Krishnahnika-Kaumudi - Kavi Karnapura
Krishnahnika-Kaumudi - Kavi Karnapura
Krishnahnika-Kaumudi - Kavi Karnapura
śrīla-kavi-karṇapūra-gosvāmi-pāda-viracitā
The text used here was Haridas Das’s 1954 edition. (Nabadwip: Haribol Kutir,
454 Gaurābda). Haridas Das added his own invaluable gloss to the text, which
will eventually be given here on GGM.
Text entered by Jan Brzezinski with a little help in the first prakasa from Neal
Delmonico and Haricharan Das. (Jagat 2005-09-02)
There are a total of 745 verses in this work. By the grace of Advaita Dasji, the
missing verses from this text have be added, so it is now complete.
(1)
prathamaḥ prakāśaḥ
niśānta-līlā—
rajani-carama-yāme stoka-tārābhirāme
kim api kim api vṛndā-deśa-jātābhinandā |
vitatir akṛta rādhā-kṛṣṇayoḥ svāpa-bādhām
atimṛdu-vacanānāṁ śārikāṇāṁ śukānām ||1||
śrī-rādhāyā jāgaraṇam—
vrajapati-tanayāṅkāsaṅgato vīta-śaṅkā
vidhu-mukhi kim u śeṣe nibharaṁ rātri-śeṣe |
pramada-madhupa-puñje mā paraṁ tiṣṭha kuñje
na gaṇayasi vigarhāṁ kiṁ gurūṇām anarhām ||3||
1
anupabodhāṁ
sudati kumudinīnām aṅkam āsādya līnā
mada-madhukara-mālā kālam āsādya lolā |
sarati kamalinīnāṁ rājim etām adīnāṁ
bhavati samaya eva glāni-harṣādi-devaḥ ||7||
truṭita-patita-muktā-hāravat te viyuktā
bhavad uḍu-tatir eṣā svalpa-mātrāvaśeṣā |
cira-śayanam avekṣyārundhatī te vilakṣyā
bhavad iva parivakre paśya saptarṣi-cakre ||11||
śrī-kṛṣṇa-jāgaraṇam—
praṇaya-rasa-gabhīrāś cāru-śabdārtha-dhīrāḥ
kala-sumadhura-kaṇṭhāḥ prema-jalpeṣv akuṇṭhāḥ |
sati samaya-viveke bodhayāṁ cakrur eke
na khalu bata vidagdhāḥ kārya-kāle vimugdhāḥ ||18||
mada-madhupa-yuvānaḥ prāpta-doṣāvasānaḥ
cyuta-kusuma-vanāntaḥ svāpam udyātavantaḥ |
dadhati katipayathyāṁ kelim ambhoja-vīthyāṁ
sati samaya-viveke ke vimuhyanti loke? ||20||
rasālasaḥ—
yugapad ubhaya-nidrā-bhaṅga-vidhvasta-mudrā
yugapad ubhaya-netrāpāṅga-bhaṅgī vicitrā |
yugapad ubhaya-ghūrṇā-jāta-saṁkleśa-pūrṇā
bhavad ubhaya-vilokābhāvataḥ prāpta-śokā ||29||
ubhaya-pulaka-jālai ratna-sucī-salīlair
ubhaya-rabhasa-sūtrair dīghra-dīghrāti-citraiḥ |
yugapad ubhaya-tanvoḥ sīvanaṁ divya-bhānvor
akṛta kusuma-cāpenaiva yoge durāpe ||31||
yugapad ubhaya-jṛmbhārambhaṇasyopalambhād
ubhaya-daśana-kāntiḥ kāpy anirvyūḍha-śāntiḥ |
ubhaya-mukha-sahāyānyo’nya-nirmañchanāyā’
gamad iva sama-tattvaṁ maṅgalārātrikatvam ||32||
śayyā-tyāgaḥ—
surata-śayyāyā sudṛśyatā—
nikuñja-tyāgaḥ—
--o)0(o--
(2)
dvitīyaḥ prakāśaḥ
prātar-līlā—
prātaḥ pragalbhatarayānumuhūrta-nūtnī
bhāvena vatsalatayā vraja-rāja-patnī |
kṛṣṇasya ratna-śayanālayam atyudāram
āsādya tat kim api jāgarayāñcakāra ||1||
kālociteṣu paricāraṇa-kauśaleṣu
gāḍhānurāga-parabhāga-nirākuleṣu |
dakṣaṁ samakṣam anuśāsya kumāra-dāsī-
dāsaṁ vrajendra-gṛhiṇī sva-gṛhānayāsīt ||6||
unmīlana-pratinimīlanayor bahutve
jāgrac-chayāna-daśayor iva miśritatve |
sā nidrayā viraha-kātarayā dhṛteva
tasyotthitasya nayana-dvitayī dideva ||7||
śrī-kṛṣṇa-sevā—
ārātrikeṇa maṇi-maṅgala-dīpa-bhājā
vibhrājitena jita-saubhagavat samājāḥ |
ādhāya paṇi-sarasī-ruhayor mudāsya-
nīrājanaṁ vidadhire'sya kumāra-dāsyaḥ ||8||
uṣṇīṣa-bandha-sumanojñatamottamāṅgāḥ
pāthoja-keśara-susaurabha-sundarāṅgāḥ |
śyāmāḥ sitāś ca haritā aruṇāś ca pītā
ye ke'pi ke'pi mahanīya-guṇaiḥ parītāḥ ||9||
āmṛjya cāru-mṛdu-sūkṣma-balakṣa-vāsaḥ-
khaṇḍena pāṇi-vadanaṁ nirupādhi-hāsaḥ |
tair āhitaṁ karatale mṛdu danta-kāṣṭhaṁ
pratyagrahīn mradimaniṣṭham atho laghiṣṭham ||13||
māṇikya-kaṅkatikayā kara-padma-koṣaṁ
samprāptayā valaya-kaṅkati-cāru-ghoṣam |
keśa-prasādhanam athānabhisandhi-hāsī-
bhūtānanā vyadhita kāpi kumāra-dāsī ||17||
nānā-prabandha-bahubandha-vidhau vidagdhair
abhyaṅga-maṅgala-viśeṣa-kalāsu mugdhaiḥ |
tailena sādhu śubha-gandha-subāndhavena
prārambhi yat tad urarīkṛtam apy anena ||23||
āpāda-mastakam anasta-samasta-bhāgyais
tailena taiḥ priya-samāja-sabhāja-yogyaiḥ |
nātiślathaṁ ca na dṛḍhaṁ ca sumaṅgalāni
prītyā ciraṁ mamṛdire'tha tad aṅgakāni ||24||
kenocitena ghanasāra-suvāsitena
nānāvidha-sphaṭika-hema-ghaṭī-bhṛtena |
keśān kaṣāya-kaṣitān kalayan kumāra-
dāsī-gaṇo'mbuja-dṛśaṁ snāpayāṁ cakāra ||26||
tasyāsthitasya ramaṇīya-maṇī-catuṣkaṁ
prakṣālitāṅghri-kamalasya lasad-vapuṣkam |
paścād-gatena katamena kumāra-bhṛtye-
nāsevi kuntala-bharaḥ kuśalena kṛtye ||32||
anyonya-pālana-kṛtā kaca-mecakimnā
sūkṣmātisūkṣma-vasanasya ca pāṇḍarimṇā |
nirmoka-moka-parabhogi-nibho'sya keśa-
vinyāsa eṣa na hi kasya dṛśor viveśa ||34||
sat-paṭṭa-sūtra-kṛta-mañjutara-pralambausad-ratna-paṭṭamaya-
maṅgala-sūtra-cumbau |
gārutmatādi-nava-ratnaja-bāhu-bandhau
