Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                

Sree Mahaganapathi Tarpana Vidhi

Download as docx, pdf, or txt
Download as docx, pdf, or txt
You are on page 1of 19

श्री महागणपतिक्रमः Śrī Mahāgaṇapatikramaḥ

चतरु ावत्ति
ृ तर्पणम ् Caturāvṛttitarpaṇam
I. Introduction:
Mahāgaṇapati plays significant role in Śrī Vidyā. Generally first step in Śrī Vidyā initiation
is Mahāgaṇapati mantra. Apart from mantra japa, tarpaṇam is done for Mahāgaṇapati to seek His
Grace for health, wealth, knowledge, happiness, liberation, etc. He also removes any possible
obstacles in seeking Her Grace. For attaining Her Grace, one needs to have to strong body, pure mind
and good knowledge. When all these work together perfectly, subject to one’s karmic impressions,
Liberation is guranteed. It is also said that by perrforming this tarpaṇam all evil effects are removed
(vigṇavināyaka pāta namaste|| विग्णविनायक पात नमस्ते॥). Number of tarpaṇa-s is 444 per session.

Mahāgaṇapati mūlamantra has 28 bījākṣara-s. 444 tarpaṇa-s are arrived as follows.


1. Mahāgaṇapati mūlamantra tarpaṇa-s                                    12
2. Tarpaṇa-s each bījākṣara 28 x 4 times                                 112
3. At the end of each bījākṣara tarpaṇa one
     mūlamantra tarpaṇa            28 x 4 times                              112
4. There are 26 āvaraṇa devata-s in His yantra.
     Four tarpaṇa-s for each āvaraṇa devata-s 26 x 4                 104
5. At the end of tarpaṇa-s for each āvaraṇa devata
     four mūlamantra tarpaṇa-s 26 x 4                                         104
6. Total tarpaṇa-s                                                                        444
This is to be done for a contious period of 44 days. This period varies according to traditions. Gnerally
either 41 or 44 days are followed. It is also done for one day to one year.

II. Requirements For Ganpati Chaturavritti Tarpanam:


Turmeric powder, water in a vessel (preferably a copper vessel which can hold sufficient water for
performing 444 tarpaṇa-s), powdered condiemnts comprising of cardomom, clove, edible camphor,
sandal paste, saffron, etc, or with mild, or with honey, etc. A plate for offering tarnpana and in this plate
Gaṇapati is to be made using turmeric powder mixed with a few drops of water. This turmeric Gaṇapati
is to be adored with sandal paste and kumkum. Wherever possible, turmeric Gaṇapati can be placed
on a beetal leaf. In case beetel leaf is not available a small copper or silver place can be used to keep
turmeric Gaṇapati. Alternatively, tarpaṇa-s can be done on Mahāgaṇapati yantra or on His idol.
Performing on a yanta is ideal. Apart from the above, as usual pañcapātra and uttaraṇi are needed.
There are various methods of offering tarpaṇa-s. Gnerally a flower is held between the middle and ring
fingers of the right hand; alternatively crystal, rudrākṣa, gold ring, etc are held in the place of flowers.
There is no need to have any of these, when none of them are available.

III. Preliminaries:

A. Ācamana:
Ācamana is a procedure where water is taken in the right palm, which is sipped after reciting each of
these mantras.

ॐ गं आत्मतत्वाय स्वाहा। om gaṁ ātmatatvāya svāhā |

ॐ गं विद्यातत्वाय स्वाहा। om gaṁ vidyātatvāya svāhā |

ॐ गं शिवतत्वाय स्वाहा। om gaṁ śivatatvāya svāhā |

ॐ गं सर्वतत्वाय स्वाहा॥ om gaṁ sarvatatvāya svāhā ||

Once this is done, right palm should be washed and dried.

