


Om parapara guruvyo namah | (On the right) Om Ganeshaya namah |
Urdhey Brahmaney namah (At the center) Om Saraswatwai namah (or God in presence) ||

PANCHADEVATA PUJA

Dhyan

Take a flower in left palm in kruma mudra

Om kharba sthula tanum gajendrabadanam lambodaram sundaram | Prasanna-ananda-unmada


gandha-lubdha-madhupa-balyola-gandastalam Danta-aghata-bidari-ari-rudhirai sindur
shobhakaram\
Vandey shailasuta-sutam Ganapati siddhipradam kamadam |
Esha sachandana pushpanjali namah Ganeshaya namah ||

Flower Offerings

Etey gandhapushpey Om namah Ganeshaya namah

Pranam

Ekadanta mahakayam lambodara gajananam


Vighnanashakaram debam herambam pranamamyaham ||

VISHNU

Dhyan

Om dhayah sada savitrimandal madhyabarti Narayana Sarasijasanah sannibishta keyurban


kanka kundalavan kiriti,

Flower offering

Etey gandhapushpey Om namah Vishnabey namah


Pranam

Om namah Brahmanya devaya go Brahmana-hitayacha | Jagadhitaya Shri Krishnaya


Govindaya namo namah ||

SHIVA

Dhyan

Om dhyaayen-nityam Mahesham rajatagirinibham Charuchandrabatamsam


Ratnakalpojvalagam parashu-mriga-bara-abheeti- hastam prasannam | Padmaasinam
samantaat stutam-(a)maragarnaih- byaaghrakrittim basaanam Viswadyam viswabeejam
nikhila-bhayaharam panchavaktram trinetram ||

Offer flower and belpata

Etey gandhapushpey Om namah Shivaya namah

Pranam

Namah shivaya shantaya karana traya hetabey | Nivedayami chatmanam twam gati
parameshwara ||

SURYA

Dhyan

Om raktaambujaasanam ashesa-gunaika-sindhum
Bhanum samasta-jagataam-(a)dhipam bhajaami | Padma-dwaya-abhayabaraan dadhatam
karaabjaih Maanikyamalim-aruNaama-ruchin trinetram ||

Offering (red sandalwood flower)

Etey gandha pushpey namah Suryaya namah |

Offer rice to pitcher

Om! Ehi Surya sahasrangsho tejarashey jagatpatey | Anukampaya mam bhaktam


grihanargham divakaram ||

Pranam

Om jaba kushma sankasham kashyapeyam mahadyutim |


Dhyantarim sarbapapagna pranatoshmi divakaram ||
DURGA

Dhyan

Om Kala-abhrabham katakshair-arikula-bhayadaam mauli-baddheyndurekham shankham


chakram kripanam
trishikhamapi karaih-rudwahantim trinetraam | Sinhaskandha-adhiruddham
Tribhuban-makhilam tejasa purayantim
dhyaayed Durgam Jayakhyam tridasha-pari

Offering

Etey gandhapushpey Hring Om Durgawai namah ||

Pranam

Om sarvamangala mangalye Shivey sarbartha sadhikey |


Smaraney trambhakey Gouri Narayani Namastutey ||

LAKSHMI PUJA
dhyan

Om pashaksha malikambhoja shrini bhirjyaamya soumayoh | Padmaasanastham dhayechcha


shriyam trailokya mataram || Gourabarnam surupancha sarba-alankar bhusitam | Roukma
padma byagrakaram baradam dakshinena tu ||

Offerings

Padyam, dhupam, deepam, naivedyma, achamanium

Pranam

Om viswarupasya bharyashi padmey padmalaye shubhey |


Sarbatah pahi mam devi Mahalakshmi namostutey ||

Say esho maago…

NAVAGRAHA

Five offerings

Esha Gandhah Om Adityadi Nabagraheybhyo namah

Etat pushpam Om Adityadi Nabagraheybhyo namah

Esha dhup Om Adityadi Nabagraheybhyo namah

Esha dwipah Om Adityadi Nabagraheybhyo namah

Etat naivedyam Om Adityadi Nabagraheybhyo namah


General Flower offerings

Etey gandhapushpey Om Dashadikapalebhyo namah

Etay gandhapushpey Om Dashavatarebhyo namah

Offer ----- Etey gandhapushpey |

1. Om pithasanaya namah |

2. Om adharashaktaye namah |

3. Om prakritwai namah |

4. Om anantaya namah |

5. Om prithibai namah |

6. Om khirasamudraya namah |

7. Om swetadwipaya namah |

8. Om manimandapaya namah |

9. Om kalpabrikshaya namah |

10. Om manivedikayai namah |

11. Om ratnasinhasanaya namah |

12. Om agnya dikona chatush taye namah |

13. Om dharmaya namah |

14. Om kamalasanaya namah |

PRINCIPLE

FOLD HANDS

Om Surjyah somo Yahmah kalah sandhaye bhutanyaha kshapa | Pabano dikpatir-bhumi-r-


akasham khachara mara. Bhramam shasanomasthaya kalpadhwamiha sannidhim. Om tatsot.
Om ayamarambha shubhaya bhawatu.