kaścid babandha valayau maṇi-bandha-sandhau ||39||
nānā-maṇīndra-ghaṭayā ghaṭitānubandhaṁ
pītāṁśukodara-ta īm anu tunda-bandham |
māṇikya-kiṅkiṇi-guṇaṁ ca ka īra-mūle
kaścid babandha paridhatta-lasad-dukūle ||41||
pādāmbujopari maṇīndra-ghaṭānukḷptaṁ
mañjīra-yugmakam atho nakha-candra-dīptam |
ādhāya ko'pi maṇi-darpaṇam atyudāram
āsyendu-bimbam adhi saspṛham ādadhāra ||42||
atrāntare vraja-purandara-sannideśam
ādāya kaścana tad asya gṛhaṁ viveśa |
ūce ca kṛṣṇa! janakasya girā bahubhyas
tvaṁ dātum arhasi gavām ayutaṁ dvijebhyaḥ ||43||
haiyaṅgavīna-dadhi-dugdha-sarādi-bhakṣyam
etat sameta-ghanasāra-rajo'bhibhakṣya |
ācamya ca priya-sakhāṁsa-kṛtāvalambas
tāmbūlam āda madhurānana-candra-bimbaḥ ||46||
śrī-rādhā-sevā—
bhṛṅgāra-nāla-śikhareṇa samarpitābhiḥ
sandhāya vaktra-vivare culukī-kṛtābhiḥ |
tat-saurabhasya rabhasādhika-saurabhābhiḥ
śrī-pāṇi-padma-tala-saṅgama-lohitābhiḥ ||50||
gandhānubandhi-vimalāmalakī-kaṣāyaiḥ
keśān vighṛṣya katamā vividhair upāyaiḥ |
bhṛṅgāra-nāla-galitair lalitaiḥ kabandhair
ukṣāñcakāra sahaja-praṇayānubandhaiḥ ||59||
kālocitena ghanasāra-suvāsitena
nānā-maṇīśvara-ghaṭī-ghaṭayā bhṛtena |
dvābhyāṁ śanair ubhayataḥ pratipāditena
dve pārśvayoḥ siṣicituḥ sumukhīṁ jalena ||60||
lamba-pralamba-yugalena supaṭṭa-dāmnā
muktāmaṇīndra-mahasā vilasad-garimṇā |
ākuñcana-krama-vaśāt kamalānukārāṁ
jagrantha nīvim abhinābhi suśilpa-sārām ||66||
muktā-kalāpa-kalayā lalita-prakāśyāṁ
kācid vyadhād alaka-sīmani patrapāśyām |
kācin maṇīndra-maya-kuṇḍalam atyudāram
ekaikaśaḥ śruti-yuge ghaṭayāñcakāra ||71||
sūkṣmordhva-randhra-gata-heya-śalākikāyā
mūlāgra-saṅga-lalite vidadhe sukāyā |
śrī-cakrikā-bakulike śruti-madhya-deśe
ratna-prabhā-bhara-dhurā vihitopadeśe ||72||
āvṛtti-vṛttatara-mecaka-paṭṭa-vāsaḥ
khaṇḍopari grathita-mauktika-jāla-hāsaḥ |
sakhyā galopari galābharaṇa-prabhedaḥ
premnānubandhi śamitākhila-netra-khedaḥ ||74||
tundāntike maṇi-vinirmita-tunda-bandhaṁ
kāñcī-guṇaṁ ca tad adho maṇi-vṛnda-bandham |
pādāṅgulīṣu vara-ratnamayormikālīm
āgulpham ādhṛta suhaṁsaka-yugma-mālī ||77||
mañjarī-yugmam atimañjula-ratna-siddhaṁ
pādāmbujopari cakāra ca kāpi baddham |
tat-tat-sva-śilpa-kuśalatva-nidarśanāya
kācin maṇīndra-mukuraṁ purato nināya ||78||
śrī-nandālaya-gamanam—
kuṣmāṇḍakālu-kacu-mānaka-kanda-tumbī-
vārttāku-mūlaka-paṭola-phalāni śimbī |
ḍiṇḍīśa-vāraṇa-buṣāma-phalāny anīcā-
rambhā-viśeṣa-nava-garbha-navīna-mocāḥ ||86||
vāstūka-māriṣa-paṭola-śikhāḥ kalāya-
vallī-śikhāś caṇakāgra-śikhāḥ pradhāya
tumbī-śikhāś ca mṛdulāḥ saha-podikāgrāṇy
ālokya saikṣata sakhīḥ sarasāḥ samagrāḥ ||87||
elā-lavaṅga-maricārdraka-jāty-ajājī-
jātīphala-tvaca-sulāṅgali-sasya-rājīḥ |
siddhārtha-taṇḍula-niśā dalitāṁś ca māṣān
kecij janāḥ pipiṣur abja-dṛśām aśeṣān ||89||
piṣṭvā suvarṇa-puṭikāsu śubha-prabhāvair
ācchāditāsv anucarī-ghaṭayā śarāvaiḥ |
susthāpitāni vasanopari pāka-līlā-
rambhe cakāra hṛdayaṁ niravadya-śīlā ||90||
āvaśyakābharaṇa-veśa-lasat-pratīkā
dhautāṅghri-pāṇi-kamalā saha-rohiṇīkā |
babhrāja sā vara-mahānasa-vedikāyāṁ
śraddhāya kautukavatī pacana-kriyāyām ||91||
dīptāsu rāma-jananīṅgitato'nalena
cullīṣu cārutara-dāru-samujjvalena |
ārūruhann akhila-locana-citta-jaitrīs
tās tāmra-rīti-rajatācita-pāka-pātrīḥ ||92||
kuṣmāṇḍa-kālu-kacu-mūlaka-mānakādi-
tarkārikaṁ sukham uttamam abhyapādi |
yasmin pratapta-kaṭu-tailaga-tikta-patrīḥ
sat-kāsa-marda-dalitārdraka-sādhu-maitrīḥ ||95||
vārtāku-sūraṇaka-mānaka-karkarolai
rambhā-mukhottha-kaṇiśaiḥ kacubhiḥ paṭolaiḥ |
kuṣmāṇḍakair lavalavaiḥ śita-sūci-rājī-
vedhena nīrasatamair vividhāsa bhājī ||97||
bhaṇḍāki-kāmaka-dalī-phala-nārikelām
ikṣāsu māṣa-baṭakaiḥ paṭubhiḥ sumelā |
āmikṣikākhya-baṭikā maricaiḥ sitābhiḥ
kāmaṁ kaṭuś ca madhurā ca babhūva tābhiḥ ||98||
āmṛṣṭa3-nistuṣa-lasad-dvidalopapannaḥ
prājājya-hiṅgu-dalitārdraka-khaṇḍa-bhinnaḥ |
sannārikela-pṛthu-mūlaka-badda-rūpaḥ
sat-saurabhaṁ sa samapadyata māsa-sūpaḥ ||99||
āpiṣṭa-pīḍita-sulāṅgali-sasya-dugdhaiḥ
svinnaḥ sitopala-rasair api gavya-dugdhaiḥ |
elā-lavaṅga-maricārdraka-hiṅgu-bhūpaḥ
san-nārikela-baṭako’jani maudga-sūpaḥ ||100||
akṣuṇṇa-śuddhatara-mudga-phalopapannaṁ
svinnaṁ jalena kiyatā bahu-dugdha-minnam4 |
elā-lavaṅga-maricottama-hiṅgu-yuktaṁ
sūpāntaraṁ samabhavat sitayā supṛktam ||101||
rambhā-viśeṣa-visarat-kaṇiśodarasya
sasyaṁ nikṛtya kaṇaśo’ṁśu-kulaṁ nirasya |
dugdhena hiṅgu-maricādibhir arcayitvā
prītyā papāca maricākhyam atho yatitvā ||103||
ūrdhvārdha-miṣṭa-pṛthu-komala-mūlakānāṁ
khaṇḍair akhaṇḍa-valayākṛti-kartitānām |
amlo’paraḥ samathitaḥ sa-guḍo’vyalīkaḥ
3
ābhṛṣṭa
4
dugdha-bhinnam.