B. Prāṇāyāmaḥ:
Do prāṇāyāma by reciting Mahāgaṇapati mūlamantra. Fold index and middle fingers of the right palm.
Use the little finger and the ring finger to close the left nostrils and the thumb to close the right nostril.
Inhale through the left nostril, hold for a few seconds and exhale through the right nostril. It is ideal to
end prāṇāyāma by inhaling through left nostril.
(Further reading on prāṇāyāma: According to Śiva Svarodaya it is always better to inhale through the
left nostril few times so that normal breathing (svara) itself changes to left nostril inhalation. When svara
or flow of breath is changed to left nostril, it brings in further auspiciousness. In particular svara flow
through left nostril is very good while practicing mantras. There are several verses about this in Śiva
Svarodaya. In this present case, it is better to inhale through left nostril by reciting the following mantra,
hold within for a few seconds and simply exhlae through the right nostril. This can be repeated several
times and this is different from nāḍi śodhana Prāṇāyāma.)
This Is Mahāgaṇapati Mūlamantra:

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥

om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me vaśamānaya svāhā ||

C . Gurupādukā Worship:
As Mahāgaṇapati Chaturavrutti tarpaṇam is mainly followed under Śrī Vidyā cult, one has to worship
his or her Guru-s. If one does not have a guru, then the following mantra can be used.

सदाशिवसमारम्भां शंकराचार्यमध्यमां।
अस्मदाचार्यपर्यन्तं वन्दे गरु
ु परं परां॥
sadāśivasamārambhāṁ śaṁkarācāryamadhyamāṁ |
asmadācāryaparyantaṁ vande guru paraṁparāṁ ||
(Beginning from Lord Sadāśiva, through Śaṁkarācārya and up to my Guru, I pay my obeisance to all
the Gurus)

D. Saṁkalapaḥ:
शुक्लांबरधरं विष्णुं शसिवर्णं चतुर्भुजम ्।

प्रसन्नवदनं ध्यायेत ् सर्वविग्नोप शान्तये॥

śuklāṁbaradharaṁ viṣṇuṁ śasivarṇaṁ caturbhujam |


prasannavadanaṁ dhyāyet sarvavignopa śāntaye ||
(Meaning: Eternally present, wearing white garments, shining like the moon, having four hands, whose
face is full of Bliss, I worship you to remove all the obstacles (while performing this pūjā. This is
addressed to Mahāgaṇapati Himself.)
This saṁkalapa is based on Śri Chakra navāvaraṇa pūjā. Without changing anything, this saṁkalapa
can be made. However, other saṁkalapa-s can also be followed.

शभ
ु े शोभ्ने मह
ु ू र्ते आद्यब्रह्मणः द्वीतीय-परार्धे श्वेतेवराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियग
ु े प्रथमेपादे
ललिताद्वीपे ललितानाम वर्षे, ललितानाम खण्डे, अस्मिन ् वर्तमाने व्यवहारिके ललितानाम संवत्सरे , ललितानाम अयेने,
ललितानाम ऋतौ, ललितानाम मासे, ललितानाम पक्षे, ललितानाम तिथौ, ललितानाम वासरयुक्तायां, ललितानाम
नक्षत्रयुक्तायाम ्, शभ
ु योग शभ
ु करण सकलविशेषण विशिष्टायां अस्यां ललितानाम शभ
ु तिथौ ममोपात्त समस्त
दरि
ु तक्षयद्वार श्री परमेश्वरप्रीत्यर्थं अस्माकं क्षेमस्थैर्य वीर्यविजय आयुरारोग्य ऐश्वर्य अबिवद्
ृ ध्यर्थं समस्त मङ्गल
अवाप्त्यर्थं सम्स्त दरि
ु तोपशान्त्यर्थं श्री महागणपति दर्शन भाशन सिद्ध्यर्ते श्री महागणपति चतुरावत्ति
ृ तर्पणम ् करिष्ये॥
śubhe śobhne muhūrte ādyabrahmaṇaḥ dvītīya-parārdhe śvetevarāhakalpe vaivasvatamanvantare
aṣṭāviṁśatitame kaliyuge prathamepāde lalitādvīpe lalitānāma varṣe, lalitānāma khaṇḍe, asmin
vartamāne vyavahārike lalitānāma saṁvatsare, lalitānāma ayene, lalitānāma ṛtau, lalitānāma māse,
lalitānāma pakṣe, lalitānāma tithau, lalitānāma vāsarayuktāyāṁ, lalitānāma nakṣatrayuktāyām,
śubhayoga śubhakaraṇa sakalaviśeṣaṇa viśiṣṭāyāṁ asyāṁ lalitānāma śubhatithau mamopātta
samasta duritakṣayadvāra śrī parameśvaraprītyarthaṁ asmākaṁ kṣemasthairya vīryavijaya
āyurārogya aiśvarya abivṛddhyarthaṁ samasta maṅgala avāptyarthaṁ samsta duritopaśāntyarthaṁ śrī
mahāgaṇapati darśana bhāśana siddhyarte* śrī mahāgaṇapati caturāvṛttitarpaṇam kariṣye ||
Note: Uniformly lalitānāma is used in the entire saṁkalapa to avoid any confusion.
* This saṁkalapa covers every thing that we aspire for. According to this saṁkalapa, we seek His
appearance before us and our desire to talk to Him.