Take rice and offer on swasti

Om somam rajanam Varuna-m-Agni-m-mbara bhamahe,


Adityam Vishnum Surjyam Brahmananchah Brihaspatim ||
Om swasti nah Indro Bridhashrava swasti nah Pusha Viswavedah |
Swasti (a)nastarekshyo arishtanemih Swasti no Brihaspati-r-dadhatu ||
Om Swasti, Om Swasti, Om Swasti ||

Dip right hand index finger into kosha

Om Gamey cha Yamunaye chaiba Godabori Sarawati,


Narmadaye, Sindnu, Kaveri jalaye asmin sannidhim kuru.

SANCTIFICATION OF SEAT

Hold flower with your right thumb, index and middle

Eteye gandhapushpey hring adharshaktaye kamalasanaya namaha | Asana-mantrasya


merupristha rishi suthalam chhandah kurmo devata, Ashana upabayshaney viniyogaha ||

Touch ground

Om! Prithwitaya dhrita loka, debi twam Vishuna dritha | tancha dharaya mam nityam
pabitram kuru chasanam ||

WATER CIRCLE

With middle finger, make circle and triangle and place kosha there

Then place sandalwood flower, kush, rice and chant

Etey gandhapushpey Om adharashaktaye (foundation of universe) namaha, Om Kurmaya


(turtle, holder of the earth) namaha, Om Anantaya (universe) namaha, Om Prithivyai namaha,
Etey gandhapushpey Om arkamandalaya (disc of the sun) dwadasha kalatmaney namah | Om
mam banhi (Vishnu) mandalaya dasha kalatmaney namah |
Om Um Soma (moon) mandalaya shorasha kalatmaney namah ||

SEEKING GOOD WISHES

Take kushi and put in that- water, hariktaki, flower, sandalwood, jush, rice. Now fold
between two palms

Om kartebyehashmin Ganeshadi nanadevata puja purbaka |


Lekhani mashyadhar sahita Sri Saraswati pujana karmani
Om punyaham bhavanto brubantu, Om punyaham bhavanto bruban

SANKALPA

Take kushi on left palm, place yellow flower, sandalwood paste, rice, hariktaki. Then
cover with right palm

Om namah Saraswatvai namah

Vishnurom tatsat adya Maaghey mashi, makara rashistey, bhaskarey, Shuklapakshey,


Panchamam tithou amuka KASHYAP gotra Shri amuka devsharma VIVEK MALLIK Shri
Saraswati preetikamah Ganeshadi nana devata puja purbaka lekhani masyadhara sahita Shri
Saraswati puja karma aham karishey

AGAIN

Vishnurom tatsat adya Maaghey mashi, makara rashistey, bhaskarey, Shuklapakshey,


Panchamam tithou amuka KASHYAP gotra Shri amuka devsharma VARUN MALLIK Shri

Saraswati preetikamah Ganeshadi nana devata puja purbaka lekhani masyadhara sahita Shri
Saraswati puja karma aham karishyami

HYMN OF SOLEMN VOW

Om devobo dravinodah purnam vivastyasicham |


Udwa sinchadhwa mupa ba prinadhwa madidwo deva ohatey ||

Om asya sankalpitarthasya sidhirastu. Om ayamarambha shubhaya bhavatu ||

SEEKING SUPPORT FROM THE SAGES

Take flower and offer. Then move right hand fingers to locations

Om asya Sri Saraswatimantrasya Kanwarishih Gayatrichanda


Sri Bagiswaridevata mama sarbabhishtha siddhaye Sri Saraswati pujaney viniyogah. (On
head) Om Kanwaya rishaye namah. (On mouth) Om! Gayatrai chandashey namah. (On heart)
Om Bagishwarjai devatawi namah.