sat-pakva-bhavya-śakalas tanu-tintiḍīkaḥ ||107||
takreṇa sac-caṇaka-cūrṇa-niśāṁśa-pītāḥ
san-mātuluṅgaka-rasārdraka-hiṅgu-pūtāḥ ||
sthūlaiḥ sutūla-mṛdulair baṭakair niṣevyā
sā mañju-kāñjika-baṭī samapādi bhavyā ||108||
taptājya-bhṛṣṭatara-sarṣapa-sad-vimardair
navyai rasāla-śakalaiḥ saha kāsa-mardaiḥ |
bhūri-dravair atha saśarkara-dugdha-miṣṭaḥ
kṣuṇṇārdrakaiḥ sumahito’mla-varo’janiṣṭaḥ ||109||
śuṣkāmra-bhṛṣṭa-tila-piṣṭa-kṛto’tyabhīṣṭaś
cālatvacaś ca paribhṛṣṭa-tilo’janiṣṭa |
āmrātakaiḥ pariṇatair aparo navīnaiś
cānyaś ca dugdha-sita-śarkara-hiṅgv-adhīnaiḥ ||110||
dugdhena bhṛṣṭa-tila-taṇḍula-nārikelaiś
citrākhya-piṣṭakam aviślatha-dugdha-khelaiḥ |
uṣṇāmbu-pūrṇa-paṭa-baddha-ghaṭānanotthaiḥ
svedair asādhyata sarvāva-kṛtāvahitthaiḥ ||113||
karpūra-khaṇḍa-maricādi-kṛtābhirūpya-
sārāḥ kṛśāḥ supṛthulāḥ sara-dugdha-kūpyaḥ |
ārṣāvaliś ca saha karkarikāvalībhiḥ
siddhiṁ yayuḥ saha ca maudgika-śaṅkulibhiḥ ||114||
jīlāvikā-maṭhaharī-puru-pūpa-gūjā
nāḍī-cayāḥ kṛta-sarasvatikādi-pūjāḥ |
kharcūra-dāḍimaka-śarkara-pāla-muktā
laḍḍūtkarān vidadhire’tha kalābhiyuktāḥ ||115||
sāmikṣi laḍḍuka-manohara-haṁsa-keliḥ
śobhārikā ca dadhi-ghola baḍātta-keliḥ |
satkāṭavā caṭulitā saha dugdha-pheṇī
godhūma-sūtra-janitā lalitā ca veṇī ||116||
sac-candra-kānti lalitāmṛta-pūlikādi
sarvaṁ supiṣṭaka-kulaṁ sahasodapādi |
sat-piṣṭa-pāka-nipuṇāli-cayaiḥ sametya
śrī-bhānu-bhakti-bharayākhila-cittam etya ||117||
iti śrī-kṛṣṇāhnika-kaumudyāṁ
dvitīyaḥ prakāśaḥ
||2||
--o)0(o--
(3)
tṛtīyaḥ prakāśaḥ
bhojana-mandire pariveṣaṇa-kramaḥ—
prātar-bhojanam—
pūrvāhna-līlā, vana-gamanodyogaḥ—
devaprastha-varūthapāṁśu-subala-śrīdāmabhiḥ śobhanair
ojasvi-pramukhair viśāla-vṛṣabha-śrī-stokakṛṣṇārjunaiḥ |
sārdhaṁ gopa-sutāḥ samāna-vayasaḥ sarve samānāśayā
gopendrāṅganam āyayuḥ pramuditāḥ śrī-kṛṣṇa-saṅgāśayāḥ ||15||
sarve barha-viṣāṇa-veṇu-lakuṭī-niryoga-pāśāñcitā
guñjā-dhātu-phala-pravāla-sumano-bhūṣābhir ābhūṣitāḥ |
prātaḥ-snāta-sumṛṣṭa-bhukta-dhayita-sphītāḥ kvaṇan-nūpurāḥ
kṛṣṇottiṣṭha jaya prayāma vipinaṁ cety ūcire satvarāḥ ||16||
teṣām āgamana-svanena kutukād utthāya talpodarāc
chrī-kṛṣṇo’pi vimṛjya netra-kamalaṁ vyāvalgu nidrādarāt |
taṁ veśaṁ parihāya veṣam aparaṁ gocāraṇe kānana-
krīḍā-kautuka-maṅgalocitam atho jagrāha candrānanaḥ ||17||
cūḍā-cumbita-cāru-candra-kala-sad-guñjālataḥ karṇayoḥ
punnāga-stavakī maṇīndra-makra-śrī-kuṇḍalāpūrṇayoḥ |
śrī-vakṣaḥ pratimukta-mauktika-latā śrī-rañji-guñjā-saraḥ
krīḍā-kānana-yāna-kautuka-manā babhrāja pītāmbaraḥ ||18||
mugdha-snigdha-kumāra-pārṣada-sado veṣāntarāpādikāṁ
sāmagrīṁ sa-paricchadām atha dadhad-vāso-vibhūṣādikām |
ādāyānuyayau kutūhala-vaśād goṣṭheśayor ājñayā
tāmbūlasya ca sampuṭaṁ maṇi-mayān bhṛṅgārakāṁś cecchayā ||
19||
go-cāraṇam—
tatrānukṣaṇa-dhukṣaṇākṣaya-lasat-sugandhika-śrī-bhare
sphāre mārakatāṅkura-vyatikara-śyāma-tviṣīvoddhure |
gāḥ sañcārya visārya tatra karuṇā-saṅgān apāṅgān atha
krīḍā-kānanam āviveśa kutukī sākṣān navo manmathaḥ ||30||
madhyāhna-līlā, veṇu-mādhurī—
śrī-kṛṣṇa-caraṇa-mādhurī—
kānana-śobhā-varṇanam—
akṣa-plakṣa-rasāla-tāla-sarala-nyagrodha-tāpiñchakair
jambū-nimba-kadamba-śālmali-dhava-śrī-parṇikā-kiṁśukaiḥ |
kharjūrārjuna-marja-pīlu-khadiraiḥ śailūṣa-lodhrāsanair
dāru-syandana-rakta-candana-kapitthāśvattha-sat-pītanaiḥ ||42||
yeṣāṁ ratnamayālavāla-valaya-krīḍādri-niryat-payaḥ-
pūreṣu pratibimbato hy ubhayato vistāravac-chreṇayaḥ |
ye vai citra-pavitra-patri-nikare sarvatra maitrī-juṣaḥ
kāmaṁ kāma-dugho'khilāḥ kṣitiruhas trailokya-lakṣmīyuṣaḥ ||47||
nānā-mañjula-kuñja-maṇḍapa-kulair nānā-maṇi-mandirair
nānā-ratna-mayair bhuvaḥ parisarair niryatna-ratnāṅkuraiḥ |
kvāpi kvāpi vana-sthalī sulalitā kṛṣṇābha-mṛtsnāmayī
vaicitrī nahi tatra dhātṛ-vihitā nityaiva sā cinmayī ||48||
ṣaḍ-ṛtu-śobhā—
vāsantī kalikāli-mauktika-latā mallī-prasūnāñcitā
kādamba-stavaka-stanāmbuja-mukhī lodhrāvataṁsānvitā |
dāmnā dāmanakena bandha-madhupa-śreṇī suveṇī-priyā
lakṣmīs tasya vanasya kṛṣṇam abhajat ṣāṇṇām ṛtūnāṁ priyā ||51||
cañcad-vāta-gurūpadiṣṭa-naṭanā bhṛṅgāvalī-gāyanī
gītārthābhinayollasad-dala-karā divyāṅgikollāsinī |
āpīna-stavaka-stana-prakaṭana-vrīḍātikamrānatiḥ
pronmīlat-kusuma-smitā hari-puro'nṛtyal-latānāṁ tatiḥ ||53||
dārvāghāṭa-virāva-śuṣka-rudito bhṛṅgāvalī-bhrū-bhṛta-
bhrāmyad-bhrūkuṭi-vīkṣite sati harau puṣpaiḥ saroṣa-smitaḥ |
lolaiḥ pallava-pānibhir nananety ākṣepakārīdvija-
svānaiḥ kalpita-bhartsano viruruce kaścit sa vallī-vrajaḥ ||56||
vana-vihāraḥ—
līlā-ratna-mayācalodara-śarac-chītāmbhaso nirjharaḥ
pracchāyakṣata-bhānu-nikarā bhūmi-ruhāṇāṁ varāḥ |
vātāḥ pāṭali-vāṭikā-parimalaiḥ khañjanti yat khañjavat
sthānaṁ phulla-śirīṣa-kuñjam agamat tad-grīṣma-santoṣavat ||59||
antaḥ-stambhita-vāri jāti-mukulonmeṣa-kṣamaṁ varṣatāṁ
sphūrjat-sphūrjathum apy apohya śikhināṁ lāsyocitaṁ garjatām |
śliṣṭvā śīkara-vāhinaṁ jalamucām oghaḥ kadambānilaṁ
yatrāste satataṁ sa tat pratiyayau varṣā-praharṣa-sthalam ||60||
yatrotphulla-saroruhotpala-calat-kahlāra-raktotpalaiḥ
satkāraṇḍava-haṁsa-sārasa-baka-krauñcādibhiś cañcalaiḥ |
vāpyo ratna-taṭāḥ sarāṁsy api sudhā-nyak-kāri-kārīṇy atha