E. Prayer To Sun God:


By looking at the kalaśa, recite the following mantra.
ब्रह्माण्डोदरतीर्तीनि करै ः स्पष्ृ टानि ते स्वे।

तेन स्त्येन मे दे व तीर्था दे हि दिवाकरे ॥

brahmāṇḍodaratīrtīni karaiḥ spṛṣṭāni te sve |


tena styena me deva tīrthā dehi divākare ||

F. Invoking Gaṅgā Devi (River Ganges) In The Kalaśa:


Now take the kalaśa filled with water and mix the powdered condiments. Decorate the kalaśa with
sndal paste, kumkum and flowers.
For performing 444 tarpaṇa-s, lot of water is needed. There are two options. One, to have a big vessel
to hold enough water to do 444 tarpaṇa-s and by lifting the same, do the tarpaṇa-s. Second, invoke
Gaṅgā in a bigger vessel and then transfer water in small quantities to pañcapātra and by using
uttaraṇi, do tarpaṇa-s. If pañcapātra is used, then pañcapātra should also be decortated with sandal
paste and kumkum. Pañcapātra and uttaraṇi used for ācamana should never be used for doing
tarpaṇa-s. There should always be two pañcapātra and uttaraṇi, one for the God/Goddess and another
for the self.
Close the vessel at its mouth by placing the right palm and recite the following mantra.

आवहयामि त्वां दे वि तर्पणायेह सन्


ु दरि।

एहि गङ्गे नमस्तभ्


ु यं सर्वतीर्थसमन्विते॥
āvahayāmi tvāṁ devi tarpaṇāyeha sundari |
ehi gaṅge namastubhyaṁ sarvatīrthasamanvite ||
Now using aṅkuśa mudra (folding all other fingers except the index finger of the right palm) and by
touching the water in the kalaśa recite the following bījākṣara-s:

ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः hvāṁ hvīṁ hvūṁ hvaiṁ hvauṁ hvaḥ

(These bījākṣara-s lead to the expansion and kindling of amṛta bījā, which is recited next)

After reciting the above bījākṣara-s, recite वं vaṁ (amṛta bījā) seven times. After this, remove the index
finger.
At this stage, the water in the kalaśa beocmes Gaṅgā water and fully endowed with Divine Nectar. This
is a simplified version of consecrating viśeṣa arghya druing navāvaraṇa pūjā.

IV. Śrī Mahāgaṇapati Pūjā:


Now if one has Mahāgaṇapati yantra that should be placed in the vessel in which tarpaṇa-s will be
done. It would be ideal to place the yantra on a pīṭha (possibly a wooden plank or something like this).
If yantra is available, then after placing the yantra as above, turmeric Gaṇapati can be placed on beetel
leaf and then placed on this yantra. If there is Mahāgaṇapati idol is available, it should be used instead
of turmeric Gaṇapati. If none of them are available, Mahāgaṇapati yantra, which is shown here can be
drawn on the vessel where tarpaṇa-s are offered.
The follwoing is not detailed invocation as done in regular prāṇapratiṣṭhā. This is simple invocation
using dhyāna verse and nyāsa-s as used in japa procedure, which is given below.