PITHA PUJA

Mudras

Om Pithadevata ihagchchata ihagachchata, ehatishthata ehatishthata, Iha sannidehi, Iha


sannirudhwashwa, iha sannirudhyadhwam atradhishthanam kurutah mamapuja grinhita ||

Offer flower, or water

Om Adharashaktaye namah, Prakritai namah, Anantaya namah,


Prithibai namah, Khirasamudraya namah, Swetadwipaya namah, Manimandapaya namah,
Kalpabrikshaya namah, Manibedikayai namah, Ratnasinhasanaya namah, Dharmaya namah,
Gyanaya namah,
Bairagaya namah, Ausharjaya namah, Adharmaya namah, Agyanaya namah, Abairagya
namah, Anaisharjaya namah, Anantaya namah, Padmaya namah, Arkamandalya dwadasha
kalatmaney namah, Somamandalaya shorashakalatmaney namah, Banhimandalaya
dashakalatmaney namah, Om Sam Sattaya namaha,
Om Rom Rajashey namah, Om Tam Tamashey namah,
Om Aam Atmaney namah, Om Am Antaratmaney namah,
Om Pam Paramatmaney namah, Om Hrim gyanatmaney namah, Om Medhawai namah, Om

Pragyayi namah, Om Prabhawai namah, Om Shriwai namah, Om Ddhritayi namah, Om


Smritayi namah, Om Budhai namah, Om Vidya-aishairjai namah,
Om Barna kamalashanaya namah ||

MEDITATION OF SARASWATI

Flower in kurma mudra

Om taruna-shakalamindoh bibhrati shubhra-kaantih | kucha-bhara-namitangi sannishanna


sitaabjey || nija-kara-kamalodya-lekhani pustaka shrih | Sakala-bibhava-siddhyai patu baag-
devata nah ||

After meditation, take sandalwood dipped flower and place on feet after mantra

Etey gandhapushpey Om Owing Saraswatwai namah |


Swagata Om bhurbhuba swarbhagavati Saraswati devi swagatam kushalam tey ||

PRANAPRATISHTA

Chakshudaan

Stalk of belpata

LEFT

Om a-pyayasya sametu tey biswatah soma brishnam bhava bajashya sangathey

RIGHT

Om chitram devanamudgadaneekam, chakshurmitrasya Varunasyagney


Aapra dyaba prithibi antariksham surya atma jagatasta sthusaschya ||

UP

Om kaya nash chitra a bhuba dutee sada bridhah sakha, kaya sahachish thaya brita

LIFE
Kush or durba in right hand, repeat owing 10 times. Then touch heart in lelihana
mudra (thumb in, close all fingers other than pinky)

Om aswai prana pratisthantu, aswai prana ksharantu cha | Aswai devatwa sankhawai swaha ||

Om Trayambakam jajamahey sugandhim pushthibardhanam |


Urbarukami bandhana mrityormukhshiya mahamritat swaha ||

WELCOME

Mudras

Om Bhurbhubaswa bhagabati Shri Shri Saraswati Devi Sakiya ganasahitey Eha agachya, eha
agachya (abahani, welcome) |
Eha tishtha, eha tistha (sthapani, sit),

Eha sannidehi (sannidhapani, settle down)


Eha sannirudhaswa (sannirodhani, come close),
Atradhisthanam kuru (sammukhikarana, establishing),
Mama pujan grihana (pray with folded hands) ||
Om stham sthim sthiro bhava jabat pujam karyomaham |

Fold hands

Agchchha madgrihey Devi ashtabhi shaktibhi saha |


Pujam grihana vidhibat sarva kalyana karini ||

Swagata, Om bhurbhubaha swarbhagawati Saraswati Devi Swagatam suswagatam, kushalam


tey |

Om kritartho anurgrihitoshmi saphalam jeevitam mama ||


Agatasi jato Devi Bageswari madashramam | Om Owim Saraswatwai namah ||

BARAN

Anena ---------- asya shri Devi Saraswati devyah adhibasanam-astu

1. Gandhena

2. Mritikaya

3. Dhanya
4. Griteyna

5. Prasta rena

6. Durbeyna

7. Pushpeyna

8. Phalena

9. Dadhi pateyna

10. Swastikeyna

11. Sindurena

12. Kajjalena

13. Shankhena

14. Sweta sarsha pena

15. Swarnena

16. Roupeyna

17. Tamrena

18. Chamrena

19. Dwipena

20. Pra sasti patrna (whole platter)

21. Sarba drabya

OM ASYA SHUBHA ADHIBASHANA MASTU

PRANAM

Sweta padmasana devi swetapushpo sushovita,


swetambaradhara nitya sweta gandhanu lepana ||
Sweta akhasutra hasta cha sweta chandana charchita,
Sweta veenadhara shuvra sweta alankar bibhusita ||