prāyoddeśa-mayaṁ tam eva śarad-āmodaṁ navo manmathaḥ ||
61||
śrī-kṛṣṇa-balarāmayoḥ sevā—
yamunā-taṭe gamanam—
viśramya kṣaṇam utthitaḥ sa paritaḥ paryanta-śaṣpādinīḥ
śraddhāvān avadhāya dhenu-paṭalīḥ pānīya-pānārthinīḥ |
bālais tat-paripālakair muralikā-nādopadiṣṭair dhutāḥ 5
kṛṣṇo bhāskara-nandinī-parisarān āsādayāmāsa tāḥ ||68||
śrī-gopīnām kṛṣṇe’nurāgaḥ—
iti śrī-kṛṣṇāhnika-kumudyāṁ
madhyāhna-līlāyāṁ
tṛtīya-prakāśaḥ
|| 3 ||
5
yutāḥ
(4)
caturtha-prakāśaḥ
madhyāhna-līlā
indranīla-maṇi-darpaṇa-darpa-
droha-dohana-mahaḥ-parisarpaḥ |
koṭi-candra-madhuro ravi-koṭi-
jyotir-aṅga-jita-manmatha-koṭiḥ ||3||
śrī-kṛṣṇa-rūpa-mādhurī—
helayā jita-sudhākara-bimbaṁ
līlayā kṛta-saroruha-ḍimbam |
āsyam asya suṣamākṛta-dāsyaṁ
rājate lavaṇimā-mṛdu-lāsyam ||5||
cañcalālaka-kulākula-sīmā
cāru-citra-tilakena suṣīmā |
tasya saubhaga-sudhā-rasa-vāṭī
bhāti bhāla-mahasaḥ paripāṭī ||6||
cāru-cāpala-rucām upakartrī
kāma-kārmuka-mahaḥ parihartrī |
vaktra-padma-madhupāvali-rūpā
bhrū-latāsya valate’pratirūpā ||7||
nasikāsya tila-puṣpa-suśobhā
saubhagena vihitādhika-lobhā |
bhāty adho-mukha-manojani-saṅgā
kīra-sāra-parivāra-vibhaṅgā ||10||
karṇayor makara-kuṇḍala-helā-
tāṇḍava-vāhita-kapola-sukhelā |
vaktra-tāmarasa-navyada-lābhā
sā dvayī jayati tasya suśobhā ||11||
lola-kuṇḍala-maṇi-pratibimbaṁ
preyasī-gaṇa-paṇīkṛta-cumbam |
bhāti manda-hasitonnati-kāntaṁ
gaṇḍa-maṇḍalam amuṣya nitāntam ||12||
sṛkkaṇer madhurimāmṛta-kūpaṁ
lekhayā6 vahalayāpratirūpam |
bandhu-jīva-jaya-garva-gariṣṭhaṁ
tasya rājatitarām adharauṣṭham ||13||
bhāti pakva-yama-jāmbava-śobhā
bhāvukasya civukasya suśobhā |
nimna-madhya-madhurāti-gabhīrā
preyaso lavaṇimāmṛta-dhārā ||14||
jyotiṣā puru-parāhata-muktāḥ
kunda-kuṭmala-parābhava-śaktāḥ |
antar antar api śoṇa-surekhā
nindyamāna-śikharaugha-mayūkhāḥ ||15||
cāru-pākima-sudāḍima-bījād
abhra-vibhrama-samāhita-pūjāḥ |
cid-vilāsa-mahasām iva sārā
bhānti tasya daśanāḥ smita-pūrāḥ ||16|| (yugmakam)
ānanodara-maho madhurimṇāṁ
kācid uddyud iva divya-garimṇām |
6
khelayā
padma-garbha-bhavana-vyada-lābhā
bhāti tasya rasanāruṇa-śobhā ||17||
agrataḥ krama-suśobhana-puṣṭaḥ
sutrirekha-suṣamādhika-miṣṭaḥ |
ninditendra-maṇi-kambura-kaṇṭhaḥ
śobhate’sya dayitasya sa kaṇṭhaḥ ||18||
śrī-vadhū-vasati-vāstu-varaḥ śrī-
vatsa-kaustubha-mahaḥ-prathita-śrīḥ |
vakṣasaḥ parisaro’sya viśālaḥ
śobhate maṇi-kavāṭa-karālaḥ ||19||
kandharā-madhurima-śruti-hetor
nimna-madhyam atisad-guṇa-setoḥ |
bāhu-mūla-paripuṣṭi-gariṣṭhaṁ
cāru pārśva-ruci rājati pṛṣṭham ||20||
saprapañca-nakha-maṇḍala-dhāmnā
pañca-śākha-yugalena subhūmnā |
pañca-pañca-maṇi-maṇḍala-cañcat-
pañca-śīrṣa-bhujagākṛtim añcat ||22|| (yugmakam)
pippala-cchada-paricchada-vinde
bandhura-trivali-śālini tunde |
tasya nābhi-sarasī-sarasānte
kasya muhyati na dhī rati-kānte ||23||
nābhi-kūpa-vivarāt samudīrṇā
cāru-loma-latikā rasa-pūrṇā |
sā bali-krama-parākrama-bhugnā
tasya cetasi na kasya nimagnā ||24||
iṣṭa-miṣṭa-ruci muṣṭi-vilagnaṁ
tasya tad-vijayatām avalagnam |
yad vilokya vihita-vyapasarpaḥ
śāmbhavasya ḍamaror api darpaḥ ||25||
unnatia-sphici sa-vīci-marīci-
stoma-komalima-keli-samīci |
yan nitamba-phalake suvapañcī-
svānajij jayati kāñcana-kāñcī ||26||
śyāma-rāma-kadalī-vara-kāṇḍe
pīna-vṛtta-ghanatābhir akhaṇḍe |
ko’bhajat tulanayaiva jugupsāṁ
kas tad-ūrum abhi necchati lipsām ||27||
jānutaḥ kṣarad-adho-mukha-dhārā-
mādhurīva paritaḥ kṛta-cārā |
tasya bhāti manaso’py asulaṅghā
mūlataḥ krama-kṛśa-vara-jaṅghā ||29||
mādhurī-sarid-adho-mukha-dhārā
cāru-vāriruha-kānty-anukārā |
kauravinda-maṇi-maṇḍala-bhābhir
bhūṣitā nakha-mayūkha-latābhiḥ ||31||
aṅkuśa-dhvaja-saroja-yavādyair
lakṣmabhiḥ parama-lakṣmabhir ādyaiḥ |
rañjitā jayati tasya suṣīmā
sā dvayī caraṇayoḥ sukha-sīmā ||32|| (yugmakam)
sādhakonugata-vāñchita-sīmnāṁ
bādhako yuvati-māna-garimṇām |
evam atra suvicitra-caritraḥ
krīḍati vraja-purandara-putraḥ ||33||
gopīnām abhisāraḥ—
sadmataḥ kusuma-vṛnda-jihīrṣā-
7
mahā-
chadmataḥ priya-viloka-saharṣā |
āyayau saha sakhībhir abādhā
tatra kautuka-vaśād atha rādhā ||35||
gopīnāṁ paraspara-vākyam—
śukla-pakṣa-nibha-puṣpa-viśeṣā
kṛṣṇa-pakṣa-sarasā katham eṣā |
mad-viiyoga-sahiṣṇur iyaṁ mām
āruṇaddhi mama kautuka-kāmā ||43||
mugdha eti madhupo mukha-candraṁ
svādituṁ kamala-dhīs tava sāndram |
tat tvayāvahitayā bhavitavyaṁ
śyāmalasya caritaṁ nahi bhavyam ||44||
tvādṛśāṁ mukha-saroja-samāje
susmite sati kathaṁ dvija-rāje |
hanta gandha-rahite katham asya
svāda eṣa bhavitā madhupasya ||45||
ity atipriya-sakhī-jana-vākyaṁ
subhruvaś ca sarasaṁ prativākyam |
tan niśamya rasikaḥ sa subodhaḥ
8
puru-māra-vṛtāṁśam iti pāṭhāntaram |
preyasī jitavatīti bubodha ||52||
lālasātimahatī hṛdayotthā
bhūyasī ca bahir apy avahitthā |
subhruvām ubhayam eva samānaṁ
tan nayāmi caramāślathimānam ||54||
sarvataḥ prasaraṇo’pratibandhaḥ
sarva-gandha-paribhūty-anubhandhaḥ |
eṣa eṇa-nayanā-hita-bandhaḥ
so’yam eti hari-candana-gandhaḥ ||57||
kīcako’tra vana-māruta-dhūtaḥ
svānam unnayati cārima-yūtaḥ9 |
tatra puṣkara-dṛśo hi bhavatyaḥ
śuṣka-maskara-rava-bhramavatyaḥ ||60||
īyuṣo yuvati-taskara-bhūyaṁ
9
pūtaḥ