A. Ṛṣyādi Nyāsaḥ ऋष्यादि न्यासः

अस्य श्री महागणपति महामन्त्रस्य । गणक ऋषिः। निचद्


ृ गायत्रीच्छन्दः। महागणपति दे वता।

ग्लां बीजं । ग्लीं शक्तिः। ग्लूं कीलकं॥ श्री महागणपति चतुरावत्ति


ृ तर्पणे विनियोगः॥
asya śrī mahāgaṇapati mahāmantrasya | gaṇaka ṛiṣiḥ (open the right palm and touch the top of the
forehead) | nicṛdgāyatrīcchandaḥ (right palm on the mouth) | mahāgaṇapati devatā (right palm on the
heart chakra) | glāṁ bījaṁ (right shoulder) | glīṁ śaktiḥ (left shoulder) | glūṁ kīlakaṁ (on the navel) ||
śrī mahāgaṇapati caturāvṛttitarpaṇe viniyogaḥ (open both the palms and run them over all parts of the
body; from head to feet) ||

B. Karanyāsaḥ करन्यासः

ग्लां - अङ्गुष्ठाभ्याम ् नमः। glāṁ - aṅguṣṭhābhyām namaḥ | (use both the index fingers and run them on
both the thumbs) (use both the index fingers and run them on both the thumbs)

ग्लीं । तर्जनीभ्यां नम । glīṁ - tarjanībhyāṁ namaḥ|  (use both the thumbs and run them on both the index
fingers)

ग्लंू - मध्यमाभ्यां नमः। glūṁ - madhyamābhyāṁ namaḥ| (both the thumbs on the middle fingers)

ग्लैं - अनामिकाभ्यां नमः। glaiṁ - anāmikābhyāṁ namaḥ|  (both the thumbs on the ring fingers)

ग्लौं - कनिष्ठीकाभ्यां नमः। glauṁ - kaniṣṭhīkābhyāṁ namaḥ|  (both the thumbs on the little fingers)

ग्लः - करतलकरपष्ृ ठाभ्यां नमः। glaḥ - karatalakarapṛṣṭhābhyāṁ namaḥ|  (open both the palms; run the
opened palms of the right hand on the front and back sides of the left palm and repeat the same for the
other palm)
C . Hrdayādi Nyāsaḥ ह्र्दयादि न्यासः

ग्लां - ह्र्दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and
place them on the heart chakra)

ग्लीं - शिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch the top
of the forehead)

ग्लूं - शिखायै वषट्। glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is
the point where tuft is kept)

ग्लैं - कवचाय हुं। glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from
shoulders to finger tips)

ग्लौं - नेत्रत्रयाय वौषट्। glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right
hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows
(ājñā cakra) with the middle finger.

ग्लः - अस्त्राय फट्॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index and
middle fingers of the right hand)

भूर्भुवस्सुवरोमिति दिग्बन्धः॥ bhūrbhuvassuvaromiti digbandhaḥ ||

(by using right hand thumb and middle fingers make rattle clockwise around the head)

D. Dhyānam ध्यानम ्:

बीजापूर गदे क्षु कार्मुकरुजा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत ् कराम्भोरुहः।

ध्येयो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भष


ू या विश्वोत्पत्ति विपत्ति संस्थितिकरो विग्नेश इष्टार्थदः॥
bījāpūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat
karāmbhoruhaḥ |
dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa
iṣṭārthadaḥ ||
(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope, divine
flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made
of precious gems. I bow unto Him who is the cause of creation of the univers, sustains the universe and
who annihilates the universe. I bow unto Him who grants all my desires.)

E. Pañcapūjā पञ्चपूजा:
laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|
haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|
yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|
raṁ - agnyātmikāyai dhīpaṁ darśayāmi |
vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi |
saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

 लं - पथि
ृ व्यात्मिकायै गन्धं समर्पयामि।

हं - आकाशात्मिकायै पुष्पैः पूजयामि।

यं - वाय्वात्मिकायै धप
ू माघ्रापयामि।

रं - अग्न्यात्मिकायै धीपं दर्शयामि।

वं - अमत
ृ ात्मिकायै अमत
ृ ं महानैवेद्यं निवेदयामि।

सं - सर्वात्मिकायै सर्वोपचार पूजाम ् समर्पयामि॥

V. Śrī Mahāgaṇapati Chaturavritti Tarpaṇam:

A. Understanding Tarpaṇa-S:
This is how we derive 28 bījākṣara-s. While doing tarpaṇa, bindu is added to all the bījākṣara-s. For
example, let us take the seventh bījākṣara, which is ग (ga). If a bindu is placed on the top of the bījā,
then ग (ga) becomes गं (gaṁ). This is given in the tarpaṇa mantras below. For each bījā four tarpaṇa-s
are done and this is followed by four tarpaṇa-s of mūlamatra. It is also important to note that all
tarpaṇa-s for 28 bījākṣara-s should done by suffixing स्वाहा। महागणपतिं तर्पयामि॥ svāhā |
mahāgaṇapatiṁ tarpayāmi || Similalry the first four bījākṣara-s of mūlamatra are to to be suffixed to
each bījākṣara tarpaṇa. The first four bījākṣara-s are ॐ श्रीं ह्रीं क्लीं (om śrīṁ hrīṁ klīṁ).