PRAYER IN BENGALI

Eshogo janani esho binapani devo danaba mandita Sweta basana sweta bhusana sweta
chandana charchita. Esho satadaley nayanerojaley Pujibo ratul charano Tomari karuna
ashisho paiye safalo haibey janam. Eshogo janani esho binapani devo danaba mandita Sweta
basana sweta bhusana sweta chandana charchita. Mochao bharati modero kalmia jalia dao ma
gyanero deep, Deepto karama lupto garima thakigo janoma toma sameep Eshogo janani esho
binapani devo danaba mandita

PRATHANA

Ya Kundendu tusharhar dhavala ya shubhra bastrabrita | Ya Veena baradandamandita kara ya


sweyta padmasana || Ya Brahma Achuta Shankara prabhitibhi deva sada banditah |

Sa mam patu Saraswati bhagavati nishesha jadayapaha || Om Saraswati mahabhagey


Vedanam jananipara Pujan grihana bidhibat Kalyanam Kurume sada

OFFERINGS

Padyam

Om padhyam grihna mahadevi sarbadukhapa-harakam |


Trayashwa baradey Devi namastey Vishnu ballabhey ||
Etat padyam namah Saraswatai namah ||

Seat

First offer flower

Etashmai rajatashanaya namah |


Etey gandha pushpey etad atadhipataye Shri Vishnabey namah |
Etat sampradanai Om Oing Saraswatai namah ||

Om asanam grinha deveshi jat kritam shobhanam maya |


Sarba kamaphalam debi Bageshwari namahstutey ||
Edam rajatasanam Om Owim Saraswatwai namah |

Special reception

Wash it out and throw water with the sound PHAT

Put flower rice and durba

Om durbakshata samajuktam billapatram tathaparam |


Shobhanam shankhapatrastham grihanargam devisaradey ||
Esha argham namah Saraswatwai namah ||

Touch flower and durba


Etey gandhapushpey Om arkamandalaya dwadasha kalatmaney namah |

Om Mam Banhimandalaya dashakalatmaney namah |

Om Um Somamandalaya shorashakalatmaney namah ||

Meditate

Om taruna-shakalamindoh bibhrati shubhra-kaantih | kucha-bhara-namitangi sannishanna


sitaabjey || nija-kara-kamalodya-lekhani pustaka shrih | Sakala-bibhava-siddhyai patu baag-
devata nah ||

Cover in mudra (thumb and pointing finger out, rest folded) and say HUNG.

Then show galini mudra and say BOU SHOT

Then say with folded hands and flower

Etey gandha pushpey Om Oing Saraswatai namah

Now jap eight times with AING

Sprinkle water on puja articles

Maduparkam – put a flower

Namah madhuparkam mahadevi Brahmadwai parikalpitam |


Maya niveditam bhaktya grihana Parameshwari || Etad madhuparkam Saraswatwai namah |

Snania jalam

Om jalancha shitalam swacham nityam suddham manoharam | Snanartham tey prajachami


Bageshwari grihanna mey |

Cloth – place on hand and put flower on it

Namah, bahutantu samayuktam patta sutradi nirmitam |


Baso devo susuklancha grihana parameshwari |
Om bahusantana sammridham ranjitam ragabastuna |
Bagdevi bhajapritim basantey paridhiatam |
Etad bastram namah Saraswatwai namah ||

Sandalwood – touch with middle finger

Om shariram tey na janami cheshtam naiba cha naiba cha |


Maya nibeditan gandhan pratigrijya bilipyatam |
Esha gandham Om Saraswatwai namah ||

Flower

Om pushpammanoharam divyam sugandha deva nirmitam | Hridyam adbhutam aghreyam


devi dattam pragrijyatam ||
Etani pushpani Om Owing Saraswatwai namah ||

Conch shell jewellery

Om shankhascha sagarot panna nana barna bibhu shitah

Maya nibedito bhaktya shankhoyam pratigrijyatam

Etad shankhoyam om owing saraswati namah

Silver jewellery

Divya ratna samayukta bahni Bhanu sama prabhah

Gatrani shobh yish yanti alankarah sureshwari

Etad alankarah om owing. Saraswati namah

Incense

Om banaspati rasho divyo gandhadyah sumanoharah |


Maya nivedito bhaktya dhupoham pratigrijhatam |
Esha dhupah Om Owing Saraswatwai namah ||

Lamp

Om agnijyoti rabijyoti chandrajyoti tathaivacha |


Jyotsamutamo devi dipoham pratigrijhyatam ||
Esha dwipah Om Owing Saraswatwai namah ||

Garland

Om sutren grathitam malyam nana pushpa samanwitam


Srijuktam lambamananca grihana parameshwari |
Esha pushpamalyam Om Owing Saraswatwai namah ||
Naivedya