tasya puṣkara-dṛśaḥ khalu yūyam |
tat prasaṅgam apade’pi tanudhve
svābhilāṣa-vivṛtau prayatadhve ||61||
vihvalāsmi hi bhavad-vidha-lolā-
saṅgato vyajani me vana-khelā |
hanta yāmi lalite gṛham eva
tvādṛśo hi viharantv ita eva ||62||
asty amanda-makaranda-karālā
cāru-citra-kusumā vana-mālā |
tat prasūna-nikarais tava bhūṣā
kalpyate yadi tavātra manīṣā ||64||
yatra tad-vadana-pañkaja-gandhas
tatra bhṛṅga-nikaro’bhavad andhaḥ |
andhakāram abhito vidadhānaḥ
pratyupaiti garuto vidhunānaḥ ||72||
yatra tat-pada-nakhendu-marīciḥ
siñcati kṣitim udañcita-vīciḥ |
tatra sañcarati cañcu-kiśorā
vāsare’pi viluṭhanti cakorāḥ ||75||
puṣpa-saṅgraha-vikāśy anukampās
tan niśamya vilasat-kara-kampāḥ |
tāḥ kuraṅgya iva vihvalitāṅgyaḥ
stambham āpur atha cañcad-apāṅgyaḥ ||78||
gaṇḍayoḥ pulaka-pālir apārā
netrayor jala-kaṇā hy anivārāḥ |
yatnato’pi bata saṁvriyamāṇā
nābhavan kvacid api dhriyamāṇāḥ ||79||
jñāyase vraja-purandara-putras
tvaṁ jagat-traya-vicitra-caritraḥ |
vāṁśikas tvam iti bho bhavad-arhā
mantum10 atra natarāṁ vayam arhāḥ ||89||
eka-vartini mahā-guṇa-lakṣe
doṣam ekam api nāham abhīkṣe |
tad grahītum api yujyata eṣā
hy arhaṇā guṇa-nidheḥ saviśeṣā ||90||
pūrva-pakṣa-para-pakṣa-vidagdhe
sā vacaḥ-prativaco-rasa-mugdhe |
sādhv amanyata nija-priya-sakhyau
preyasaḥ sukha-vidhāv abhimukhyau ||91||
vanādhipatya-vitaṇḍā—
nirviśeṣa-saviśeṣa-vicāre
sā sakhī dayitayor anivāre |
sābhinandam aravinda-dalākṣī
svānanda-rabhaso'jani sākṣī ||94||
vana-vihāraḥ—
nirvalīka-sahaja-praṇayābhis
tābhir eva sahito dayitābhiḥ |
sa vyagāhata vanaṁ prativalli-
pratyanokaha-nikuñja-matalli ||101||
ketakī-dala-kalāpam ahārya-
śrīr nakhena bahuśaḥ sa vidīrya |
veṣṭita-kāma-kṛta-keśa-tatīnāṁ
karṇikām api ca karṇa-latānām ||103||
nāga-keśara-parāgama-mandair
āracayya sarasaṁ makarandaiḥ |
ālilekha tilakaṁ ruci-kānte
kānta eṣa sudṛśām ali-kānte ||104||
mallikā-mukuakaiḥ sama-kāntaiḥ
sthūla-vṛtta-tanubhir gata-vṛntaiḥ |
kalpitāṁ srajam ayogayad āsāṁ
pīna-vakṣasi sa hāra-vilāsām ||105||
bhinna-varṇa-latikāgra-dalena
śveta-pīta-kusuma-cchadakena |
kāpy akalayad atīva-vikalpaṁ
preyaso makara-kuṇḍala-śilpam ||114||
śveta-pīta-haritāruṇa-varṇair
naika-rūpa-maṇi-bhāsura-parṇaiḥ |
nirmame katamayā ruci-sāras
tasya veṇur iva veṇur udāraḥ ||115||
tatra citra-maṇi-baddha-taṭīkāṁ
keli-tantra-racitān iva ṭīkām |
bhānujām adhi payo-vijihīrṣā
subhruvām ajani vardhita-harṣā ||120||
cāru-cañcala-taraṅga-karāgraiḥ
sārasādi-virutaiś ca samagraiḥ |
āsyatām iti vadhūr atipīva-
premato ravi-sutāhvayatīva ||124||
ḍīyamāna-kalahaṁsa-kiśorair
lolapakṣa-valayair hima-gauraiḥ |
cāmarair iva sukhinna-tanūnāṁ
vījanaṁ vyadhita sā sutanūnāṁ ||125||
jānu-nābhi-jaghanodara-daghnā
sābhavat praṇaya-saubhaga-nighnā |
subhruvāṁ caraṇa-dor-vara-śaṅkā-
paṅkilā’’sa parito gata-paṅkā ||126||
grīṣma-vāsara-vilāsa-manojñaṁ
ratna-kuñjam adhi cāru-samajñam |
bhakṣya-peya-vasanādy-atiyogyaṁ
vṛndayopahriyate sukha-bhogyam ||131||
rāmaṇīyaka-vilāsa-satīrthe
tatra bhāti vividhe maṇi-tīrthe |
yatra sa hy avatatāra purastād
aṅganāś ca khalu tatra samastāḥ ||135||
tāḥ paraspara-viṣakta-śarīrāḥ
keli-lola-manasas tv atidhīrāḥ |
kṛṣṇa-sannidhi-viyoga-bhītāḥ
paryuparyuparicelur abhītāḥ ||136||
kāpi kṛṣṇa-kṛta-puṣpa-vibhūṣā-
hānaye dhṛta-nimajjena doṣā |
kūla-mūlam avalambitu-kāmā
tasthūṣī viruruce vara-rāmā ||137||
vāri-varṣa-rabhasena vihastaṁ
subhruvām apaghano’tha samastaḥ |
eka eva kila kintu na jaglau
harṣato vadana-bimba iva glauḥ ||144||
phulla-paṅkaja-mukhī mali-cilliṁ
bhānujāṁ viṣalatā-bhujavallīm |
tāṁ sakhīm iva nijāṁ vijagāhe
sā samudyati mudāṁ pariṇāhe ||145||
padmāpadmi-yuddhaḥ—
jala-magna-kṛṣṇānveṣaṇam—
tāḥ paraspara-parācita-hastāś
candrikā-valaya-jālavad astāḥ |
maṇḍalīṁ vidadhire krama-hrasvāṁ
taṁ vivektum upasarpaṇataḥ svām ||167||
guñjitena kṛta-vāg-vyavasāyaḥ
puñjito madhulihāṁ samudāyaḥ |
vyājahāra nalinī-vana-līnaṁ
līlayā kutukinaṁ tam adīnam ||174||
padminī-vana-vihāriṇam ekaṁ
kiṁ nu veṣṭayatha mām atirekam |
nirjitā api hriyaṁ na labhadhve
11
ato’pajagāma
khelituṁ punar api prayatadhve ||177||
padma-keli-samaraṁ virahayya
tvaṁ saroruha-vanaṁ prapalayya |
prāptavān asi jito’sy abalābhir
lajjase na hi kalā-kuśalābhiḥ ||179||
vāri-majjana-miṣeṇa hi mūrtaṁ
dhūrta-bhāvam avalambya muhūrtam |
vartmanātha katamena kathaṁ vā
nirgato’si hiryam eṣi na kiṁ vā ||180||
bīja-koṣa-śakalaiḥ avataṁse
sacchadaiś cikura-cāru-vataṁsaḥ |
keśaraiś ca kuṭilālaka-śilpaṁ
tena tena uru-vāñcham analpam ||184||
cārubhiḥ kara-saroruha-koṣair
nikvaṇat-kanaka-kaṅkaṇa-ghoṣaiḥ |
kṣālayantya ucita-praṇayārdrāḥ
sveda-śīkara-bharair api sārdrāḥ ||197||
padma-reṇu-dala-keśara-nālair
āvilamba-pura-pūrva-marālaiḥ |
tat tayor vidadhire’tha ramaṇyo
hāri vāri-kari-vāri-kariṇyoḥ ||198||
gandha-taila-milana-vyavasāyaiḥ
sa-prabandha-śubha-gandha-kaṣāyaiḥ |
keśa-śodhanam asādhyata pūrvaṁ
gātra-śuddhir atha tābhir apūrvam ||199||
aṅga-sevā—
śrīmatī madhumatīndumatībhir
vāsasātimṛdunā sudatībhiḥ |
abhyagālyata jalaṁ kuṭilebhyaḥ
keśavasya cikura-prakarebhyaḥ ||203||
mādhurī-madhurikā-maṇi-mālā