 
 
 
 
 
B. 444 Tarpaṇa-S:

Serial Number of
numbers Mantras
reptitions

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥

001 – 012 महागणपतिं तर्पयामि॥


12
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā ||
mahāgaṇapatiṁ tarpayāmi ||
013 – 016 ॐ श्रीं ह्रीं क्लीं ॐ स्वाहा । महागणपतिं तर्पयामि॥
4
ॐ om śrīṁ hrīṁ klīṁ om svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


017 – 020 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

021 – 024 ॐ श्रीं ह्रीं क्लीं श्रीं स्वाहा । महागणपतिं तर्पयामि॥


4
श्रीं om śrīṁ hrīṁ klīṁ śrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


025 – 028 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

029 – 032 ॐ श्रीं ह्रीं क्लीं ह्रीं स्वाहा । महागणपतिं तर्पयामि॥


om śrīṁ hrīṁ klīṁ hrīṁ svāhā | mahāgaṇapatiṁ tarpayāmi || 4
ह्रीं

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


033 – 036 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
037 – 040 ॐ श्रीं ह्रीं क्लीं क्लीं स्वाहा । महागणपतिं तर्पयामि॥
4
क्लीं om śrīṁ hrīṁ klīṁ klīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


041 – 044 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
045 – 048 ॐ श्रीं ह्रीं क्लीं ग्लौं स्वाहा । महागणपतिं तर्पयामि॥ 4
ग्लौं om śrīṁ hrīṁ klīṁ glauṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


049 – 052 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
053 – 056 ॐ श्रीं ह्रीं क्लीं गं स्वाहा । महागणपतिं तर्पयामि॥
4
गं om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


057 – 060 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
061 – 064 ॐ श्रीं ह्रीं क्लीं गं स्वाहा । महागणपतिं तर्पयामि॥
4
ग om śrīṁ hrīṁ klīṁ gaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


065 – 068 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
069 – 072 ॐ श्रीं ह्रीं क्लीं णं स्वाहा । महागणपतिं तर्पयामि॥
4
ण om śrīṁ hrīṁ klīṁ ṇaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


073 – 076 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
077 – 080 ॐ श्रीं ह्रीं क्लीं पं स्वाहा । महागणपतिं तर्पयामि॥
4
प om śrīṁ hrīṁ klīṁ paṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


081 – 084 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
085 – 088 ॐ श्रीं ह्रीं क्लीं तं स्वाहा । महागणपतिं तर्पयामि॥
4
त om śrīṁ hrīṁ klīṁ taṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


089 – 092 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
093 – 096 ॐ श्रीं ह्रीं क्लीं यें स्वाहा । महागणपतिं तर्पयामि॥
4
ये om śrīṁ hrīṁ klīṁ yeṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


097 – 100 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
100 – 104 ॐ श्रीं ह्रीं क्लीं वं स्वाहा । महागणपतिं तर्पयामि॥
4
व om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


105 – 108 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
109 – 112 ॐ श्रीं ह्रीं क्लीं रं  स्वाहा । महागणपतिं तर्पयामि॥
4
र om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


113 – 116 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
117 – 120 ॐ श्रीं ह्रीं क्लीं वं स्वाहा । महागणपतिं तर्पयामि॥
4
व om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


121 – 124 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
125 – 128 ॐ श्रीं ह्रीं क्लीं रं  स्वाहा । महागणपतिं तर्पयामि॥
4
र om śrīṁ hrīṁ klīṁ raṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


