Location via proxy:   [ UP ]  
[Report a bug]   [Manage cookies]                

Pys Dde

Download as pdf or txt
Download as pdf or txt
You are on page 1of 19

Yoga - Introduction

atha yogā 'nuśāsanaṃ (1.1)


yogaś citta vṛtti nirodhaḥ (1.2)
tadā draṣṭuḥ svarūpe 'vasthānaṃ (1.3) – Kaivalya
vṛtti sārūpyam itaratra (1.4) – Avidya
Chitta
Mahat (Buddhi) Intelligence
Ahamkara “I am something”
Manas Thought

Chitta Bhumi
Kshipta Scattered R-T (S)
Moodha Dull T (S)
Vikshipta Oscillating/Distracted R (S)
Ekagra One Pointed S
(Samprajnata)
Niruddha Restrained --
(Asamprajnata)
Chitta Vritti
Pramana Real Cognition
Viparyaya Distorted Cognition
Vikalpa Fiction
Nidra Sleep
Smruti Memory
Klishta-Aklishta

Pramana
Pratyaksha Sense Perception
Anumana Inference
Agama (Shruti) Verbal Cognition
Abhyasa – Vairagya
abhyāsa vairāgyābhyāṁ tan nirodhaḥ (1.12)

tatra sthitau yatno 'bhyāsaḥ (1.13)

sa tu dīrgha kāla nairantarya satkārā ' 'sevito


dṛḍhabhūmiḥ (1.14)

dṛṣṭā 'nuśravika viṣaya vitṛṣṇasya vaśīkāra


saṁjñā vairāgyaṁ (1.15)

tat paraṁ puruṣakhyāter guṇa vaitṛṣṇyaṁ (1.16)


Abhyasa (Practice)
“The Effort to achieve Steadiness”
Dirgha kala Long time
Nirantara Uninterrupted
Satkara Sevita With Earnestness

Vairagya (Non-attachment)
“No craving for worldly and heavenly pleasures”
“Disirelessness for the Gunas” (Supreme Non-
attachment)
vyādhi styāna saṁśaya pramādā 'lasyā 'virati bhrānti
darśanā 'labdha bhūmikatvā 'navasthitatvāni citta
vikṣepās te 'ntarāyāḥ (1.30)

Obstacles for the practice (Chitta-vikshepa/Antaraya)


Vyadhi Disease
Styana Inertia/Rigidity
Samshaya Suspicion
Pramada Carelessness
Alasya Laziness
Avirati Worldly-mindedness
Bhranti darshana Delusional visions
Alabdha Bhumikatva Non-attainment of a stage
Anavasthitattva Instability
duḥkha daurmanasyā 'ṅgam ejayatva śvāsa praśvāsā
vikṣepa saha bhuvaḥ (1.31)

Symptoms of distracted mind (Vikshepa Sahabhuva)


Duhkha Pain
Daurmanasya Despair/Depression
Angamejayatva Restlessness of the limbs
Shvasa-Prashvasa [Impaired] Breathing
Chitta Prasadana
maitrī karuṇā mudito 'pekṣāṇāṁ sukha duḥkha
puṇyā 'puṇya viṣayāṇāṁ bhāvanātaś citta
prasādanaṁ (1.33)

Situation Response
Joyful Friendliness
Sorrowful Compassion
Virtuous Delight
Vicious Indifference
Klesha
Avidya Ignorance
Asmita Identification (Drg-Darshana)
Raga Attachment
Dvesha Aversion
Abhinivesha Clinging to Life

Avidya
Wrongly Considering As
Anitya (non-eternal) Nitya
Ashuchi (impure) Shuchi
Duhkha (painful) Sukha
Anatma (non-self) Atma
Ishwara
kleśa karma vipākā 'śayair aparāmṛṣṭaḥ puruṣa
viśeṣa īśvaraḥ (1.24)
tatra niratiśayaṁ sarvajña bījaṁ (1.25)
sa eṣa pūrveṣām api guruḥ kālenā 'navacchedāt
(1.26)
tasya vācakaḥ praṇavaḥ (1.27)
taj japas tad artha bhāvanaṁ (1.28)
Ishwara
• Untouched by – Klesha (afflictions), Karma,
Vipaka (fruition of Karma)
• Purusha Vishesha
• Seed of omniscience
• Guru of all Gurus - the source
• Beyond space-time
• Verbal designator is Pranava (AUM)
Ishwara Pranidhana
īśvara praṇidhānād vā (1.23)

tapaḥ svādhyāye 'śvarapraṇidhānāni kriyāyogaḥ (2.1)


samādhi bhāvanārthaḥ kleśa tanūkaraṇārthaśca (2.2)

śauca santoṣa tapaḥ svādhyāye 'śvara praṇidhānāni


niyamāḥ (2.32)
samādhi siddhir īśvara praṇidhānāt (2.45)
Outcomes of Yama-Niyama
Ahimsa tat saṁnidhau vaira tyāgaḥ
Satya kriyā phalā 'śrayatvaṁ
Asteya sarva ratno 'pasthānaṁ
Brahmacharya vīrya lābhaḥ
Aparigraha janma kathantā saṁbodhaḥ

Shoucha svā 'ṅga jugupsā parair asaṁsargaḥ


Santosha anuttamaḥ sukha lābhaḥ
Tapas kāye 'ndriya siddhir aśuddhi kṣayāt
Swadhyaya iṣṭa devatā saṁprayogaḥ
Ishwara Pranidhana samādhi siddhiḥ
समाधि Samādhi
“Circle”
One person talking to another:
Person A Person B

“Circle” is a meaningless sound


Meaning is important, not sound
Thought

One person talking to HIMself: “Circle”

Why is the word “Circle” required now?


Why do you need a language to talk to yourself?
समाधि Samādhi
You talk to yourself as if you talk to another person!
You have become apparently 2 people: teller and listener

तदे व अर्थमात्रनिर्ाथसं स्वरूपशन्


ू यममव समाधििः
When truth alone prevails, as if cognition (and cognizer) is
absent, is Samadhi
Mind

“Circle” Circle

त्रत्रपटु ि - Triad त्रत्रपटु िर्ङ्ग – Triad Collapses;


Knowledge alone remains
Conscious Mind

Subconscious Mind

Dive deep?

“Absorption”
Guna
Samadhi Samapatti
Parva
Vitarka Samprajnata Savitarka

Grahya Vishesha
(Sabeeja)
Vichara Nirvitarka

Ananda Savichara Grahana Avishesha

Asmita Nirvichara Grahitru Lingamatra

Asamprajnata/Nirbeeja/ Drg Alinga


Dharma Megha Samadhi/
Kaivalya
“I am That”
Avidya

What is That?

What Am I?
“Loaded Question”
Samadhi Parinama

“All-pointedness to One-pointedness”

Ekagrata Parinama

“Evenness between appearance and disappearance”

Nirodha Parinama

“Evolution of inhibitive tendency”


“The moment of inhibition”

You might also like