gātra-mārjanam akārṣur alolāḥ |
mādhavī-maṇimatī-śaśilekhāḥ
prāpayan vasana-bhūṣaṇa-lekhāḥ ||204||
śyāmalā ca lalitā ca viśākhā
kaumudī kumudinī madalekhā |
evam eva vṛṣabhānu-kiśorīṁ
paryupāsata taḍit-tati-gaurīm ||205||
sā nidāgha-samayocita-bhūṣā-
veśa-śilpa-kṛtaye dhṛta-toṣā |
vallabhaṁ svayam upetya nikuñja-
dvāri vārija-mukhī prasasañja ||207||
tūlikā-śikhara-sādhu-gṛhītair
gandha-sāra-salilair ati-śītaiḥ |
ālilepa vapur-udgata-gandhaiḥ
saprabandha-ghanasāra-sugandhaiḥ ||209||
mallikā-kusuma-hāram asaṅgaṁ
vakṣasi pratimumoca saraṅgam |
aṅgade ca valaye ca saratne
kuṇḍale api nirantara-nūtne ||210||
nūpure ca caraṇāravindayoś
candra-nindi-nakha-bimba-vṛndayoḥ |
bhāla-sīmni tilakaṁ viśeṣavat
candanena vililekha candravat ||211||
aṅgakārcir anulepana-bhūṣā-
samprakāśakam atīva sutoṣā |
uttarīyam atanod anumeyaṁ
mārutena vahatānupameyam ||212||
vanya-bhojanam—
kaumudī-kumudinī-kumudvatī-
śītalā-śaśikalā-kalāvatī |
rūpa-mañjarir anaṅga-mañjarī
keli-mañjarir aśoka-mañjarī ||213||
vanya-bhojana-vidhāna-kauśale
paṇḍitā mṛgadṛśo hy anāvile |
anvatanvata tam udyamaṁ tayā
vṛndayā parijanaiḥ sametayā ||214||
bhavya-navya-vilasan-mṛdam atra
śoṇikā-vivara-vāsa-pavitraḥ |
prātar eva bhavanāhṛta-sadyaḥ
kṣālitānna12-nikaro niravadyaḥ ||216|| (yugmakam)
māṁsalāni śaśi-māṁsa-mahāṁsi
prāpta-sāra-ghanasāra-rajāṁsi |
svādu-nirjita-sudhāmbu-nidhīni
prāpitāni lalitāni dadhīni ||217||
pakva-vikvaṇa-sudāḍima-bījais
tad-rasair amṛta-saubhaga-bījaiḥ |
tāla-sasya-valayair atinavyais
tad-rasair api sudhā-rasa-bhavyaiḥ ||218||
bīja-lāṅgali-phaloccaya-garbhaiḥ
komalaiḥ śaśi-mayūkha-sagarbhaiḥ |
tāla-bīja-jaṭharāṅkura-mūlaiś
cāru-komalatayā jita-tūlaiḥ ||219||
snigdha-bhāsuraka-śeruka-rājair
bīja-koṣa-bhavanis tuṣa-bījaiḥ |
nāgaraṅga-phala-koṣa-samūhaiḥ
pīlubhiś ca rasa-bhāra-durūhaiḥ ||220||
āma-miṣṭa-sahakāra-phalānāṁ
khaṇḍakaiḥ sulalitaiḥ surasānām |
gostanī-phala-cayaiś ca supākaiḥ
svādu-gandha-laharī-kṛta-sekaiḥ ||221||
udyad-aṅkura-kaṇair atimudgaiḥ
sārdrakaiḥ salavaṇair api mudgaiḥ |
bhāsvad-iksū-sakalair api śīrṇaiḥ
12
kṣālitānta-
komalaiḥ sarasatā-paripūrṇaiḥ ||222||
pūritā nava-palāśa-palāśair
nirmitā marakata-pratikāśaiḥ |
droṇayaḥ parijanaiḥ saha bhavyā
vṛndayopajahrire vanda-devyā ||223|| (ṣaḍbhiḥ kulakam)
sambhṛtā viśada-kāca-ghaṭīṣu
sphāṭikīṣu sutaṭīṣu puṭīṣu |
ārarāja sā rasāla-rasaughaḥ
saurabhasya laharībhir amoghaḥ ||224||
suprapānaka-rasāś ca suśītāḥ
śuddha-sāra-ghanasāra-parītāḥ |
rejr alpa-maricāḥ susitābhir
bhūribhir vilulitāś ca sitābhiḥ ||225||
nārikela-valayāḥ kṛta-śaṅkhā-
kāra-cārava udāra-supuṅkhāḥ |
miṣṭatā-parimala-vyaya-śaṅkāś
cāru-cela-pihitā vikalaṅkāḥ ||226||
cāru-kartarikayottamottamaṁ
sā nikṛtya sahakāram aklamam |
pāṇinā praṇayi-pāṇi-paṅkaje
datta-modam atulaṁ ca sasvaje ||228||
kṛṣṇa-bhukta-pariśiṣṭam abhīṣṭaṁ
premato’ttu-manasām atimiṣṭam |
prāpya yogya-pariveśana-kālaṁ
subhruvāṁ hṛdayāmāsa vilolam ||233||
pāśaka-krīḍā—
gopa-rāja-yuvarāja-samājaḥ
so’bhirāma-ramaṇī-maṇi-rājaḥ |
kuñja-sīmani maṇīndra-śilāyāṁ
śobhate sma taru-mūla-gatāyām ||240||
danti-danta-kṛta-śilpa-sughaṭṭe
svaṅkite subhaga-pāśaka-paṭṭe |
kiṁ na khela śataraṅgam utāho
śārim eva parighāyata-bāho ||243||
sarva-saṁvidhi-vidhāna mamandā
vyātatāna kutukād atha vṛndā |
pākṣikīṁ samanayat sad-abhikhyām
ākṣikī ca samabhūd atha mukhā ||245||
sopagṛhya vara-pāśaka-pāṭyā
dvandvam indu-vadanā paripāṭyā |
pātaya prathamam ity anudātta-
prauḍhi vallabha-kare samadhatta ||257||
pāśakotkiraṇa-jāta-vilāsaḥ
kṛṣṇa-bāhu-vlayaḥ sa cakāśa |
taṁ nirīkṣya sudatīṁ hṛdi mugdhām
āha kācana sakhī suvidagdhā ||258||
khela khela subhage jayaśālī
māstu hāra-haraṇe vanamālī |
kaustubhaṁ jaya surañjaya cālī-
maṇḍalaṁ vijaya-kauśala-pālī ||259||
yo’patat prathama-pāśaka-dāyaḥ
preyasaḥ sa vijaya-vyavasāyaḥ |
sā tam anyathāyituṁ samudasya
prāpayat kara-talaṁ punar asya ||260||
hṛdyayākṣa-hṛdayajña-vidyayā
dīvyator nija-nijaika-vedyayā |
no jayo na ca parājayas tayor
āsa khelana-kalāvi-hastayoḥ ||262||
sā dvitīya-paṇa-bhāva-śaṁsikāṁ
taṁ vijitya vicakarṣa vaṁśikām |
yacchati sma lalitā-karāmbuje
sā ca tāṁ nijatayaiva sasvaje ||265||
vaṁśikātisulabhyeyam aṭavyāṁ
nedṛśī guṇavatī tu pṛthivyām |
ity udīrayatha ced vijihīmām
āgrahaḥ katham avastuni bhūmā ||271||
helayānavahitaiva sakhī me
hanta khelitavatī pariṇāme |
tena hāritavatī vara-hāraṁ
preyasīm api sakhīm anuvāram ||273||
sā bhujā-valayam unnamayantī
pāśakotkiraṇam āracayantī |
ātmano’bhimata-dāyam analpa-
prauḍhito daśa daśeti jajalpa ||278||
ity udāra-lalitā-vacanānte
tat-pratiprasava-bhāṣiṇi kānte |
ālayo vijahasuḥ sad-abhikhyā
jihrāya nata-mukhy atha mukhyā ||281|| (yugmakam)
yac-caturtha-paṇatām upanītaṁ
cumbana-pramukham atyavagītam |
tan na jetum ubhayor abhiyogas
tulya eva khalu tat-phala-bhogaḥ ||282||
devanair akṛta-sandhita-sandhaṁ
tasya pāśaka-gati-pratibandham |
tat paraṁ vidhumukhī paṇa-siddhiṁ
sasvanaṁ pravidadhe dviguṇarddhim ||284||
sā mamarṣa manasobhayathā me
vrīḍa-hetur atulaḥ pariṇāme |
ālayo’pi vihasanti mitho mām
apy ayaṁ hasitavān guṇa-bhūmā ||287||
ity acintita-samāgata-cintā