129 – 132 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
133 – 136 ॐ श्रीं ह्रीं क्लीं दं  स्वाहा । महागणपतिं तर्पयामि॥
4
द om śrīṁ hrīṁ klīṁ daṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
137 – 140 ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं 4
mūlamantra
तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
141 – 144 ॐ श्रीं ह्रीं क्लीं सं स्वाहा । महागणपतिं तर्पयामि॥
4
स om śrīṁ hrīṁ klīṁ saṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशहमनय स्वाहा॥ महागणपतिं


145 – 148 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
149 – 152 ॐ श्रीं ह्रीं क्लीं र्वं स्वाहा । महागणपतिं तर्पयामि॥
4
र्व om śrīṁ hrīṁ klīṁ rvaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


153 – 156 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

157 – 160 ॐ श्रीं ह्रीं क्लीं जं स्वाहा । महागणपतिं तर्पयामि॥


4
ज om śrīṁ hrīṁ klīṁ jaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


161 – 164
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
165 – 168 ॐ श्रीं ह्रीं क्लीं नं स्वाहा । महागणपतिं तर्पयामि॥
4
नं om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


169 – 172
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
173 – 176 ॐ श्रीं ह्रीं क्लीं में  स्वाहा । महागणपतिं तर्पयामि॥
4
मे om śrīṁ hrīṁ klīṁ meṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


177 – 180
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
181- 184 ॐ श्रीं ह्रीं क्लीं वं स्वाहा । महागणपतिं तर्पयामि॥
4
व om śrīṁ hrīṁ klīṁ vaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
185 – 188 ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं 4
mūlamantra तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
189 – 192 ॐ श्रीं ह्रीं क्लीं शं स्वाहा । महागणपतिं तर्पयामि॥
4
श om śrīṁ hrīṁ klīṁ śaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशहमानय स्वाहा॥ महागणपतिं


193 – 196
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||

197 – 200 ॐ श्रीं ह्रीं क्लीं  मां स्वाहा । महागणपतिं तर्पयामि॥


4
मा om śrīṁ hrīṁ klīṁ māṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


201 – 204
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
205 – 208 ॐ श्रीं ह्रीं क्लीं  नं स्वाहा । महागणपतिं तर्पयामि॥
4
न om śrīṁ hrīṁ klīṁ naṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


209 – 212
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
213 – 216 ॐ श्रीं ह्रीं क्लीं  यं स्वाहा । महागणपतिं तर्पयामि॥
4
य om śrīṁ hrīṁ klīṁ yaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


217 – 220
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
221 – 224 ॐ श्रीं ह्रीं क्लीं  स्वां स्वाहा । महागणपतिं तर्पयामि॥
4
स्वा om śrīṁ hrīṁ klīṁ svāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


225 – 228
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
229 – 232 ॐ श्रीं ह्रीं क्लीं  हां स्वाहा । महागणपतिं तर्पयामि॥
4
हा om śrīṁ hrīṁ klīṁ hāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं
233 – 236
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
237 – 240
ॐ श्रीं ह्रीं क्लीं श्रियं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 1 om śrīṁ hrīṁ klīṁ śriyaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

241 – 244 ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं
mūlamantra तर्पयामि॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
245 – 248
ॐ श्रीं ह्रीं क्लीं श्रीपतिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 2 om śrīṁ hrīṁ klīṁ śrīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


249 – 252
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
253 – 256
ॐ श्रीं ह्रीं क्लीं गिरिजां स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 3 om śrīṁ hrīṁ klīṁ girijāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


257 – 260
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
261 – 264
ॐ श्रीं ह्रीं क्लीं गिरिजापतिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 4 om śrīṁ hrīṁ klīṁ girijāpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


265 – 268 तर्पयामि॥ 4
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
269 – 272
ॐ श्रीं ह्रीं क्लीं रतिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 5 om śrīṁ hrīṁ klīṁ ratiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

273 – 276 ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं 4
mūlamantra
तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
277 – 280
ॐ श्रीं ह्रीं क्लीं रतिपतिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 6 om śrīṁ hrīṁ klīṁ ratipatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


281 – 284
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
285 – 288
ॐ श्रीं ह्रीं क्लीं महीं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 7 om śrīṁ hrīṁ klīṁ mahīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


289 – 292
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
293 – 296
ॐ श्रीं ह्रीं क्लीं महीपतिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 8 om śrīṁ hrīṁ klīṁ mahīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