Om naivedyam ghritasamjuktam nana drabyam samanwitam |


Maya niveditam bhaktya grihana twam Bageshwari ||
Idam sopakaranamanna naivedyam Om Owing Saraswatai namah ||

Fruits

Om! Falamulani sarbani gramya aranyani yani cha | Nanabidha sugandhini grinha Devi
yathasukham |
Etani falamulani Om Saraswatwai namah ||

Sweets

Om modakam swadasamjuktam sarkaradi binirmitam |


Suramyam madhuram bhyojyam Devi dattam pratigrijyatam |
Esha modakam Om Saraswatwai namah ||

Achamanium

Om mandakinyastu jadbari sarbapapa haram shubham | Grihana achmaniam twam maya


bhaktya niveditam ||
Idam achmanium Om Owing Saraswatwi namah ||

Punarachamium

Om uchistho upya suchirbyapi yashya smaranamatratah | Sudhimapnoti tasai tey


punarachmaniakam ||
Idam punaracmanium Om Owing Saraswatai namah |
The contaminated water (uchistha)and impure becomes pure by taking

Pan

Om phala patra sam juktam karpu rena suba sitam

Maya niveditam bhaktya tambulam prati ghriyatam

Etad tambulam om owing saraswatai namah

Offerings to the Iconographies of Saraswati

Book

Om pushkebhyo namah

Inkpot

Om masyadharaya namah |

Pen
Om lekhanai namah |

Musical instrument

Om badyajantra adibhyo namah

Swan

Om Hamsaya namah |

SWAN MANTRA

Etey ------ naman hamsaya namah

Gandha pushpey, padyam, dhupam, deepam, naivedyam

PUSHPA ANJALI

Om Vishnuh - Om Vishnuh - Om Vishnuh


Om tadvishnoh paramam padam sada pashyanti suraya
dibiba chakshuratatam
Om Vishnuh - Om Vishnuh - Om Vishnuh

Om Saraswatai namo nityam, bhadrakalai namo namah |


Veda Vedanga Vedanta vidhya sthaneybhya eba cha ||
Esha pushpanjali Om Owing Saraswatai namah ||1||

Om Sa mey basatu jibhayam veena pustakadharini | Murari ballavam devi sarbashukla


Saraswati ||2|

Saraswati mahabhagey vidyey kamala lochaney |


Vidyarupey bishalakshi vidyang dehi namastutey ||
Esha pushpanjali Om Owing Saraswatai namah ||3|

Jaya jaya devi charachara sarey kucha juga shobhita mukta harey | Vena ranjita pustaka
hastey Bhagavati bharati devi namastey ||

PRANAM

Sweta padmasana devi swetapushpo sushovita,


swetambaradhara nitya sweta gandhanu lepana ||
Sweta akhasutra hasta cha sweta chandana charchita,
Sweta veenadhara shuvra sweta alankar bibhusita ||

FAREWELL
Moving the pitcher

Om gachcha gachcha param sthanam swasthanam parameshwari Pujadharana kaley cha


punaragmanaya cha ||

Appeal for forgiveness

Om namo Brahmanya devaya go brahmanaya hitaya ca. Jagaddhitaya Shri Krishnaya


Govindaya namo namah
Hey Krishna karuna sindhu deenabandhu jagatpatey | Gopesha gopikakanta radhakanta
namastutey

Om agyanad jadi ba mohat prachyabeta dwreshu jat | Smaranadev tad Vishno sampurnam
syadriti shruti ||

Asato ma sad gangaya, Tamaso ma jyotir gangaya, Mrityorma amritam gamaya

CONCILLIATORY PRAYER

Water in right palm

Vishnur Om tatsad adya Magheymasi sukleypakshey panchamam tithou


Amuka Kashyap gotra Shri amuka devasharma Sriv Vivek Mallik kriteysmin
Lekhani masyadhara sahita Shri Shri Saraswati puja tat angibhuta Jadbaigunyam jatam
taddosha prashamanaya Shri Vishnur nama smarana aham karishey |

Say OM VISHNU ten times

ACCPETANCE OF MISTAKES

Om jadaksharam paribhrashtam matrahinancha jadbhabet |


Purnam bhavatu tatsarbam tatprasadat sureshwara |
Mantraheenam kriyaheenam bhaktiheenam Sureshwari |
Jat pujitam maya Deva paripurnam tadastumey ||
Om kayena manasa bacha karmana jat kritam maya |
Tat sarbam paripurnam tad prasad Sureshwari ||

Etad sarbam karmaphalam Shri Saraswati charaney samarpayami |

You might also like