sāvahittham atha mādhava kāntā |
tad-vaco’śrutam ivābhinayantī
khelituṁ pravavṛte vihasantī ||288||
nikvaṇat-kanaka-kaṅkaṇa-bhājā
pāṇinā vikasad-āsya-sarojā |
akṣam ākṣipad anākalayantī
sā vidur vidur iti pravadantī ||289||
sā sakhī-nikara-bhāṣita-bhaṅgīm
ākalayya cala-rajyad-apāṅgī |
vakrayā priya-girāpi ca viddhā-
khelane samabhavad bhrama-baddhā ||291||
ātmanaiva kṛta-pāśa-bandhaṁ
sā svayaṁ viracitān anusandham |
khelana-bhrama-hata-krama-rītyā
nirbibheda niyater iva gatyā ||292||
--o)0(o--
(5)
pañcama-prakāśaḥ
aparāhna-līlā—
praṇaya-rasa-viśeṣa-kḷpta-pūrtir
dyuti-jita-kāma-ghaṭābhirāma-mūrtiḥ |
saha sakhi-nivahair mayūkha-puñja-
pluta-vapur eva sukhaiḥ samaṁ sasañja ||2||
mṛdu-hasita-sudhā-sudhauta-bimbā-
dhara-madhu-gandha-mahāndha-bhṛṅga-cumbāḥ |
atha madhu-mathano’py uvāca vācaḥ
sarasakalaṁ kalayann amūn avācaḥ ||5||
mada-kala-ravi-kumbha-pīvarodho-
vara-bhara-nirbhara-mantharasya sādhoḥ |
kṣura-khara-khura-khedato’pi bhinnā
surabhi-gaṇasya babhūva bhūḥ prapannā ||12||
sulabhatara tṛṇāṅkuropabhogād
atiśaya-pūrita-cāru-kukṣi-bhāgāḥ |
aśakala-kala-sodhasotikāyāś
calanam akurvata naicikī-nikāyāḥ ||13||
ali-tatir aghavairiṇonukūle
kamala-dhiyā nipapāta pāda-mūle |
viraha-vidhuritātmano’tyudārā-
ñjana-malineva vana-śriyo’śru-dhārā ||15||
hari-haladhara-pālitāgra-mūlā
surabhi-tatiś calitā vrajānukūlā |
marakata-rajata-dvivarṇa-dhārāṁ
vyajayata rūpya-mayīṁ tarīm udārām ||20||
druta-gatir ativatsa-vatsalatvāl
laghu-gatir agraga-kṛṣṇa-sādaratvāt |
surabhi-tatir atīva pīvarodhaḥ-
śramam anu citra-gatiḥ śriyaṁ rurodha ||21||
upacitam atimanda-vāta-dhūtair
alaka-kulaṁ kamalekṣaṇasya pūtaiḥ |
ali-tatim iva kausumaiḥ parāgair
vyajayata go-khura-reṇubhiḥ surāgaiḥ ||24||
sita-sicaya-sucāru-mauli-bandhaḥ
surabhi-rajaḥ-kaṇa-jāla-suprabandhaḥ |
bahir-upasarad-antarastha-keśa-
dyutir udabhād dala-cumbitaika-deśaḥ ||25||
api surabhi-rajaḥ-kaṇābhibhūtaḥ
puru śuśubhe’sya sa kaustubho’tipūtaḥ |
taruṇa-kiraṇa-kandalīṁ svakīyāṁ
punar api nirmalayann ivādvitīyām ||27||
tad-avakalana-modanāvalambaḥ
pathi samavartata tasya yo vilambaḥ |
sa yugam iva babhūva gopikānāṁ
samaya-samākalanotsavotsukānāṁ ||29||
mṛdutara-muralī-raveṇa sarvaṁ
sthira-caram unmādayan prabhūta-garvam |
vraja-nikaṭam iyāya gopa-ḍimbhaiḥ
saha baladeva-purogamair vidambhaiḥ ||32|| (yugmakam)
anupatham anurāgi-ghoṣa-yoṣāḥ
priya-mukha-candram abhīkṣya labdha-toṣāḥ |
vidadhur iva cirād upoṣitābhyāṁ
rasa-maya-pāraṇam akṣi-paṅkajābhyāṁ ||34||
pratijanam avalokayāñcakāra
praṇaya-vaśaḥ sa tathā guṇair udāraḥ |
niśi mama gṛham eṣa eṣyatīti
sphurati yathā prativallavi pratītiḥ ||35||
atha maṇi-valabhātala-sthitānāṁ
śucirasa-sūtsuka-cetasāṁ vadhūnāṁ |
nayana-madhukarāvalī lalambe
priya-vadanāmburuhe śriyo’valambe ||36||
priyatama-mukha-padma-baddha-lakṣmyāḥ
kamala-dṛśāṁ sarasatrapāḥ kaṭākṣāḥ |
kuvalaya-dala-varṣavat pratītāḥ
samam anupetur upary upary upetāḥ ||37||
mada-madira-dṛśāṁ kaṭākṣa-pātāḥ
sita-viśikhā iva duḥsahāvaghātāḥ |
pratinayana-nipāta-madhya-bhagnā
api vibhiduḥ priyam agra-bhāga-lagnāḥ ||39||
praṇaya-bhara-nirīkṣaṇena tokān
sarasa-śiro-namanena vṛddha-lokān |
pratijanam anurañjayan prasāda-
smita-sumukho vraja-madhyam āsasāda ||42||
sahacara-jananīṣu vatsalāsu
prati-nija-rathyam upāgatāsu tāsu |
nija-nija-tanayād api prakāma-
praṇayavatīṣu kṛtādara-praṇāmaḥ ||43|| (yugmakam)
samaya-samavalokanāvalambā
tvarita-matiḥ suta-vatsalā tad-ambā |
prathamam iyam atiṣṭhad eva pathyā-
hita-nayanaṁ ciram abhyupātta-rathyā ||44||
atha nija-nija-nirmalālayeṣu
pratiniyatāsu niveśitāsu goṣu |
saha sahacara-pūrvajo’bhirāma-
dyutir upasṛtya sa mātaraṁ nanāma ||45||
sahaja-parama-vatsalatva-lolā
kṣarita-payaḥ-kuca-bhāra-lagna-colā |
mṛdula-bhuja-latā-dvayena bhātā
tanya-yugaṁ pariṣasvaje’tha mātā ||46||
suta-sahacara-sañcayāḥ prayāta
sva-gṛham iti priyayā girā dayātaḥ |
nija-nija-bhavanāni yāpayitvā
sva-bhavanam āgamad ātmajau gṛhītvā ||47||
sāyāhna-līlā—
masṛṇa-ghusṛṇa-gandha-sāra-cūrṇair
ghana-ghanasāra-rajo-bhareṇa pūrṇaiḥ |
akṛta tanu-virukṣaṇaṁ ca kaścit
praṇaya-vilāsa-kalā-vaśo vipaścit ||53||
mṛdu-sita-sicayāñcalāvalibhir
mamṛjū rathāṅgakam aṅga-mārjanībhiḥ |
kaca-bharam api nirjalīcakāra
stimita-paṭena nipīḍya ko’py udāraḥ ||55||
alikha-dalika-madhyam atyudāraṁ
tilakam anindita-gandha-gandha-sāram |
alipata ghanasāra-sāritāṅkair
vapur aghanair hari-candanasya paṅkaiḥ ||58||
dvitīya-bhojanam—
vraja-pati-tanaya-dvaya-dvitīyā-
śana-samayocita-pāka-pālanīyā |
agharipu-jananīṁ purogamā tām
ajani paceti jagāda rāma-mātā ||63||
vraja-pati-gṛhiṇīṅgita-praṇunnā
nava-nava-dāsaka-dāsikāḥ prasannāḥ |
vyadhiṣata maṇi-pīṭha-pātra-bhṛṅgā-
rakam ucita-sthala-saṅgi jātaraṅgāḥ ||64||
atha kṛta-caraṇārvinda-śaucaḥ
sa upaviveśa varāsanaṁ sutau ca |
haladhara-jananī kṛtātyudāra-
praṇaya-bharaṁ pariveśayāñcakāra ||65||
janaka-savidha-bhojane’tha nītau
kṛta-manasau bala-keśavau vinītau |
api ca sahacarā amī nacoccā-
vaca-vacanā abhavann api smayoccāḥ ||68||
prathama-vidhṛta-veśa-bhūṣaṇānāṁ
kṛta-parivartanam anyathā-kṛtānām |
samaya-sama-parigrahaṁ vidhāya