297 – 300
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
301 – 304
ॐ श्रीं ह्रीं क्लीं महालक्ष्मीं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 9 om śrīṁ hrīṁ klīṁ mahālakṣmīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

305 – 308 ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं
mūlamantra तर्पयामि॥
4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
309 – 312
ॐ श्रीं ह्रीं क्लीं महालक्ष्मीपतिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 10 om śrīṁ hrīṁ klīṁ mahālakṣmīpatiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


313 – 316
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
317 – 320
ॐ श्रीं ह्रीं क्लीं ऋद्धिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 11 om śrīṁ hrīṁ klīṁ ṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


321 – 324
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
325 – 328
ॐ श्रीं ह्रीं क्लीं आमोदं  स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 12 om śrīṁ hrīṁ klīṁ āmodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


329 – 332
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
333 – 336
ॐ श्रीं ह्रीं क्लीं स्मद्धि
ृ  ं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 13 om śrīṁ hrīṁ klīṁ smṛddhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


337 – 340
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
341 – 344
ॐ श्रीं ह्रीं क्लीं प्रमोदं  स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 14 om śrīṁ hrīṁ klīṁ pramodaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


345 – 348
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
349 – 352
ॐ श्रीं ह्रीं क्लीं कान्तिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 15 om śrīṁ hrīṁ klīṁ kāntiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


353 – 356
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
357 – 360
ॐ श्रीं ह्रीं क्लीं सुमुखं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 16 om śrīṁ hrīṁ klīṁ sumukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||
ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं
361 – 364
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
365 – 368
ॐ श्रीं ह्रीं क्लीं मदनावतीं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 17 om śrīṁ hrīṁ klīṁ madanāvatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


369 – 372
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśahamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
373 – 376
ॐ श्रीं ह्रीं क्लीं दर्मु
ु खं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 18 om śrīṁ hrīṁ klīṁ durmukhaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


377 – 380
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
381 – 384
ॐ श्रीं ह्रीं क्लीं मदद्रवां स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 19 om śrīṁ hrīṁ klīṁ madadravāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


385 – 388
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
389 – 392
ॐ श्रीं ह्रीं क्लीं अविग्नं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 20 om śrīṁ hrīṁ klīṁ avignaṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


393 – 396
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
397 – 400
ॐ श्रीं ह्रीं क्लीं द्राविणीं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 21 om śrīṁ hrīṁ klīṁ drāviṇīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

401 – 404 ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं 4
mūlamantra
तर्पयामि॥
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
405 – 408
ॐ श्रीं ह्रीं क्लीं विघ्नकर्त्तारं  स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 22 om śrīṁ hrīṁ klīṁ vighnakarttāraṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


409 – 412
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
413 – 416
ॐ श्रीं ह्रीं क्लीं वसुधारां स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 23 om śrīṁ hrīṁ klīṁ vasudhārāṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


417 – 420
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
421 – 424
ॐ श्रीं ह्रीं क्लीं शङ्खनिधिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 24 om śrīṁ hrīṁ klīṁ śaṅkhanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशहमानय स्वाहा॥ महागणपतिं


425 – 428
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
429 – 432
ॐ श्रीं ह्रीं क्लीं वसुमतीं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 25 om śrīṁ hrīṁ klīṁ vasumatīṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


433 – 436
mūlamantra तर्पयामि॥ 4
om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
437 – 440
ॐ श्रीं ह्रीं क्लीं पद्मनिधिं स्वाहा। महागणपतिं तर्पयामि॥
āvaraṇa 4
devatā 26 om śrīṁ hrīṁ klīṁ padmanidhiṁ svāhā | mahāgaṇapatiṁ tarpayāmi ||

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा॥ महागणपतिं


4
441 – 444 तर्पयामि॥
mūlamantra om śrīṁ hrīṁ klīṁ glauṁ gaṁ gaṇapataye varavarada sarvajanaṁ me
444
vaśamānaya svāhā || mahāgaṇapatiṁ tarpayāmi ||
VI. Concluding Part:
A. Hrdayādi Nyāsaḥ ह्र्दयादि न्यासः

ग्लां - ह्र्दयाय नमः। glāṁ - hrdayāya namaḥ| (open index, middle and ring fingers of the right hand and
place them on the heart chakra)