prayatatire’ṅghri-saroja-dhāvanāya ||72||
atha sukha-mukhavāsa-vāsitāsyaḥ
sphurad-amṛta-drava-mugdha-manda-hāsyaḥ |
suvihita-pitṛ-mātṛ-vandanāntaḥ
sa bahir abhūd aghamardano’ṅganāntaḥ ||73||
gośālāyāṁ praveśaḥ—
amṛta-kara-kadambakāpavāda-
kṣama-madhurānana-maṇḍala-prasādaḥ |
sahacara-kṛta-sad-guṇānuvādaḥ
priya-maṇi-pādukayopagūḍha-pādaḥ ||74||
vidadhad-anucarāṁsa-sīmni vāmaṁ
bhujam apareṇa kareṇa cābhirāmam |
priya-sahacara-datta-nāgavallī-
cchadanam adan praviveśa ghoṣa-pallīḥ ||75|| (yugmakam)
vikasita-kumudekṣaṇā tvarā yā
vigalita-bhāskara-niṣka-śuṣka-kāyā |
tam abhajad atha saubhagād asūkṣmī-
bhavad anurāga-rasā pradoṣa-lakṣmīḥ ||76||
atha hari-harid-aṅganābhirāmaṁ
harim avalokitum utsukeva kāmam |
laghutaram udanīnamat sarāgaṁ
hima-kiraṇānanam unmahaḥ-parāgam ||80||
tulita-rajata-śaila-gaṇḍa-śailaḥ
sukham akaroc chayanaṁ svatantra-līlaḥ |
vṛṣa-vṛṣabha-gaṇas tu tatra sāyaṁ
gṛhamunivat sa yatas tato’napāyam ||83||
lalitam akhila-go-gṛhāṅganeṣu
sphaṭika-mahā-pṛthu-daṇḍa-maṇḍiteṣu |
pada-kṛta-maṇi-pādukaḥ sa goṣṭha-
śriyam abhivīkṣya mumoda mud-variṣṭhaḥ ||84||
yugapad akhila-dhenu-doha-bhūtas
tumulataro dhvanir āsa yaḥ prabhūtaḥ |
ghaṭa-jaṭhara-guhā-vihāra-sāndras
tam asukhayat sa cirād amanda-mandraḥ ||85||
atikutuka-vaśena sa-prakarṣāḥ
kvacid api gāḥ sa dudoha duṣpradharṣāḥ |
mṛdutara-kara-pallavaḥ sakhelaṁ
dadhad adhijānu ghaṭī-mudasya celam ||86||
amṛta-sama-karāmbujābhimarśaṁ
drutam anubhūya tad-ānanendu-darśam |
svayam avihita-yatnam eva tās tāḥ
snuta-payaso vibhavuḥ samaṁ samastāṁ ||87||
śayana-mandire gamanaṁ—
iti sakutuka-nīta-pūrva-rātro
vidhivad ayaṁ caraṇau praṇamya pitroḥ |
sadaya-saparirambha-sādarābhyāṁ
śayitum abhūd anumoditaś ca tābhyām ||88||
kusuma-dala-kūlāvataṁsa-muktā-
maya-valayā divi bhūsaṇoparaktāḥ |
malayaja-ghanasāra-paṅka-digdhāḥ
sita-sicayāḥ kari-danta-patra-mugdhāḥ ||91||
smita-bhavad-aśanāṁśu-puṣṭa-doṣā-
kara-kiraṇāḥ priya-saṅga-bhāvitoṣāḥ |
rajaniṣu ghana-candrikābhirāmāsv
abhisaraṇaṁ racayanti yatra rāmāḥ ||92||
śayana-samaya-sevanāvalambair
nava-nava-sevaka-sevikā-kadambaiḥ |
niravadhi parimṛṣṭa-sikta-kṛṣṇā-
guru-guru-dhūpa-sudhūpitāpy anuṣṇā ||93||
surabhi-kusuma-mālikā-kṛtābhir
nava-nava-maṇḍanikābhir uttamābhiḥ |
maṇi-kalasa-śikhālasat-patākā-
valibhir api priya-kānti-kandalīkā ||94||
virajasa-gajadanta-śilpa-bhājā-
maṇi-gaṇa-kāñcana-khaṭṭayātta-pūjā |
upacita-vapuṣeva dugdha-phenair
mṛdu-kaśipūttama-sundaropadhānaiḥ ||95||
śaśadhara-maṇi-daṇḍa-rug-gavākṣā-
gata-śaśi-raśmi-sitābhra-dhūli-lakṣā |
prativilasati yatra talpa-śālā
maṇi-maya-pañjara-mañju-kīra-mālā ||96||
--o)0(o--
(6)
ṣaṣṭha-prakāśaḥ
pradoṣa-līlā—
sā vātsalya-snuta-kuca-yugā smera-vaktrendu-bimbā
snigdhā dugdhaudanam upanayanty ābabhāṣe tam ambā |
etad bhuktvā svapihi rajanī dīrgha-dīrgheyam asyām
udbhūta-kṣut-paribhavatayā kleśabhāg vatsa na syāḥ ||4||
gopīnām abhisāraḥ—
muktā-jālair valaya-rasanā-dāma-hārādyanāgaḥ-
kṣaumaṁ jyotsnā-paṭala-dhavalaṁ candanenāṅga-rāgaḥ |
mallī-mālāś cikura-nikare saurabheṇātikāntāḥ
śrītāḍaṅkāḥ śruti-kiśalaya-prāntayoḥ kānta-dāntāḥ ||14||
jyotsnā-jāle nija-nija-tanu-jyotsnayollāsayantyaḥ
kṛtsnā jyotsnāntaram iva nija-prāṇanāthaṁ prayāntyaḥ |
pratyādiṣṭābhisaraṇa-pathāḥ svānuraktyeva dūtyā
naiva jñātā api śaśabhṛti svāṁśu-jāla-pratītyā ||18||
priyatamena milanam—
kṛṣṇānanda-graha-paribhavācchanna-hṛd-vṛttikānāṁ
kṛṣṇāloke prayojaim agamac chreṇi veṇīkṣaṇānām |
mantrāviṣṭo nijam iva viṣaṁ svakṣato’hiḥ kṛtāsyaḥ
pratyādatte bhavati ca yathā tena daṣṭo’pi rasyaḥ ||28||
naiśa-līlā, vana-vihāraḥ—
paśyaitās tvad-viharaṇa-kalā-lokanānanda-bhaṅgīḥ
puñjī-bhūtāḥ pratitarulataṁ vīta-nidrāḥ kuraṅgīḥ |
vistārāṇām api khaga-kulaṁ cāntarālentarāle
yuṣmat-krīḍā-kalana-kutukān naiva nidrāti kāle ||34||
madhu-pāna-līla—
tasminn nānā-madhuri-madhurā-dhurya-vaidūrya-vedyāṁ
kṛtvā cīnāmbara-viracanāṁ candrikā-vṛnda-hṛdyām |
tasyāṁ nyasya sphaṭika-caṣaka-stomam astoka-mūlyaṁ
kartuṁ vṛndārabhata rabhasāt pāna-līlānukūlyam ||38||
tatrāgatya pramudita-vadhū-maṇḍalī-madhyavartī
dṛṣṭvā vṛndākṛta-viracanāḥ kalpita-racanāḥ kalpita-svānta-pūrtīḥ |
śrī-rādhāyāḥ kara-sarasijaṁ pāṇinādhṛtya dhṛtyā
madhye’vātsīt saha maṇi-śilā-mūrdhni tatraika-matyā ||40||
vrīḍautsukya-smṛti-mati-dhṛti-kṣānti-harṣābhyasūyā
śaṅkā-trāsa-śrama-mada-mukhāḥ prābhavan nānumeyāḥ |
ekaikasyāḥ parijana-dhurāṁ dhārayanto’svabhāvā
labdhvā labdhvā samayam ucitaṁ sevituṁ sarva-bhāvāḥ ||43||
pānāsthānīm anu sahacarīṣūpaviṣṭāsu tāsu
śrīmac caikāsanam anusatoḥ preyasor agragāsu |
nānā-puṣpaiḥ svayam anupamair gumphitā bhṛṅga-lolā
vṛndā nandād anujanam anugrīvam ādhatta mālāḥ ||44||
sā sa-vrīḍa-smitam avanatādhīta-sat-prema-tantrā
kāntocchiṣṭaṁ madhu sumadhuraṁ pātukāmā svatantrā |
naicchat pātuṁ sva-madhu yadi sā tad viditvāghahantā
smitvā prādād atha piba pibety ādareṇānumantā ||52||
--o)0(o--
upasaṁhāraḥ
śrī-gaurāṅga-kṛpāmayo’vani-tale śrīmac-chivānandakaḥ
seno’mbuṣṭha-kulodbhavaḥ sukṛtibhiḥ sārdhaṁ sadā gaura-dṛk |
tat-putraḥ kavi-karṇapūra-rasikācāryāgraṇī nītitaḥ
śrī-kṛṣṇāhnika-kaumudīti viditaṁ kāvyaṁ sukāvyaṁ vyadhāt ||
--o)0(o--