ग्लीं - शिरसे स्वाहा। glīṁ - śirase svāhā| (open middle and ring fingers of the right hand and touch the top
of the forehead)

ग्लूं - शिखायै वषट्। glūṁ - śikhāyai vaṣaṭ| (open the right thumb and touch the back of the head. This is
the point where tuft is kept)

ग्लैं - कवचाय हुं। glaiṁ - kavacāya huṁ| (cross both the hands and run the fully opened palms from
shoulders to finger tips)

ग्लौं - नेत्रत्रयाय वौषट्। glauṁ - netratrayāya vauṣaṭ| (open the index, middle and ring fingers of the right
hand; touch both the eyes using index and ring fingers and touch the point between the two eyebrows
(ājñā cakra) with the middle finger.

ग्लः - अस्त्राय फट्॥ glaḥ - astrāya phaṭ|| (open up the left palm and strike it three times with index and
middle fingers of the right hand)

भूर्भुवस्सुवरोमिति दिग्विमोकः॥ bhūrbhuvassuvaromiti digvimokaḥ ||

(by using right hand thumb and middle fingers make rattle anticlockwise around the head)

B. Dhyānam ध्यानम:्

बीजापूर गदे क्षु कार्मुकरुजा चक्राब्ज पाशोत्पल व्रीह्यग्र स्वविषाण रत्न कलश प्रोद्यत ् कराम्भोरुहः।

ध्येयो वल्लभया  सपद्मकरया श्लिष्टोज्ज्वलद्भष


ू या विश्वोत्पत्ति विपत्ति संस्थितिकरो विग्नेश इष्टार्थदः॥

bījāpūra gadekṣu kārmukarujā cakrābja pāśotpala vrīhyagra svaviṣāṇa ratna kalaśa prodyat
karāmbhoruhaḥ |
dhyeyo vallabhayā  sapadmakarayā śliṣṭojjvaladbhūṣayā viśvotpatti vipatti saṁsthitikaro vigneśa
iṣṭārthadaḥ ||
(Meaning: He is holding pomegrante, a club, sugarcane bow, chakra, a lotus flower, a rope, divine
flowers, paddy plant, His own tusk, hugging His Consort Vallaba (vallaba means wife), a kalaśa made
of precious gems. I bow unto Him who is the cause of creation of the univers, sustains the universe and
who annihilates the universe. I bow unto Him who grants all my desires.)

C. Pañcapūjā पञ्चपूजा:
laṁ - pṛthivyātmikāyai gandhaṁ samarpayāmi|

haṁ - ākāśātmikāyai puṣpaiḥ pūjayāmi|

yaṁ - vāyvātmikāyai dhūpamāghrāpayāmi|

raṁ - agnyātmikāyai dhīpaṁ darśayāmi|

vaṁ - amṛtātmikāyai amṛtaṁ mahānaivedyaṁ nivedayāmi

saṁ - sarvātmikāyai sarvopacāra pūjām samarpayāmi||

लं - पथि
ृ व्यात्मिकायै गन्धं समर्पयामि।

हं - आकाशात्मिकायै पुष्पैः पूजयामि।

यं - वाय्वात्मिकायै धप
ू माघ्रापयामि।

रं - अग्न्यात्मिकायै धीपं दर्शयामि।

वं - अमत
ृ ात्मिकायै अमत
ृ ं महानैवेद्यं निवेदयामि।

सं - सर्वात्मिकायै सर्वोपचार पूजाम ् समर्पयामि॥

D. Samarpaṇam:

Take water in uttaraṇi and by reciting the following two mantra-s, offer the water to the earth

गुह्यातिगुह्यगोप्ता त्वं गह
ृ ाण कृततर्पणम ्।

सिद्धिर्भवतु मे दे व त्वत्प्रसादान्मयि स्थिरा॥

guhyātiguhyagoptā tvaṁ gṛhāṇa kṛtatarpaṇam |


siddhirbhavatu me deva tvatprasādānmayi sthirā ||

अनेन कृतेन तर्पणेन भगवान ् श्री सिद्धलक्ष्मी सहितः श्री महागणपतिः प्रीयताम ्॥

anena kṛtena tarpaṇena bhagavān śrī siddhalakṣmī sahitaḥ śrī mahāgaṇapatiḥ prīyatām || 

You might also like